Sacred Texts  Hinduism  Mahabharata  Index  Book 14 Index  Previous  Next 

Book 14 in English

The Mahabharata in Sanskrit

Book 14
Chapter 60

  1 [व]
      कथयन्न एव तु तदा वासुदेवः परतापवान
      महाभारत युद्धं तत कथान्ते पितुर अग्रतः
  2 अभिमन्यॊर वधं वीरः सॊ ऽतयक्रामत भारत
      अप्रियं वसुदेवस्य मा भूद इति महामनाः
  3 मा दौहित्र वधं शरुत्वा वसुदेवॊ महात्ययम
      दुःखशॊकाभिसंतप्तॊ भवेद इति महामतिः
  4 सुभद्रा तु तम उत्क्रान्तम आत्मजस्य वधं रणे
      आचक्ष्व कृष्ण सौभद्रवधम इत्य अपतद भुवि
  5 ताम अपश्यन निपतितां वसुदेवः कषितौ तदा
      दृष्ट्वैव च पपातॊर्व्यां सॊ ऽपि दुःखेन मूर्छितः
  6 ततः स दौहित्र वधाद दुःखशॊकसमन्वितः
      वसुदेवॊ महाराज कृष्णं वाक्यम अथाब्रवीत
  7 ननु तवं पुण्डरीकाक्ष सत्यवाग भुवि विश्रुतः
      यद दौहित्र वधं मे ऽदय न खयापयसि शत्रुहन
  8 तद भागिनेय निधनं तत्त्वेनाचक्ष्व मे विभॊ
      सदृशाक्षस तव कथं शत्रुभिर निहतॊ रणे
  9 दुर्मरं बत वार्ष्णेय काले ऽपराप्ते नृभिः सदा
      यत्र मे दृदयं दुःखाच छतधा न विदीर्यते
  10 किम अब्रवीत तवा संग्रामे सुभद्रां मातरं परति
     मां चापि पुण्डरीकाक्ष चपलाक्षः परियॊ मम
 11 आहवं पृष्ठतः कृत्वा कच चिन न निहतः परैः
     कच चिन मुखं न गॊविन्द तेनाजौ विकृतं कृतम
 12 स हि कृष्ण महातेजाः शलाघन्न इव ममाग्रतः
     बालभावेन विजयम आत्मनॊ ऽकथयत परभुः
 13 कच चिन न विकृतॊ बालॊ दरॊणकर्णकृपादिभिः
     धरण्यां निहतः शेते तन ममाचक्ष्व केशव
 14 स हि दरॊणं च भीष्मं च कर्णं च रथिनां वरम
     सपर्धते सम रणे नित्यं दुहितुः पुत्रकॊ मम
 15 एवंविधं बहु तदा विलपन्तं सुदुःखितम
     पितरं दुःखिततरॊ गॊविन्दॊ वाक्यम अब्रवीत
 16 न तेन विकृतं वक्त्रं कृतं संग्राममूर्धनि
     न पृष्ठतः कृतश चापि संग्रामस तेन दुस्तरः
 17 निहत्य पृथिवीपालान सहस्रशतसंघशः
     खेदितॊ दरॊणकर्णाभ्यां दौःशासनि वशंगतः
 18 एकॊ हय एकेन सततं युध्यमानॊ यदि परभॊ
     न स शक्येत संग्रामे निहन्तुम अपि वज्रिणा
 19 समाहूते तु संग्रामे पार्थे संशप्तकैस तदा
     पर्यवार्यत संक्रुद्धैः स दरॊणादिभिर आहवे
 20 ततः शत्रुक्षयं कृत्वा सुमहान्तं रणे पितुः
     दौहित्रस तव वार्ष्णेय दौः शासनि वशंगतः
 21 नूनं च स गतः सवर्गं जहि शॊकं महामते
     न हि वयसनम आसाद्य सीदन्ते सन नराः कव चित
 22 दरॊणकर्णप्रभृतयॊ येन परतिसमासिताः
     रणे महेन्द्रप्रतिमाः स कथं नाप्नुयाद दिवम
 23 स शॊकं जहि दुर्धर्षं मा च मन्युवशं गमः
     शस्त्रपूतां हि स गतिं गतः परपुरंजयः
 24 तस्मिंस तु निहते वीरे सुभद्रेयं सवसा मम
     दुःखार्तार्थॊ पृथां पराप्य कुररीव ननाद ह
 25 दरौपदीं च समासाद्य पर्यपृच्छत दुःखिता
     आर्ये कव दारकाः सर्वे दरष्टुम इच्छामि तान अहम
 26 अस्यास तु वचनं शरुत्वा सर्वास ताः कुरु यॊषितः
     भुजाभ्यां परिगृह्यैनां चुक्रुशुः परमार्तवत
 27 उत्तरां चाब्रवीद भद्रा भद्रे भर्ता कव ते गतः
     कषिप्रम आगमनं मह्यं तस्मै तवं वेदयस्व ह
 28 ननु नाम स वैराटि शरुत्वा मम गिरं पुरा
     भवनान निष्पतत्य आशु कस्मान नाभ्येति ते पतिः
 29 अभिमन्यॊ कुशलिनॊ मातुलास ते महारथाः
