Sacred Texts  Hinduism  Mahabharata  Index  Book 14 Index  Previous  Next 

Book 14 in English

The Mahabharata in Sanskrit

Book 14
Chapter 90

  1 [व]
      स परविश्य यथान्यायं पाण्डवानां निवेशनम
      पितामहीम अभ्यवदत साम्ना परमवल्गुना
  2 तथा चित्राङ्गदा देवी कौरव्यस्यात्मजापि च
      पृथां कृष्णां च सहिते विनयेनाभिजग्मतुः
      सुभद्रां च यथान्यायं याश चान्याः कुरु यॊषितः
  3 ददौ कुन्ती ततस ताभ्यां रत्नानि विविधानि च
      दरौपदी च सुभद्रा च याश चाप्य अन्या ददुः सत्रियः
  4 ऊषतुस तत्र ते देव्यौ महार्हशयनासने
      सुपूजिते सवयं कुन्त्या पार्थस्य परियकाम्यया
  5 स च राजा महावीर्यः पूजितॊ बभ्रु वाहनः
      धृतराष्ट्रं महीपालम उपतस्थे यथाविधि
  6 युधिष्ठिरं च राजानं भीमादींश चापि पाण्डवान
      उपगम्य महातेजा विनयेनाभ्यवादयत
  7 स तैः परेम्णा परिष्वक्तः पूजितश च यथाविधि
      धनं चास्मै ददुर भूरि परीयमाणा महारथाः
  8 तथैव स महीपालः कृष्णं चक्रगदाधरम
      परद्युम्न इव गॊविन्दं विनयेनॊपतस्थिवान
  9 तस्मै कृष्णॊ ददौ राज्ञे महार्हम अभिपूजितम
      रथं हेमपरिष्कारं दिव्याश्वयुजम उत्तमम
  10 धर्मराजश च भीमश च यमजौ फल्गुनस तथा
     पृथक्पृथग अतीवैनं मानार्हं समपूजयन
 11 ततस तृतीये दिवसे सत्यवत्याः सुतॊ मुनिः
     युधिष्ठिरं समभ्येत्य वाग्मी वचनम अब्रवीत
 12 अद्य परभृति कौन्तेय यजस्व समयॊ हि ते
     मुहूर्तॊ यज्ञियः पराप्तश चॊदयन्ति च याजकाः
 13 अहीनॊ नाम राजेन्द्र करतुस ते ऽयं विकल्पवान
     बहुत्वात काञ्चनस्यास्य खयातॊ बहुसुवर्णकः
 14 एवम एव महाराज दक्षिणां तरिगुणां कुरु
     तरित्वं वरजतु ते राजन बराह्मणा हय अत्र कारणम
 15 तरीन अश्वमेधान अत्र तवं संप्राप्य बहु दक्षिणान
     जञातिवध्या कृतं पापं परहास्यसि नराधिप
 16 पवित्रं परमं हय एतत पावनानां च पावनम
     यद अश्वमेधावभृथं पराप्स्यसे कुरुनन्दन
 17 इत्य उक्तः स तु तेजस्वी वयासेनामित तेजसा
     दीक्षां विवेश धर्मात्मा वाजिमेधाप्तये तदा
     नराधिपः परायजत वाजिमेधं महाक्रतुम
 18 तत्र वेद विदॊ राजंश चक्रुः कर्माणि याजकाः
     परिक्रमन्तः शास्त्रज्ञा विधिवत साधु शिक्षिताः
 19 न तेषां सखलितं तत्र नासीद अपहुतं तथा
     करमयुक्तं च युक्तं च चक्रुस तत्र दविजर्षभाः
 20 कृत्वा परवर्ग्यं धर्मज्ञा यथावद दविजसत्तमाः
     चक्रुस ते विधिवद राजंस तथैवाभिषवं दविजाः
 21 अभिषूय ततॊ राजन सॊमं सॊमप सत्तमाः
     सवनान्य आनुपूर्व्येण चक्रुः शास्त्रानुसारिणः
 22 न तत्र कृपणः कश चिन न दरिद्रॊ बभूव ह
     कषुधितॊ दुःखितॊ वापि पराकृतॊ वापि मानवः
 23 भॊजनं भॊजनार्थिभ्यॊ दापयाम आस नित्यदा
     भीमसेनॊ महातेजाः सततं राजशासनात
 24 संस्तरे कुशलाश चापि सर्वकर्माणि याजकाः
     दिवसे दिवसे चक्रुर यथाशास्त्रार्थचक्षुषः
 25 नाषद अङ्गविद अत्रासीत सदस्यस तस्य धीमतः
     नाव्रतॊ नानुपाध्यायॊ न च वादाक्षमॊ दविजः
 26 ततॊ यूपॊच्छ्रये पराप्ते षद बैल्वान भरतर्षभ
     खादिरान बिल्वसमितांस तावतः सर्ववर्णिनः
