Sacred Texts  Hinduism  Mahabharata  Index  Book 14 Index  Previous  Next 

Book 14 in English

The Mahabharata in Sanskrit

Book 14
Chapter 10

  1 [इ]
      एवम एतद बरह्मबलं गरीयॊ; न बरह्मतः किं चिद अन्यद गरीयः
      आविक्षितस्य तु बलं न मृष्ये; वज्रम अस्मै परहरिष्यामि घॊरम
  2 धृतराष्ट्र परहितॊ गच्छ मरुत्तं; संवर्तेन सहितं तं वदस्व
      बृहस्पतिं तवम उपशिक्षस्व राजन; वज्रं वा ते परहरिष्यामि घॊरम
  3 [व]
      ततॊ गत्वा घृतराष्ट्रॊ नरेन्द्रं; परॊवाचेदं वचनं वासवस्य
      गन्धर्वं मां धृतराष्ट्रं निबॊध; तवाम आगतं वकु कामं नरेन्द्र
  4 ऐन्द्रं वाक्यं शृणु मे राजसिंह; यत पराह लॊकाधिपतिर महात्मा
      बृहस्पतिं याजकं तवं वृणीष्व; वज्रं वा ते परहरिष्यामि घॊरम
      वचश चेद एतन न करिष्यसे मे; पराहैतद एतावद अचिन्त्यकर्मा
  5 [म]
      तवं चैवैतद वेत्थ पुरंदरश च; विश्वे देवा वसवश चाश्विनौ च
      मित्रद्रॊहे निष्कृतिर वै यथैव; नास्तीति लॊकेषु सदैव वादः
  6 बृहस्पतिर याजयिता महेन्द्रं; देव शरेष्ठं वज्रभृतां वरिष्ठम
      संवर्तॊ मां याजयिताद्य राजन; न ते वाक्यं तस्य वा रॊचयामि
  7 [गन्धर्व]
      घॊरॊ नादः शरूयते वासवस्य; नभस्तले गर्जतॊ राजसिंह
      वयक्तं वज्रं मॊक्ष्यते ते महेन्द्रः; कषेमं राजंश चिन्त्यताम एष कालः
  8 इत्य एवम उक्तॊ धृतराष्ट्रेण राजा; शरुत्वा नादं नदतॊ वासवस्य
      तपॊनित्यं धर्मविदां वरिष्ठं; संवर्तं तं जञापयाम आस कार्यम
  9 [म]
      इमम अश्मानं पलवमानम आराद; अध्वा दूरं तेन न दृश्यते ऽदय
      परपद्ये ऽहं शर्म विप्रेन्द्र तवत्तः; परयच्छ तस्माद अभयं विप्रमुख्य
  10 अयम आयाति वै वज्री दिशॊ विद्यॊतयन दश
     अमानुषेण घॊरेण सदस्यास तरासिता हि नः
 11 [स]
     भयं शक्राद वयेतु ते राजसिंह; परणॊत्स्ये ऽहं भयम एतत सुघॊरम
     संस्तम्भिन्या विद्यया कषिप्रम एव; मा भैस तवम अस्माद भव चापि परतीतः
 12 अहं संस्तम्भयिष्यामि मा भैस तवं शक्रतॊ नृप
     सर्वेषाम एव देवानां कषपितान्य आयुधानि मे
 13 दिशॊ वज्रं वरजतां वायुर एतु; वर्षं भूत्वा निपततु काननेषु
     आपः पलवन्त्व अन्तरिक्षे वृथा च; सौदामिनी दृश्यतां मा बिभस तवम
 14 अथॊ वह्निस तरातुवा सर्वतस ते; कामवर्षं वर्षतु वासवॊ वा
     वज्रं तथा सथापयतां च वायुर; महाघॊरं पलवमानं जलौघैः
 15 [म]
     घॊरः शब्दः शरूयते वै महास्वनॊ; वज्रस्यैष सहितॊ मारुतेन
     आत्मा हि मे परव्यथते मुहुर मुहुर; न मे सवास्थ्यं जायते चाद्य विप्र
 16 [स]
     वज्राद उग्राद वयेतु भयं तवाद्य; वातॊ भूत्वा हन्मि नरेन्द्र वज्रम
     भयं तयक्त्वा वरम अन्यं वृणीष्व; कं ते कामं तपसा साधयामि
 17 [म]
     इन्द्रः साक्षात सहसाभ्येतु विप्र; हविर यज्ञे परतिगृह्णातु चैव
     सवं सवं धिष्ण्यं चैव जुषन्तु देवाः; सुतं सॊमं परतिगृह्णन्तु चैव
 18 [स]
     अयम इन्द्रॊ हरिभिर आयाति राजन; देवैः सर्वैः सहितः सॊमपीथी
     मन्त्राहूतॊ यज्ञम इमं मयाद्य; पश्यस्वैनं मन्त्रविस्रस्त कायम
 19 [व]