     कुशलं चाब्रुवन सर्वे तवां युयुत्सुम इहागतम
 30 आचक्ष्व मे ऽदय संग्रामं यथापूर्वम अरिंदम
     कस्माद एव विपलतीं नाद्येह परतिभाषसे
 31 एवमादि तु वार्ष्णेय्यास तद अस्याः परिदेवितम
     शरुत्वा पृथा सुदुःखार्ता शनैर वाक्यम अथाब्रवीत
 32 सुभद्रे वासुदेवेन तथा सात्यकिना रणे
     पित्रा च पालितॊ बालः स हतः कालधर्मणा
 33 ईदृशॊ मर्त्यधर्मॊ ऽयं मा शुचॊ यदुनन्दिनि
     पुत्रॊ हि तव दुर्धर्षः संप्राप्तः परमां गतिम
 34 कुले महति जातासि कषत्रियाणां महात्मनाम
     मा शुचश चपलाक्षं तवं पुण्डरीकनिभेक्षणे
 35 उत्तरां तवम अवेक्षस्व गर्भिणीं मा शुचः शुभे
     पुत्रम एषा हि तस्याशु जनयिष्यति भामिनी
 36 एवम आश्वासयित्वैनां कुन्ती यदुकुलॊद्वह
     विहाय शॊकं दुर्धर्षं शराद्धम अस्य हय अकल्पयत
 37 समनुज्ञाप्य धर्मज्ञा राजानं भीमम एव च
     यमौ यमॊपमौ चैव ददौ दानान्य अनेकशः
 38 ततः परदाय बह्वीर गा बराह्मणेभ्यॊ यदूद्वह
     समहृष्यत वार्ष्णेयी वैराटीं चाब्रवीद इदम
 39 वैराटि नेह संतापस तवया कार्यॊ यशस्विनि
     भर्तारं परति सुश्रॊणिगर्भस्थं रक्ष मे शिशुम
 40 एवम उक्त्वा ततः कुन्ती विरराम महाद्युते
     ताम अनुज्ञाप्य चैवेमां सुभद्रां समुपानयम
 41 एवं स निधनं पराप्तॊ दौहित्रस तव माधव
     संतापं जहि दुर्धर्ष मा च शॊके मनः कृथाः
  1 [v]
      kathayann eva tu tadā vāsudevaḥ pratāpavān
      mahābhārata yuddhaṃ tat kathānte pitur agrataḥ
  2 abhimanyor vadhaṃ vīraḥ so 'tyakrāmata bhārata
      apriyaṃ vasudevasya mā bhūd iti mahāmanāḥ
  3 mā dauhitra vadhaṃ śrutvā vasudevo mahātyayam
      duḥkhaśokābhisaṃtapto bhaved iti mahāmatiḥ
  4 subhadrā tu tam utkrāntam ātmajasya vadhaṃ raṇe
      ācakṣva kṛṣṇa saubhadravadham ity apatad bhuvi
  5 tām apaśyan nipatitāṃ vasudevaḥ kṣitau tadā
      dṛṣṭvaiva ca papātorvyāṃ so 'pi duḥkhena mūrchitaḥ
  6 tataḥ sa dauhitra vadhād duḥkhaśokasamanvitaḥ
      vasudevo mahārāja kṛṣṇaṃ vākyam athābravīt
  7 nanu tvaṃ puṇḍarīkākṣa satyavāg bhuvi viśrutaḥ
      yad dauhitra vadhaṃ me 'dya na khyāpayasi śatruhan
  8 tad bhāgineya nidhanaṃ tattvenācakṣva me vibho
      sadṛśākṣas tava kathaṃ śatrubhir nihato raṇe
  9 durmaraṃ bata vārṣṇeya kāle 'prāpte nṛbhiḥ sadā
      yatra me dṛdayaṃ duḥkhāc chatadhā na vidīryate
  10 kim abravīt tvā saṃgrāme subhadrāṃ mātaraṃ prati
     māṃ cāpi puṇḍarīkākṣa capalākṣaḥ priyo mama
 11 āhavaṃ pṛṣṭhataḥ kṛtvā kac cin na nihataḥ paraiḥ
     kac cin mukhaṃ na govinda tenājau vikṛtaṃ kṛtam
 12 sa hi kṛṣṇa mahātejāḥ ślāghann iva mamāgrataḥ
     bālabhāvena vijayam ātmano 'kathayat prabhuḥ
 13 kac cin na vikṛto bālo droṇakarṇakṛpādibhiḥ
     dharaṇyāṃ nihataḥ śete tan mamācakṣva keśava
 14 sa hi droṇaṃ ca bhīṣmaṃ ca karṇaṃ ca rathināṃ varam
     spardhate sma raṇe nityaṃ duhituḥ putrako mama
 15 evaṃvidhaṃ bahu tadā vilapantaṃ suduḥkhitam