 27 देवदारु मयौ दवौ तु यूपौ कुरुपतेः करतौ
     शलेष्मातकमयं चैकं याजकाः समकारयन
 28 शॊभार्थं चापरान यूपान काञ्चनान पुरुषर्षभ
     स भीमः कारयाम आस धर्मराजस्य शासनात
 29 ते वयराजन्त राजर्षे वासॊभिर उपशॊभिताः
     नरेन्द्राभिगता देवान यथा सप्तर्षयॊ दिवि
 30 इष्टकाः काञ्चनीश चात्र चयनार्थं कृताभवन
     शुशुभे चयनं तत्र दक्षस्येव परजापतेः
 31 चतुश चित्यः स तस्यासीद अष्टादश करात्मकः
     स रुक्मपक्षॊ निचितस तरिगुणॊ गरुडाकृतिः
 32 ततॊ नियुक्ताः पशवॊ यथाशास्त्रं मनीषिभिः
     तं तं देवं समुद्दिश्य पक्षिणः पशवश च ये
 33 ऋषभाः शास्त्रपठितास तथा जलचराश च ये
     सर्वांस तान अभ्यजुञ्जंस ते तत्राग्निचयकर्मणि
 34 यूपेषु नियतं चासीत पशूनां तरिशतं तथा
     अश्वरत्नॊत्तरं राज्ञः कौन्तेयस्य महात्मनः
 35 स यज्ञः शुशुभे तस्य साक्षाद देवर्षिसंकुलः
     गन्धर्वगणसंकीर्णः शॊभितॊ ऽपसरसां गणैः
 36 स किं पुरुषगीतैश च किंनरैर उपशॊभितः
     सिद्धविप्र निवासैश च समन्ताद अभिसंवृतः
 37 तस्मिन सदसि नित्यास तु वयास शिष्या दविजॊत्तमाः
     सर्वशास्त्रप्रणेतारः कुशला यज्ञकर्मसु
 38 नारदश च बभूवात्र तुम्बुरुश च महाद्युतिः
     विश्वावसुश चित्रसेनस तथान्ये गीतकॊविदाः
 39 गन्धर्वा गीतकुशला नृत्तेषु च विशारदाः
     रमयन्ति सम तान विप्रान यज्ञकर्मान्तरेष्व अथ
  1 [v]
      sa praviśya yathānyāyaṃ pāṇḍavānāṃ niveśanam
      pitāmahīm abhyavadat sāmnā paramavalgunā
  2 tathā citrāṅgadā devī kauravyasyātmajāpi ca
      pṛthāṃ kṛṣṇāṃ ca sahite vinayenābhijagmatuḥ
      subhadrāṃ ca yathānyāyaṃ yāś cānyāḥ kuru yoṣitaḥ
  3 dadau kuntī tatas tābhyāṃ ratnāni vividhāni ca
      draupadī ca subhadrā ca yāś cāpy anyā daduḥ striyaḥ
  4 ūṣatus tatra te devyau mahārhaśayanāsane
      supūjite svayaṃ kuntyā pārthasya priyakāmyayā
  5 sa ca rājā mahāvīryaḥ pūjito babhru vāhanaḥ
      dhṛtarāṣṭraṃ mahīpālam upatasthe yathāvidhi
  6 yudhiṣṭhiraṃ ca rājānaṃ bhīmādīṃś cāpi pāṇḍavān
      upagamya mahātejā vinayenābhyavādayat
  7 sa taiḥ premṇā pariṣvaktaḥ pūjitaś ca yathāvidhi
      dhanaṃ cāsmai dadur bhūri prīyamāṇā mahārathāḥ
  8 tathaiva sa mahīpālaḥ kṛṣṇaṃ cakragadādharam
      pradyumna iva govindaṃ vinayenopatasthivān
  9 tasmai kṛṣṇo dadau rājñe mahārham abhipūjitam
      rathaṃ hemapariṣkāraṃ divyāśvayujam uttamam
  10 dharmarājaś ca bhīmaś ca yamajau phalgunas tathā
     pṛthakpṛthag atīvainaṃ mānārhaṃ samapūjayan
 11 tatas tṛtīye divase satyavatyāḥ suto muniḥ
     yudhiṣṭhiraṃ samabhyetya vāgmī vacanam abravīt
 12 adya prabhṛti kaunteya yajasva samayo hi te
     muhūrto yajñiyaḥ prāptaś codayanti ca yājakāḥ
 13 ahīno nāma rājendra kratus te 'yaṃ vikalpavān
     bahutvāt kāñcanasyāsya khyāto bahusuvarṇakaḥ
 14 evam eva mahārāja dakṣiṇāṃ triguṇāṃ kuru
     tritvaṃ vrajatu te rājan brāhmaṇā hy atra kāraṇam
