Sacred Texts  Hinduism  Mahabharata  Index  Book 13 Index  Previous  Next 

Book 13 in English

The Mahabharata in Sanskrit

Book 13
Chapter 137

  1 [य]
      कां तु बराह्मण पूजायां वयुष्टिं दृष्ट्वा जनाधिप
      कं वा कर्मॊदयं मत्वा तान अर्चसि महामते
  2 [भ]
      अत्राप्य उदाहरन्तीमम इतिहासं पुरातनम
      पवनस्य च संवादम अर्जुनस्य च भारत
  3 सहस्रभुज भृच छरीमान कार्तवीर्यॊ ऽभवत परभुः
      अस्य लॊकस्य सर्वस्य माहिष्मत्यां महाबलः
  4 स तु रत्नाकरवतीं स दवीपां सागराम्बराम
      शशास सर्वां पृथिवीं हैहयः सत्यविक्रमः
  5 सववित्तं तेन दत्तं तु दत्तात्रेयाय कारणे
      कषत्रधर्मं पुरस्कृत्य विनयं शरुतम एव च
  6 आराधयाम आस च तं कृतवीर्यात्मजॊ मुनिम
      नयमन्त्रयत संहृष्टः स दविजश च वरैस तरिभिः
  7 स वरैश छन्दितस तेन नृपॊ वचनम अब्रवीत
      सहस्रबाहुर भूयां वै चमूमध्ये गृहे ऽनयथा
  8 मम बाहुसहस्रं तु पश्यन्तां सैनिका रणे
      विक्रमेण महीं कृत्स्नां जयेयं विपुलव्रत
      तां च धर्मेण संप्राप्य पालयेयम अतन्द्रितः
  9 चतुर्थं तु वरं याचे तवाम अहं दविजसत्तम
      तं ममानुग्रह कृते दातुम अर्हस्य अनिन्दित
      अनुशासन्तु मां सन्तॊ मिथ्यावृत्तं तदाश्रयम
  10 इत्य उक्तः स दविजः पराह तथास्त्व इति नराधिपम
     एवं समभवंस तस्य वरास ते दीप्ततेजसः
 11 ततः स रथम आस्थाय जवलनार्कसमद्युतिः
     अब्रवीद वीर्यसंमॊहात कॊ नव अस्ति सदृशॊ मया
     वीर्यधैर्य यशः शौचैर विक्रमेणौजसापि वा
 12 तद वाक्यान्ते चान्तरिक्षे वाग उवाचाशरीरिणी
     न तवं मूढ विजानीषे बराह्मणं कषत्रियाद वरम
     सहितॊ बराह्मणेनेह कषत्रियॊ रक्षति परजाः
 13 [अर्जुन]
     कुर्यां भूतानि तुष्टॊ ऽहं करुद्धॊ नाशं तथा नये
     कर्मणा मनसा वाचा न मत्तॊ ऽसति वरॊ दविजः
 14 पूर्वॊ बरह्मॊत्तरॊ वादॊ दवितीयः कषत्रियॊत्तरः
     तवयॊक्तौ यौ तु तौ हेतू विशेषस तव अत्र दृश्यते
 15 बराह्मणाः संश्रिताः कषत्रं न कषत्रं बराह्मणाश्रितम
     शरितान बरह्मॊपधा विप्राः खादन्ति कषत्रियान भुवि
 16 कषत्रियेष्व आश्रितॊ धर्मः परजानां परिपालनम
     कषत्राद वृत्तिर बराह्मणानां तैः कथं बराह्मणॊ वरः
 17 सर्वभूतप्रधानांस तान भैक्ष वृत्तीन अहं सदा
     आत्मसंभावितान विप्रान सथापयाम्य आत्मनॊ वशे
 18 कथितं हय अनया सत्यं गायत्र्या कन्यया दिवि
     विजेष्याम्य अवशान सर्वान बराह्मणांश चर्म वाससः
 19 न च मां चयावयेद राष्ट्रात तरिषु लॊकेषु कश चन
     देवॊ वा मानुषॊ वापि तस्माज जयेष्ठॊ दविजाद अहम
 20 अद्य बरह्मॊत्तरं लॊकं करिष्ये कषत्रियॊत्तरम
     न हि मे संयुगे कश चित सॊढुम उत्सहते बलम
 21 अर्जुनस्य वचः शरुत्वा वित्रस्ताभून निशाचरी
     अथैनम अन्तरिक्षस्थस ततॊ वायुर अभाषत
 22 तयजैनं कलुषं भावं बराह्मणेभ्यॊ नमस्कुरु
     एतेषां कुर्वतः पापं राष्ट्रक्षॊभॊ हि ते भवेत
 23 अथ वा तवां महीपाल शमयिष्यन्ति वै दविजाः
     निरसिष्यन्ति वा राष्ट्राद धतॊत्साहं महाबलाः
 24 तं राजा कस तवम इत्य आह ततस तं पराह मारुतः
     वायुर वै देवदूतॊ ऽसमि हितं तवां परब्रवीम्य अहम
 25 [अ]
     अहॊ तवयाद्य विप्रेषु भक्तिरागः परदर्शितः
     यादृशं पृथिवी भूतं तादृशं बरूहि वै दविजम
 26 वायॊर वा सदृशं किं चिद बरूहि तवं बराह्मणॊत्तमम
     अपां वै सदृशं बरूहि सूर्यस्य नभसॊ ऽपि वा
  1 [y]
      kāṃ tu brāhmaṇa pūjāyāṃ vyuṣṭiṃ dṛṣṭvā janādhipa