     pitaraṃ duḥkhitataro govindo vākyam abravīt
 16 na tena vikṛtaṃ vaktraṃ kṛtaṃ saṃgrāmamūrdhani
     na pṛṣṭhataḥ kṛtaś cāpi saṃgrāmas tena dustaraḥ
 17 nihatya pṛthivīpālān sahasraśatasaṃghaśaḥ
     khedito droṇakarṇābhyāṃ dauḥśāsani vaśaṃgataḥ
 18 eko hy ekena satataṃ yudhyamāno yadi prabho
     na sa śakyeta saṃgrāme nihantum api vajriṇā
 19 samāhūte tu saṃgrāme pārthe saṃśaptakais tadā
     paryavāryata saṃkruddhaiḥ sa droṇādibhir āhave
 20 tataḥ śatrukṣayaṃ kṛtvā sumahāntaṃ raṇe pituḥ
     dauhitras tava vārṣṇeya dauḥ śāsani vaśaṃgataḥ
 21 nūnaṃ ca sa gataḥ svargaṃ jahi śokaṃ mahāmate
     na hi vyasanam āsādya sīdante san narāḥ kva cit
 22 droṇakarṇaprabhṛtayo yena pratisamāsitāḥ
     raṇe mahendrapratimāḥ sa kathaṃ nāpnuyād divam
 23 sa śokaṃ jahi durdharṣaṃ mā ca manyuvaśaṃ gamaḥ
     śastrapūtāṃ hi sa gatiṃ gataḥ parapuraṃjayaḥ
 24 tasmiṃs tu nihate vīre subhadreyaṃ svasā mama
     duḥkhārtārtho pṛthāṃ prāpya kurarīva nanāda ha
 25 draupadīṃ ca samāsādya paryapṛcchata duḥkhitā
     ārye kva dārakāḥ sarve draṣṭum icchāmi tān aham
 26 asyās tu vacanaṃ śrutvā sarvās tāḥ kuru yoṣitaḥ
     bhujābhyāṃ parigṛhyaināṃ cukruśuḥ paramārtavat
 27 uttarāṃ cābravīd bhadrā bhadre bhartā kva te gataḥ
     kṣipram āgamanaṃ mahyaṃ tasmai tvaṃ vedayasva ha
 28 nanu nāma sa vairāṭi śrutvā mama giraṃ purā
     bhavanān niṣpataty āśu kasmān nābhyeti te patiḥ
 29 abhimanyo kuśalino mātulās te mahārathāḥ
     kuśalaṃ cābruvan sarve tvāṃ yuyutsum ihāgatam
 30 ācakṣva me 'dya saṃgrāmaṃ yathāpūrvam ariṃdama
     kasmād eva vipalatīṃ nādyeha pratibhāṣase
 31 evamādi tu vārṣṇeyyās tad asyāḥ paridevitam
     śrutvā pṛthā suduḥkhārtā śanair vākyam athābravīt
 32 subhadre vāsudevena tathā sātyakinā raṇe
     pitrā ca pālito bālaḥ sa hataḥ kāladharmaṇā
 33 īdṛśo martyadharmo 'yaṃ mā śuco yadunandini
     putro hi tava durdharṣaḥ saṃprāptaḥ paramāṃ gatim
 34 kule mahati jātāsi kṣatriyāṇāṃ mahātmanām
     mā śucaś capalākṣaṃ tvaṃ puṇḍarīkanibhekṣaṇe
 35 uttarāṃ tvam avekṣasva garbhiṇīṃ mā śucaḥ śubhe
     putram eṣā hi tasyāśu janayiṣyati bhāminī
 36 evam āśvāsayitvaināṃ kuntī yadukulodvaha
     vihāya śokaṃ durdharṣaṃ śrāddham asya hy akalpayat
 37 samanujñāpya dharmajñā rājānaṃ bhīmam eva ca
     yamau yamopamau caiva dadau dānāny anekaśaḥ
 38 tataḥ pradāya bahvīr gā brāhmaṇebhyo yadūdvaha
     samahṛṣyata vārṣṇeyī vairāṭīṃ cābravīd idam
 39 vairāṭi neha saṃtāpas tvayā kāryo yaśasvini
     bhartāraṃ prati suśroṇigarbhasthaṃ rakṣa me śiśum
 40 evam uktvā tataḥ kuntī virarāma mahādyute
     tām anujñāpya caivemāṃ subhadrāṃ samupānayam
 41 evaṃ sa nidhanaṃ prāpto dauhitras tava mādhava
     saṃtāpaṃ jahi durdharṣa mā ca śoke manaḥ kṛthāḥ


Next: Chapter 61