     ततॊ देवैः सहितॊ देवराजॊ; रथे युक्त्वा तान हरीन वाजिमुख्यान
     आयाद यज्ञम अधि राज्ञः पिपासुर; आविक्षितस्याप्रमेयस्य सॊमम
 20 तम आयान्तं सहितं देवसंघैः; परत्युद्ययौ स पुरॊधा मरुत्तः
     चक्रे पूजां देवराजाय चाग्र्यां; यथाशास्त्रं विधिवत परीयमाणः
 21 [स]
     सवागतं ते पुरुहूतेह विद्वन; यज्ञॊ ऽदयायं संनिहिते तवयीन्द्र
     शॊशुभ्यते बलवृत्रघ्न भूयः; पिबस्व सॊमं सुतम उद्यतं मया
 22 [म]
     शिवेन मां पश्य नमश च ते ऽसतु; पराप्तॊ यज्ञः सफलं जीवितं मे
     अयं यज्ञं कुरुते मे सुरेन्द्र; बृहस्पतेर अवरॊ जन्मना यः
 23 [इ]
     जानामि ते गुरुम एनं तपॊधनं; बृहस्पतेर अनुजं तिग्मतेजसम
     यस्याह्वानाद आगतॊ ऽहं नरेन्द्र; परीतिर मे ऽदय तवयि मनुः परनष्टः
 24 [स]
     यदि परीतस तवम असि वै देवराज; तस्मात सवयं शाधि यज्ञे विधानम
     सवयं सर्वान कुरु मार्गान सुरेन्द्र; जानात्व अयं सर्वलॊकश च देव
 25 [व]
     एवम उक्तस तव आङ्गिरसेन शक्रः; समादिदेश सवयम एव देवान
     सभाः करियन्ताम आवसथाश च मुख्याः; सहस्रशश चित्रभौमाः समृद्धाः
 26 कॢप्त सथूणाः कुरुतारॊहणानि; गन्धर्वाणाम अप्सरसां च शीघ्रम
     येषु नृत्येरन्न अप्सरसः सहस्रशः; सवर्गॊद्देशः करियतां यज्ञवाटः
 27 इत्य उक्तास ते चक्रुर आशु परतीता; दिवौकसः शक्र वाक्यान नरेन्द्र
     ततॊ वाक्यं पराह राजानम इन्द्रः; परीतॊ राजन पूजयानॊ मरुत्तम
 28 एष तवयाहम इह राजन समेत्य; ये चाप्य अन्ये तव पूर्वे नरेन्द्राः
     सर्वाश चान्या देवताः परीयमाणा; हविस तुभ्यं परतिगृह्णन्तु राजन
 29 आग्नेयं वै लॊहितम आलभन्तां; वैश्वदेवं बहुरूपं विराजन
     नीलं चॊक्षाणं मेध्यम अभ्यालभन्तां; चलच छिश्नं मत परदिष्टं दविजेन्द्राः
 30 ततॊ यज्ञॊ ववृधे तस्य राज्ञॊ; यत्र देवाः सवयम अन्नानि जह्रुः
     यस्मिञ शक्रॊ बराह्मणैः पूज्यमानः; सदस्यॊ ऽभूद धरिमान देवराजः
 31 ततः संवर्तश चित्यगतॊ महात्मा; यथा वह्निः परज्वलितॊ दवितीयः
     हवींष्य उच्चैर आह्वयन देवसंघाञ; जुहावाग्नौ मन्त्रवत सुप्रतीतः
 32 ततः पीत्वा बलभित सॊमम अग्र्यं; ये चाप्य अन्ये सॊमपा वै दिवौकसः
     सर्वे ऽनुज्ञाताः परययुः पार्थिवेन; यथाजॊषं तर्पिताः परीतिमन्तः
 33 ततॊ राजा जातरूपस्य राशीन; पदे पदे कारयाम आस हृष्टः
     दविजातिभ्यॊ विसृजन भूरि वित्तं; रराज वित्तेश इवारि हन्ता
 34 ततॊ वित्तं विविधं संनिधाय; यथॊत्साहं कारयित्वा च कॊशम
     अनुज्ञातॊ गुरुणा संनिवृत्य; शशास गाम अखिलां सागरान्ताम
 35 एवंगुणः संबभूवेह राजा; यस्य करतौ तत सुवर्णं परभूतम
     तत तवं समादाय नरेन्द्र वित्तं; यजस्व देवांस तर्पयानॊ विधानैः
 36 [व]
     ततॊ राजा पाण्डवॊ हृष्टरूपः; शरुत्वा वाक्यं सत्यवत्याः सुतस्य
     मनश चक्रे तेन वित्तेन यष्टुं; ततॊ ऽमात्यैर मन्त्रयाम आस भूयः
  1 [i]
      evam etad brahmabalaṃ garīyo; na brahmataḥ kiṃ cid anyad garīyaḥ
      āvikṣitasya tu balaṃ na mṛṣye; vajram asmai prahariṣyāmi ghoram
  2 dhṛtarāṣṭra prahito gaccha maruttaṃ; saṃvartena sahitaṃ taṃ vadasva
