Sacred Texts  Hinduism  Mahabharata  Index  Book 14 Index  Previous  Next 

Book 14 in English

The Mahabharata in Sanskrit

Book 14
Chapter 21

  1 [बर]
      अत्राप्य उदाहरन्तीमम इतिहासं पुरातनम
      निबॊध दश हॊतॄणां विधानम इह यादृशम
  2 सर्वम एवात्र विज्ञेयं चित्तं जञानम अवेक्षते
      रेतः शरीरभृत काये विज्ञाता तु शरीरभृत
  3 शरीरभृद गार्हपत्यस तस्माद अन्यः परणीयते
      ततश चाहवनीयस तु तस्मिन संक्षिप्यते हविः
  4 ततॊ वाचस्पतिर जज्ञे समानः पर्यवेक्षते
      रूपं भवति वै वयक्तं तद अनुद्रवते मनः
  5 [बराह्मणी]
      कस्माद वाग अभवत पूर्वं कस्मात पश्चान मनॊ ऽभवत
      मनसा चिन्तितं वाक्यं यदा समभिपद्यते
  6 केन विज्ञानयॊगेन मतिश चित्तं समास्थिता
      समुन्नीता नाध्यगच्छत कॊ वैनां परतिषेधति
  7 [बर]
      ताम अपानः पतिर भूत्वा तस्मात परेष्यत्य अपानताम
      तां मतिं मनसः पराहुर मनस तस्माद अवेक्षते
  8 परश्नं तु वान मनसॊर मां यस्मात तवम अनुपृच्छसि
      तस्मात ते वर्तयिष्यामि तयॊर एव समाह्वयम
  9 उभे वान मनसी गत्वा भूतात्मानम अपृच्छताम
      आवयॊः शरेष्ठम आचक्ष्व छिन्धि नौ संशयं विभॊ
  10 मन इत्य एव भगवांस तदा पराह सरस्वतीम
     अहं वै कामधुक तुभ्यम इति तं पराह वाग अथ
 11 सथावरं जङ्गमं चैव विद्ध्य उभे मनसी मम
     सथावरं मत्सकाशे वै जङ्गमं विषये तव
 12 यस तु ते विषयं गच्छेन मन्त्रॊ वर्णः सवरॊ ऽपि वा
     तन मनॊ जङ्गमं नाम तस्माद असि गरीयसी
 13 यस्माद असि च मा वॊचः सवयम अभ्येत्य शॊभने
     तस्माद उच्छ्वासम आसाद्य न वक्ष्यसि सरस्वति
 14 पराणापानान्तरे देवी वाग वै नित्यं सम तिष्ठति
     परेर्यमाणा महाभागे विना पराणम अपानती
     परजापतिम उपाधावत परसीद भगवन्न इति
 15 ततः पराणः परादुरभूद वाचम आप्याययन पुनः
     तमाद उच्छ्वासम आसाद्य न वाग वदति कर्हि चित
 16 घॊषिणी जातनिर्घॊषा नित्यम एव परवर्तते
     तयॊर अपि च घॊषिण्यॊर निर्घॊषैव गरीयसी
 17 गौर इव परस्रवत्य एषा रसम उत्तमशालिनी
     सततं सयन्दते हय एषा शाश्वतं बरह्मवादिनी
 18 दिव्यादिव्य परभावेन भारती गौः शुचिस्मिते
     एतयॊर अन्तरं पश्य सूक्ष्मयॊः सयन्दमानयॊः
 19 अनुत्पन्नेषु वाक्येषु चॊद्यमाना सिसृक्षया
     किं नु पूर्वं ततॊ देवी वयाजहार सरस्वती
 20 पराणेन या संभवते शरीरे; पराणाद अपानम्प्रतिपद्यते च
     उदान भूता च विसृज्य देहं; वयानेन सर्वं दिवम आवृणॊति
 21 ततः समाने परतितिष्ठतीह; इत्य एव पूर्वं परजजल्प चापि
     तस्मान मनः सथावरत्वाद विशिष्टं; तथा देवी जङ्गमत्वाद विशिष्टा
  1 [br]
      atrāpy udāharantīmam itihāsaṃ purātanam
