Sacred Texts  Hinduism  Mahabharata  Index  Book 14 Index  Previous  Next 

Book 14 in English

The Mahabharata in Sanskrit

Book 14
Chapter 87

  1 [व]
      तस्मिन यज्ञे परवृत्ते तु वाग्मिनॊ हेतुवादिनः
      हेतुवादान बहून पराहुः परस्परजिगीषवः
  2 ददृशुस तं नृपतयॊ यज्ञस्य विधिम उत्तमम
      देवेन्द्रस्येव विहितं भीमेन कुरुनन्दन
  3 ददृशुस तॊरणान्य अत्र शातकुम्भमयानि ते
      शय्यासनविहारांश च सुबहून रत्नभूषितान
  4 घटान पात्रीः कटाहानि कलशान वर्धमानकान
      न हि किं चिद असौवर्णम अपश्यंस तत्र पार्थिवाः
  5 यूपांश च शास्त्रपठितान दारवान हेमभूषितान
      उपकॢप्तान यथाकालं विधिवद भूरि वर्चसः
  6 सथलजा जलजा ये च पशवः के चन परभॊ
      सर्वान एव समानीतांस तान अपश्यन्त ते नृपाः
  7 गाश चैव महिषीश चैव तथा वृद्धाः सत्रियॊ ऽपि च
      औदकानि च सत्त्वानि शवापदानि वयांसि च
  8 जरायुजान्य अण्डजानि सवेदजान्य उद्भिदानि च
      पर्वतानूप वन्यानि भूतानि ददृशुश च ते
  9 एवं परमुदितं सर्वं पशुगॊधनधान्यतः
      यज्ञवाटं नृपा दृष्ट्वा परं विस्मयम आगमन
      बराह्मणानां विशां चैव बहु मृष्टान्नम ऋद्धिमत
  10 पूर्णे शतसहस्रे तु विप्राणां तत्र भुञ्जताम
     दुन्दुभिर मेघनिर्घॊषॊ मुहुर मुहुर अताड्यत
 11 विननादासकृत सॊ ऽथ दिवसे दिवसे तदा
     एवं स ववृते यज्ञॊ धर्मराजस्य धीमतः
 12 अन्नस्य बहवॊ राजन्न उत्सर्गाः पर्वतॊपमाः
     दधिकुल्याश च ददृशुः सर्पिषश च हरदाञ्जनाः
 13 जम्बूद्वीपॊ हि सकलॊ नानाजनपदायुतः
     राजन्न अदृश्यतैकस्थॊ राज्ञस तस्मिन महाक्रतौ
 14 तत्र जातिसहस्राणि पुरुषाणां ततस ततः
     गृहीत्वा धनम आजग्मुर बहूनि भरतर्षभ
 15 राजानः सरग्विणश चापि सुमृष्टमणिकुण्डलाः
     पर्यवेषन दविजाग्र्यांस ताञ शतशॊ ऽथ सहस्रशः
 16 विविधान्य अन्नपानानि पुरुषा ये ऽनुयायिनः
     तेषां नृपॊपभॊज्यानि बराह्मणेभ्यॊ ददुः सम ते
  1 [v]
      tasmin yajñe pravṛtte tu vāgmino hetuvādinaḥ
      hetuvādān bahūn prāhuḥ parasparajigīṣavaḥ
  2 dadṛśus taṃ nṛpatayo yajñasya vidhim uttamam
      devendrasyeva vihitaṃ bhīmena kurunandana
  3 dadṛśus toraṇāny atra śātakumbhamayāni te
      śayyāsanavihārāṃś ca subahūn ratnabhūṣitān
  4 ghaṭān pātrīḥ kaṭāhāni kalaśān vardhamānakān
      na hi kiṃ cid asauvarṇam apaśyaṃs tatra pārthivāḥ
  5 yūpāṃś ca śāstrapaṭhitān dāravān hemabhūṣitān
      upakḷptān yathākālaṃ vidhivad bhūri varcasaḥ
  6 sthalajā jalajā ye ca paśavaḥ ke cana prabho
      sarvān eva samānītāṃs tān apaśyanta te nṛpāḥ
  7 gāś caiva mahiṣīś caiva tathā vṛddhāḥ striyo 'pi ca
      audakāni ca sattvāni śvāpadāni vayāṃsi ca
  8 jarāyujāny aṇḍajāni svedajāny udbhidāni ca
      parvatānūpa vanyāni bhūtāni dadṛśuś ca te
  9 evaṃ pramuditaṃ sarvaṃ paśugodhanadhānyataḥ
      yajñavāṭaṃ nṛpā dṛṣṭvā paraṃ vismayam āgaman
      brāhmaṇānāṃ viśāṃ caiva bahu mṛṣṭānnam ṛddhimat
  10 pūrṇe śatasahasre tu viprāṇāṃ tatra bhuñjatām
     dundubhir meghanirghoṣo muhur muhur atāḍyata
 11 vinanādāsakṛt so 'tha divase divase tadā
     evaṃ sa vavṛte yajño dharmarājasya dhīmataḥ
 12 annasya bahavo rājann utsargāḥ parvatopamāḥ
     dadhikulyāś ca dadṛśuḥ sarpiṣaś ca hradāñjanāḥ
 13 jambūdvīpo hi sakalo nānājanapadāyutaḥ
     rājann adṛśyataikastho rājñas tasmin mahākratau
 14 tatra jātisahasrāṇi puruṣāṇāṃ tatas tataḥ
     gṛhītvā dhanam ājagmur bahūni bharatarṣabha
 15 rājānaḥ sragviṇaś cāpi sumṛṣṭamaṇikuṇḍalāḥ
     paryaveṣan dvijāgryāṃs tāñ śataśo 'tha sahasraśaḥ
 16 vividhāny annapānāni puruṣā ye 'nuyāyinaḥ
     teṣāṃ nṛpopabhojyāni brāhmaṇebhyo daduḥ sma te


Next: Chapter 88