      bṛhaspatiṃ tvam upaśikṣasva rājan; vajraṃ vā te prahariṣyāmi ghoram
  3 [v]
      tato gatvā ghṛtarāṣṭro narendraṃ; provācedaṃ vacanaṃ vāsavasya
      gandharvaṃ māṃ dhṛtarāṣṭraṃ nibodha; tvām āgataṃ vaku kāmaṃ narendra
  4 aindraṃ vākyaṃ śṛṇu me rājasiṃha; yat prāha lokādhipatir mahātmā
      bṛhaspatiṃ yājakaṃ tvaṃ vṛṇīṣva; vajraṃ vā te prahariṣyāmi ghoram
      vacaś ced etan na kariṣyase me; prāhaitad etāvad acintyakarmā
  5 [m]
      tvaṃ caivaitad vettha puraṃdaraś ca; viśve devā vasavaś cāśvinau ca
      mitradrohe niṣkṛtir vai yathaiva; nāstīti lokeṣu sadaiva vādaḥ
  6 bṛhaspatir yājayitā mahendraṃ; deva śreṣṭhaṃ vajrabhṛtāṃ variṣṭham
      saṃvarto māṃ yājayitādya rājan; na te vākyaṃ tasya vā rocayāmi
  7 [gandharva]
      ghoro nādaḥ śrūyate vāsavasya; nabhastale garjato rājasiṃha
      vyaktaṃ vajraṃ mokṣyate te mahendraḥ; kṣemaṃ rājaṃś cintyatām eṣa kālaḥ
  8 ity evam ukto dhṛtarāṣṭreṇa rājā; śrutvā nādaṃ nadato vāsavasya
      taponityaṃ dharmavidāṃ variṣṭhaṃ; saṃvartaṃ taṃ jñāpayām āsa kāryam
  9 [m]
      imam aśmānaṃ plavamānam ārād; adhvā dūraṃ tena na dṛśyate 'dya
      prapadye 'haṃ śarma viprendra tvattaḥ; prayaccha tasmād abhayaṃ vipramukhya
  10 ayam āyāti vai vajrī diśo vidyotayan daśa
     amānuṣeṇa ghoreṇa sadasyās trāsitā hi naḥ
 11 [s]
     bhayaṃ śakrād vyetu te rājasiṃha; praṇotsye 'haṃ bhayam etat sughoram
     saṃstambhinyā vidyayā kṣipram eva; mā bhais tvam asmād bhava cāpi pratītaḥ
 12 ahaṃ saṃstambhayiṣyāmi mā bhais tvaṃ śakrato nṛpa
     sarveṣām eva devānāṃ kṣapitāny āyudhāni me
 13 diśo vajraṃ vrajatāṃ vāyur etu; varṣaṃ bhūtvā nipatatu kānaneṣu
     āpaḥ plavantv antarikṣe vṛthā ca; saudāminī dṛśyatāṃ mā bibhas tvam
 14 atho vahnis trātuvā sarvatas te; kāmavarṣaṃ varṣatu vāsavo vā
     vajraṃ tathā sthāpayatāṃ ca vāyur; mahāghoraṃ plavamānaṃ jalaughaiḥ
 15 [m]
     ghoraḥ śabdaḥ śrūyate vai mahāsvano; vajrasyaiṣa sahito mārutena
     ātmā hi me pravyathate muhur muhur; na me svāsthyaṃ jāyate cādya vipra
 16 [s]
     vajrād ugrād vyetu bhayaṃ tavādya; vāto bhūtvā hanmi narendra vajram
     bhayaṃ tyaktvā varam anyaṃ vṛṇīṣva; kaṃ te kāmaṃ tapasā sādhayāmi
 17 [m]
     indraḥ sākṣāt sahasābhyetu vipra; havir yajñe pratigṛhṇātu caiva
     svaṃ svaṃ dhiṣṇyaṃ caiva juṣantu devāḥ; sutaṃ somaṃ pratigṛhṇantu caiva
 18 [s]
     ayam indro haribhir āyāti rājan; devaiḥ sarvaiḥ sahitaḥ somapīthī
     mantrāhūto yajñam imaṃ mayādya; paśyasvainaṃ mantravisrasta kāyam
 19 [v]
     tato devaiḥ sahito devarājo; rathe yuktvā tān harīn vājimukhyān
