Sacred Texts  Hinduism  Mahabharata  Index  Book 13 Index  Previous  Next 

Book 13 in English

The Mahabharata in Sanskrit

Book 13
Chapter 141

  1 [भ]
      इत्य उक्तस तव अर्जुनस तूष्णीम अभूद वायुस तम अब्रवीत
      शृणु मे हैहय शरेष्ठ कर्मात्रेः सुमहात्मनः
  2 घॊरे तमस्य अयुध्यन्त सहिता देवदानवाः
      अविध्यत शरैस तत्र सवर भनुः सॊमभास्करौ
  3 अथ ते तमसा गरस्ता निहन्यन्ते सम दानवैः
      देवा नृपतिशार्दूल सहैव बलिभिस तदा
  4 असुरैर वध्यमानास ते कषीणप्राणा दिवौकसः
      अपश्यन्त तपस्यन्तम अत्रिं विप्रं महावने
  5 अथैनम अब्रुवन देवाः शान्तक्रॊधं जितेन्द्रियम
      असुरैर इषुभिर विद्धौ चन्द्रादित्याव इमाव उभौ
  6 वयं वध्यामहे चापि शत्रुभिस तमसावृते
      नाधिगच्छाम शान्तिं च भयात तरायस्व नः परभॊ
  7 कथं रक्षामि भवतस ते ऽबरुवंश चन्द्रमा भव
      तिमिरघ्नश च सविता दस्युहा चैव नॊ भव
  8 एवम उक्तस तदात्रिस तु सॊमवत परियदर्शनः
      अपश्यत सौम्य भावं च सूर्यस्य परतिदर्शनम
  9 दृष्ट्वा नातिप्रभं सॊमं तथा सूर्यं च पार्थिव
      परकाशम अकरॊद अत्रिस तपसा सवेन संयुगे
  10 जगद वितिमिरं चापि परदीप्तम अकरॊत तदा
     वयजयच छत्रुसंघांश च देवानां सवेन तेजसा
 11 अत्रिणा दह्यमानांस तान दृष्ट्वा देवा महासुरान
     पराक्रमैस ते ऽपि तदा वयत्यघ्नन्न अत्रिरक्षिताः
 12 उद्भासितश च सविता देवास तराता हतासुराः
     अत्रिणा तव अथ सॊमत्वं कृतम उत्तमतेजसा
 13 अद्वितीयेन मुनिना जपता चर्म वाससा
     फलभक्षेण राजर्षे पश्य कर्मात्रिणा कृतम
 14 तस्यापि विस्तरेणॊक्तं कर्मात्रेः सुमहात्मनः
     बरवीम्य अहं बरूहि वा तवम अत्रितः कषत्रियं वरम
 15 इत्य उक्तस तव अर्जुनस तूष्णीम अभूद वायुस तम अब्रवीत
     शृणु राजन महत कर्म चयवनस्य महात्मनः
 16 अश्विनॊः परतिसंश्रुत्य चयवनः पाकशासनम
     परॊवाच सहितं देवैः सॊमपाव अश्विनौ कुरु
 17 [इन्द्र]
     अस्माभिर वर्जिताव एतौ भवेतां सॊमपौ कथम
     देवैर न संमिताव एतौ तस्मान मैवं वदस्व नः
 18 अश्विभ्यां सह नेच्छामः पातुं सॊमं महाव्रत
     पिबन्त्य अन्ये यथाकामं नाहं पातुम इहॊत्सहे
 19 [चयवन]
     न चेत करिष्यसि वचॊ मयॊक्तं बलसूदन
     मया परमथितः सद्यः सॊमं पास्यसि वै मखे
 20 ततः कर्म समारब्धं हिताय सहसाश्विनॊः
     चयवनेन ततॊमन्त्रैर अभिभूताः सुराभवन
 21 तत तु कर्म समारब्धं दृष्ट्वेन्द्रः करॊधमूर्छितः
     उद्यम्य विपुलं शैलं चयवनं समुपाद्रवत
     तथा वज्रेण भगवान अमर्षाकुल लॊचनः
 22 तम आपतन्तं दृष्ट्वैव चयवनस तपसान्वितः
     अद्भिः सिक्त्वास्तम्भयत तं स वर्जं सह पर्वतम
 23 अथेन्द्रस्य महाघॊरं सॊ ऽसृजच छत्रुम एव ह
     मदं मन्त्राहुति मयं वयादितास्यं महामुनिः
 24 तस्य दन्तसहस्रं तु बभूव शतयॊजनम
     दवियॊजनशतास तस्य दंष्ट्राः परमदारुणाः
     हनुस तस्याभवद भूमाव एकश चास्यास्पृशद दिवम
 25 जिह्वा मूले सथितास तस्य सर्वे देवाः स वासवाः
     तिमेर आस्यम अनुप्राप्ता यथामत्स्या महार्णवे
 26 ते संमन्त्र्य ततॊ देवा मदस्यास्य गतास तदा
     अब्रुवन सहिताः शक्रं परणमास्मै दविजातये
     अश्विभ्यां सह सॊमं च पिबामॊ विगतज्वराः
 27 ततः स परणतः शक्रश चकार चयवनस्य तत
     चयवनः कृतवांस तौ चाप्य अश्विनौ सॊमपीथिनौ
 28 ततः पर्त्याहरत कर्म मदं च वयभजन मुनिः
     अक्षेषु मृगयायां च पाने सत्रीषु च वीर्यवान
 29 एतैर दॊषैर नरॊ राजन कषयं याति न संशयः
     तस्माद एतान नरॊ नित्यं दूरतः परिवर्जयेत
 30 एतत ते चयवनस्यापि कर्म राजन परकीर्तितम
     बरवीम्य अहं बरूहि वा तवं चयवनात कषत्रियं वरम
  1 [bh]
      ity uktas tv arjunas tūṣṇīm abhūd vāyus tam abravīt
      śṛṇu me haihaya śreṣṭha karmātreḥ sumahātmanaḥ