      nibodha daśa hotṝṇāṃ vidhānam iha yādṛśam
  2 sarvam evātra vijñeyaṃ cittaṃ jñānam avekṣate
      retaḥ śarīrabhṛt kāye vijñātā tu śarīrabhṛt
  3 śarīrabhṛd gārhapatyas tasmād anyaḥ praṇīyate
      tataś cāhavanīyas tu tasmin saṃkṣipyate haviḥ
  4 tato vācaspatir jajñe samānaḥ paryavekṣate
      rūpaṃ bhavati vai vyaktaṃ tad anudravate manaḥ
  5 [brāhmaṇī]
      kasmād vāg abhavat pūrvaṃ kasmāt paścān mano 'bhavat
      manasā cintitaṃ vākyaṃ yadā samabhipadyate
  6 kena vijñānayogena matiś cittaṃ samāsthitā
      samunnītā nādhyagacchat ko vaināṃ pratiṣedhati
  7 [br]
      tām apānaḥ patir bhūtvā tasmāt preṣyaty apānatām
      tāṃ matiṃ manasaḥ prāhur manas tasmād avekṣate
  8 praśnaṃ tu vān manasor māṃ yasmāt tvam anupṛcchasi
      tasmāt te vartayiṣyāmi tayor eva samāhvayam
  9 ubhe vān manasī gatvā bhūtātmānam apṛcchatām
      āvayoḥ śreṣṭham ācakṣva chindhi nau saṃśayaṃ vibho
  10 mana ity eva bhagavāṃs tadā prāha sarasvatīm
     ahaṃ vai kāmadhuk tubhyam iti taṃ prāha vāg atha
 11 sthāvaraṃ jaṅgamaṃ caiva viddhy ubhe manasī mama
     sthāvaraṃ matsakāśe vai jaṅgamaṃ viṣaye tava
 12 yas tu te viṣayaṃ gacchen mantro varṇaḥ svaro 'pi vā
     tan mano jaṅgamaṃ nāma tasmād asi garīyasī
 13 yasmād asi ca mā vocaḥ svayam abhyetya śobhane
     tasmād ucchvāsam āsādya na vakṣyasi sarasvati
 14 prāṇāpānāntare devī vāg vai nityaṃ sma tiṣṭhati
     preryamāṇā mahābhāge vinā prāṇam apānatī
     prajāpatim upādhāvat prasīda bhagavann iti
 15 tataḥ prāṇaḥ prādurabhūd vācam āpyāyayan punaḥ
     tamād ucchvāsam āsādya na vāg vadati karhi cit
 16 ghoṣiṇī jātanirghoṣā nityam eva pravartate
     tayor api ca ghoṣiṇyor nirghoṣaiva garīyasī
 17 gaur iva prasravaty eṣā rasam uttamaśālinī
     satataṃ syandate hy eṣā śāśvataṃ brahmavādinī
 18 divyādivya prabhāvena bhāratī gauḥ śucismite
     etayor antaraṃ paśya sūkṣmayoḥ syandamānayoḥ
 19 anutpanneṣu vākyeṣu codyamānā sisṛkṣayā
     kiṃ nu pūrvaṃ tato devī vyājahāra sarasvatī
 20 prāṇena yā saṃbhavate śarīre; prāṇād apānampratipadyate ca
     udāna bhūtā ca visṛjya dehaṃ; vyānena sarvaṃ divam āvṛṇoti
 21 tataḥ samāne pratitiṣṭhatīha; ity eva pūrvaṃ prajajalpa cāpi
     tasmān manaḥ sthāvaratvād viśiṣṭaṃ; tathā devī jaṅgamatvād viśiṣṭā


Next: Chapter 22