     āyād yajñam adhi rājñaḥ pipāsur; āvikṣitasyāprameyasya somam
 20 tam āyāntaṃ sahitaṃ devasaṃghaiḥ; pratyudyayau sa purodhā maruttaḥ
     cakre pūjāṃ devarājāya cāgryāṃ; yathāśāstraṃ vidhivat prīyamāṇaḥ
 21 [s]
     svāgataṃ te puruhūteha vidvan; yajño 'dyāyaṃ saṃnihite tvayīndra
     śośubhyate balavṛtraghna bhūyaḥ; pibasva somaṃ sutam udyataṃ mayā
 22 [m]
     śivena māṃ paśya namaś ca te 'stu; prāpto yajñaḥ saphalaṃ jīvitaṃ me
     ayaṃ yajñaṃ kurute me surendra; bṛhaspater avaro janmanā yaḥ
 23 [i]
     jānāmi te gurum enaṃ tapodhanaṃ; bṛhaspater anujaṃ tigmatejasam
     yasyāhvānād āgato 'haṃ narendra; prītir me 'dya tvayi manuḥ pranaṣṭaḥ
 24 [s]
     yadi prītas tvam asi vai devarāja; tasmāt svayaṃ śādhi yajñe vidhānam
     svayaṃ sarvān kuru mārgān surendra; jānātv ayaṃ sarvalokaś ca deva
 25 [v]
     evam uktas tv āṅgirasena śakraḥ; samādideśa svayam eva devān
     sabhāḥ kriyantām āvasathāś ca mukhyāḥ; sahasraśaś citrabhaumāḥ samṛddhāḥ
 26 kḷpta sthūṇāḥ kurutārohaṇāni; gandharvāṇām apsarasāṃ ca śīghram
     yeṣu nṛtyerann apsarasaḥ sahasraśaḥ; svargoddeśaḥ kriyatāṃ yajñavāṭaḥ
 27 ity uktās te cakrur āśu pratītā; divaukasaḥ śakra vākyān narendra
     tato vākyaṃ prāha rājānam indraḥ; prīto rājan pūjayāno maruttam
 28 eṣa tvayāham iha rājan sametya; ye cāpy anye tava pūrve narendrāḥ
     sarvāś cānyā devatāḥ prīyamāṇā; havis tubhyaṃ pratigṛhṇantu rājan
 29 āgneyaṃ vai lohitam ālabhantāṃ; vaiśvadevaṃ bahurūpaṃ virājan
     nīlaṃ cokṣāṇaṃ medhyam abhyālabhantāṃ; calac chiśnaṃ mat pradiṣṭaṃ dvijendrāḥ
 30 tato yajño vavṛdhe tasya rājño; yatra devāḥ svayam annāni jahruḥ
     yasmiñ śakro brāhmaṇaiḥ pūjyamānaḥ; sadasyo 'bhūd dharimān devarājaḥ
 31 tataḥ saṃvartaś cityagato mahātmā; yathā vahniḥ prajvalito dvitīyaḥ
     havīṃṣy uccair āhvayan devasaṃghāñ; juhāvāgnau mantravat supratītaḥ
 32 tataḥ pītvā balabhit somam agryaṃ; ye cāpy anye somapā vai divaukasaḥ
     sarve 'nujñātāḥ prayayuḥ pārthivena; yathājoṣaṃ tarpitāḥ prītimantaḥ
 33 tato rājā jātarūpasya rāśīn; pade pade kārayām āsa hṛṣṭaḥ
     dvijātibhyo visṛjan bhūri vittaṃ; rarāja vitteśa ivāri hantā
 34 tato vittaṃ vividhaṃ saṃnidhāya; yathotsāhaṃ kārayitvā ca kośam
     anujñāto guruṇā saṃnivṛtya; śaśāsa gām akhilāṃ sāgarāntām
 35 evaṃguṇaḥ saṃbabhūveha rājā; yasya kratau tat suvarṇaṃ prabhūtam
     tat tvaṃ samādāya narendra vittaṃ; yajasva devāṃs tarpayāno vidhānaiḥ
 36 [v]
     tato rājā pāṇḍavo hṛṣṭarūpaḥ; śrutvā vākyaṃ satyavatyāḥ sutasya
     manaś cakre tena vittena yaṣṭuṃ; tato 'mātyair mantrayām āsa bhūyaḥ


Next: Chapter 11