 15 trīn aśvamedhān atra tvaṃ saṃprāpya bahu dakṣiṇān
     jñātivadhyā kṛtaṃ pāpaṃ prahāsyasi narādhipa
 16 pavitraṃ paramaṃ hy etat pāvanānāṃ ca pāvanam
     yad aśvamedhāvabhṛthaṃ prāpsyase kurunandana
 17 ity uktaḥ sa tu tejasvī vyāsenāmita tejasā
     dīkṣāṃ viveśa dharmātmā vājimedhāptaye tadā
     narādhipaḥ prāyajata vājimedhaṃ mahākratum
 18 tatra veda vido rājaṃś cakruḥ karmāṇi yājakāḥ
     parikramantaḥ śāstrajñā vidhivat sādhu śikṣitāḥ
 19 na teṣāṃ skhalitaṃ tatra nāsīd apahutaṃ tathā
     kramayuktaṃ ca yuktaṃ ca cakrus tatra dvijarṣabhāḥ
 20 kṛtvā pravargyaṃ dharmajñā yathāvad dvijasattamāḥ
     cakrus te vidhivad rājaṃs tathaivābhiṣavaṃ dvijāḥ
 21 abhiṣūya tato rājan somaṃ somapa sattamāḥ
     savanāny ānupūrvyeṇa cakruḥ śāstrānusāriṇaḥ
 22 na tatra kṛpaṇaḥ kaś cin na daridro babhūva ha
     kṣudhito duḥkhito vāpi prākṛto vāpi mānavaḥ
 23 bhojanaṃ bhojanārthibhyo dāpayām āsa nityadā
     bhīmaseno mahātejāḥ satataṃ rājaśāsanāt
 24 saṃstare kuśalāś cāpi sarvakarmāṇi yājakāḥ
     divase divase cakrur yathāśāstrārthacakṣuṣaḥ
 25 nāṣad aṅgavid atrāsīt sadasyas tasya dhīmataḥ
     nāvrato nānupādhyāyo na ca vādākṣamo dvijaḥ
 26 tato yūpocchraye prāpte ṣad bailvān bharatarṣabha
     khādirān bilvasamitāṃs tāvataḥ sarvavarṇinaḥ
 27 devadāru mayau dvau tu yūpau kurupateḥ kratau
     śleṣmātakamayaṃ caikaṃ yājakāḥ samakārayan
 28 śobhārthaṃ cāparān yūpān kāñcanān puruṣarṣabha
     sa bhīmaḥ kārayām āsa dharmarājasya śāsanāt
 29 te vyarājanta rājarṣe vāsobhir upaśobhitāḥ
     narendrābhigatā devān yathā saptarṣayo divi
 30 iṣṭakāḥ kāñcanīś cātra cayanārthaṃ kṛtābhavan
     śuśubhe cayanaṃ tatra dakṣasyeva prajāpateḥ
 31 catuś cityaḥ sa tasyāsīd aṣṭādaśa karātmakaḥ
     sa rukmapakṣo nicitas triguṇo garuḍākṛtiḥ
 32 tato niyuktāḥ paśavo yathāśāstraṃ manīṣibhiḥ
     taṃ taṃ devaṃ samuddiśya pakṣiṇaḥ paśavaś ca ye
 33 ṛṣabhāḥ śāstrapaṭhitās tathā jalacarāś ca ye
     sarvāṃs tān abhyajuñjaṃs te tatrāgnicayakarmaṇi
 34 yūpeṣu niyataṃ cāsīt paśūnāṃ triśataṃ tathā
     aśvaratnottaraṃ rājñaḥ kaunteyasya mahātmanaḥ
 35 sa yajñaḥ śuśubhe tasya sākṣād devarṣisaṃkulaḥ
     gandharvagaṇasaṃkīrṇaḥ śobhito 'psarasāṃ gaṇaiḥ
 36 sa kiṃ puruṣagītaiś ca kiṃnarair upaśobhitaḥ
     siddhavipra nivāsaiś ca samantād abhisaṃvṛtaḥ
 37 tasmin sadasi nityās tu vyāsa śiṣyā dvijottamāḥ
     sarvaśāstrapraṇetāraḥ kuśalā yajñakarmasu
 38 nāradaś ca babhūvātra tumburuś ca mahādyutiḥ
     viśvāvasuś citrasenas tathānye gītakovidāḥ
 39 gandharvā gītakuśalā nṛtteṣu ca viśāradāḥ
     ramayanti sma tān viprān yajñakarmāntareṣv atha


Next: Chapter 91