  2 ghore tamasy ayudhyanta sahitā devadānavāḥ
      avidhyata śarais tatra svar bhanuḥ somabhāskarau
  3 atha te tamasā grastā nihanyante sma dānavaiḥ
      devā nṛpatiśārdūla sahaiva balibhis tadā
  4 asurair vadhyamānās te kṣīṇaprāṇā divaukasaḥ
      apaśyanta tapasyantam atriṃ vipraṃ mahāvane
  5 athainam abruvan devāḥ śāntakrodhaṃ jitendriyam
      asurair iṣubhir viddhau candrādityāv imāv ubhau
  6 vayaṃ vadhyāmahe cāpi śatrubhis tamasāvṛte
      nādhigacchāma śāntiṃ ca bhayāt trāyasva naḥ prabho
  7 kathaṃ rakṣāmi bhavatas te 'bruvaṃś candramā bhava
      timiraghnaś ca savitā dasyuhā caiva no bhava
  8 evam uktas tadātris tu somavat priyadarśanaḥ
      apaśyat saumya bhāvaṃ ca sūryasya pratidarśanam
  9 dṛṣṭvā nātiprabhaṃ somaṃ tathā sūryaṃ ca pārthiva
      prakāśam akarod atris tapasā svena saṃyuge
  10 jagad vitimiraṃ cāpi pradīptam akarot tadā
     vyajayac chatrusaṃghāṃś ca devānāṃ svena tejasā
 11 atriṇā dahyamānāṃs tān dṛṣṭvā devā mahāsurān
     parākramais te 'pi tadā vyatyaghnann atrirakṣitāḥ
 12 udbhāsitaś ca savitā devās trātā hatāsurāḥ
     atriṇā tv atha somatvaṃ kṛtam uttamatejasā
 13 advitīyena muninā japatā carma vāsasā
     phalabhakṣeṇa rājarṣe paśya karmātriṇā kṛtam
 14 tasyāpi vistareṇoktaṃ karmātreḥ sumahātmanaḥ
     bravīmy ahaṃ brūhi vā tvam atritaḥ kṣatriyaṃ varam
 15 ity uktas tv arjunas tūṣṇīm abhūd vāyus tam abravīt
     śṛṇu rājan mahat karma cyavanasya mahātmanaḥ
 16 aśvinoḥ pratisaṃśrutya cyavanaḥ pākaśāsanam
     provāca sahitaṃ devaiḥ somapāv aśvinau kuru
 17 [indra]
     asmābhir varjitāv etau bhavetāṃ somapau katham
     devair na saṃmitāv etau tasmān maivaṃ vadasva naḥ
 18 aśvibhyāṃ saha necchāmaḥ pātuṃ somaṃ mahāvrata
     pibanty anye yathākāmaṃ nāhaṃ pātum ihotsahe
 19 [cyavana]
     na cet kariṣyasi vaco mayoktaṃ balasūdana
     mayā pramathitaḥ sadyaḥ somaṃ pāsyasi vai makhe
 20 tataḥ karma samārabdhaṃ hitāya sahasāśvinoḥ
     cyavanena tatomantrair abhibhūtāḥ surābhavan
 21 tat tu karma samārabdhaṃ dṛṣṭvendraḥ krodhamūrchitaḥ
     udyamya vipulaṃ śailaṃ cyavanaṃ samupādravat
     tathā vajreṇa bhagavān amarṣākula locanaḥ
 22 tam āpatantaṃ dṛṣṭvaiva cyavanas tapasānvitaḥ
     adbhiḥ siktvāstambhayat taṃ sa varjaṃ saha parvatam
 23 athendrasya mahāghoraṃ so 'sṛjac chatrum eva ha
     madaṃ mantrāhuti mayaṃ vyāditāsyaṃ mahāmuniḥ
 24 tasya dantasahasraṃ tu babhūva śatayojanam
     dviyojanaśatās tasya daṃṣṭrāḥ paramadāruṇāḥ
     hanus tasyābhavad bhūmāv ekaś cāsyāspṛśad divam
 25 jihvā mūle sthitās tasya sarve devāḥ sa vāsavāḥ
     timer āsyam anuprāptā yathāmatsyā mahārṇave
 26 te saṃmantrya tato devā madasyāsya gatās tadā
     abruvan sahitāḥ śakraṃ praṇamāsmai dvijātaye
     aśvibhyāṃ saha somaṃ ca pibāmo vigatajvarāḥ
 27 tataḥ sa praṇataḥ śakraś cakāra cyavanasya tat
     cyavanaḥ kṛtavāṃs tau cāpy aśvinau somapīthinau
 28 tataḥ partyāharat karma madaṃ ca vyabhajan muniḥ
     akṣeṣu mṛgayāyāṃ ca pāne strīṣu ca vīryavān
 29 etair doṣair naro rājan kṣayaṃ yāti na saṃśayaḥ
     tasmād etān naro nityaṃ dūrataḥ parivarjayet
 30 etat te cyavanasyāpi karma rājan prakīrtitam
     bravīmy ahaṃ brūhi vā tvaṃ cyavanāt kṣatriyaṃ varam


Next: Chapter 142