      kaṃ vā karmodayaṃ matvā tān arcasi mahāmate
  2 [bh]
      atrāpy udāharantīmam itihāsaṃ purātanam
      pavanasya ca saṃvādam arjunasya ca bhārata
  3 sahasrabhuja bhṛc chrīmān kārtavīryo 'bhavat prabhuḥ
      asya lokasya sarvasya māhiṣmatyāṃ mahābalaḥ
  4 sa tu ratnākaravatīṃ sa dvīpāṃ sāgarāmbarām
      śaśāsa sarvāṃ pṛthivīṃ haihayaḥ satyavikramaḥ
  5 svavittaṃ tena dattaṃ tu dattātreyāya kāraṇe
      kṣatradharmaṃ puraskṛtya vinayaṃ śrutam eva ca
  6 ārādhayām āsa ca taṃ kṛtavīryātmajo munim
      nyamantrayata saṃhṛṣṭaḥ sa dvijaś ca varais tribhiḥ
  7 sa varaiś chanditas tena nṛpo vacanam abravīt
      sahasrabāhur bhūyāṃ vai camūmadhye gṛhe 'nyathā
  8 mama bāhusahasraṃ tu paśyantāṃ sainikā raṇe
      vikrameṇa mahīṃ kṛtsnāṃ jayeyaṃ vipulavrata
      tāṃ ca dharmeṇa saṃprāpya pālayeyam atandritaḥ
  9 caturthaṃ tu varaṃ yāce tvām ahaṃ dvijasattama
      taṃ mamānugraha kṛte dātum arhasy anindita
      anuśāsantu māṃ santo mithyāvṛttaṃ tadāśrayam
  10 ity uktaḥ sa dvijaḥ prāha tathāstv iti narādhipam
     evaṃ samabhavaṃs tasya varās te dīptatejasaḥ
 11 tataḥ sa ratham āsthāya jvalanārkasamadyutiḥ
     abravīd vīryasaṃmohāt ko nv asti sadṛśo mayā
     vīryadhairya yaśaḥ śaucair vikrameṇaujasāpi vā
 12 tad vākyānte cāntarikṣe vāg uvācāśarīriṇī
     na tvaṃ mūḍha vijānīṣe brāhmaṇaṃ kṣatriyād varam
     sahito brāhmaṇeneha kṣatriyo rakṣati prajāḥ
 13 [arjuna]
     kuryāṃ bhūtāni tuṣṭo 'haṃ kruddho nāśaṃ tathā naye
     karmaṇā manasā vācā na matto 'sti varo dvijaḥ
 14 pūrvo brahmottaro vādo dvitīyaḥ kṣatriyottaraḥ
     tvayoktau yau tu tau hetū viśeṣas tv atra dṛśyate
 15 brāhmaṇāḥ saṃśritāḥ kṣatraṃ na kṣatraṃ brāhmaṇāśritam
     śritān brahmopadhā viprāḥ khādanti kṣatriyān bhuvi
 16 kṣatriyeṣv āśrito dharmaḥ prajānāṃ paripālanam
     kṣatrād vṛttir brāhmaṇānāṃ taiḥ kathaṃ brāhmaṇo varaḥ
 17 sarvabhūtapradhānāṃs tān bhaikṣa vṛttīn ahaṃ sadā
     ātmasaṃbhāvitān viprān sthāpayāmy ātmano vaśe
 18 kathitaṃ hy anayā satyaṃ gāyatryā kanyayā divi
     vijeṣyāmy avaśān sarvān brāhmaṇāṃś carma vāsasaḥ
 19 na ca māṃ cyāvayed rāṣṭrāt triṣu lokeṣu kaś cana
     devo vā mānuṣo vāpi tasmāj jyeṣṭho dvijād aham
 20 adya brahmottaraṃ lokaṃ kariṣye kṣatriyottaram
     na hi me saṃyuge kaś cit soḍhum utsahate balam
 21 arjunasya vacaḥ śrutvā vitrastābhūn niśācarī
     athainam antarikṣasthas tato vāyur abhāṣata
 22 tyajainaṃ kaluṣaṃ bhāvaṃ brāhmaṇebhyo namaskuru
     eteṣāṃ kurvataḥ pāpaṃ rāṣṭrakṣobho hi te bhavet
 23 atha vā tvāṃ mahīpāla śamayiṣyanti vai dvijāḥ
     nirasiṣyanti vā rāṣṭrād dhatotsāhaṃ mahābalāḥ
 24 taṃ rājā kas tvam ity āha tatas taṃ prāha mārutaḥ
     vāyur vai devadūto 'smi hitaṃ tvāṃ prabravīmy aham
 25 [a]
     aho tvayādya vipreṣu bhaktirāgaḥ pradarśitaḥ
     yādṛśaṃ pṛthivī bhūtaṃ tādṛśaṃ brūhi vai dvijam
 26 vāyor vā sadṛśaṃ kiṃ cid brūhi tvaṃ brāhmaṇottamam
     apāṃ vai sadṛśaṃ brūhi sūryasya nabhaso 'pi vā


Next: Chapter 138