Sacred Texts  Hinduism  Mahabharata  Index  Book 13 Index  Previous  Next 

Book 13 in English

The Mahabharata in Sanskrit

Book 13
Chapter 134

  1 [म]
      परावरज्ञे धर्मज्ञे तपॊवननिवासिनि
      साध्वि सुभ्रु सुकेशान्ते हिमवत्पर्वतात्मजे
  2 दक्षे शम दमॊपेते निर्ममे धर्मचारिणि
      पृच्छामि तवां वरारॊहे पृष्टा वद ममेप्षितम
  3 सावित्री बरह्मणः साध्वी कौशिकस्य शची सती
      मार्तण्डजस्य धूमॊर्णा ऋद्धिर वैश्रवणस्य च
  4 वरुणस्य ततॊ गौरी सूर्यस्य च सुवर्चला
      रॊहिणी शशिनः साध्वी सवाहा चैव विभावसॊः
  5 अदितिः कश्यपस्याथ सर्वास ताः पतिदेवताः
      पृष्टाश चॊपासिताश चैव तास तवया देवि नित्यशः
  6 तेन तवां परिपृच्छामि धर्मज्ञे धर्मवादिनि
      सत्री धर्मं शरॊतुम इच्छामि तवयॊदाहृतम आदितः
  7 सहधर्मचरी मे तवं समशीला समव्रता
      समानसार वीर्या च तपस तीव्रं कृतं च ते
      तवया हय उक्तॊ विशेषेण परणाणत्वम उपैष्यति
  8 सत्रियश चैव विशेषेण सत्रीजनस्य गतिः सदा
      गौर गां गच्छति सुश्रॊणिलॊकेष एषा सथितिः सदा
  9 मम चार्धं शरीरस्य मम चार्धाद विनिः सृता
      सुरकार्यकरी च तवं लॊकसंतान कारिणी
  10 तव सर्वः सुविदितः सत्री धर्मः शाश्वतः शुभे
     तस्माद अशेषतॊ बरूहि सत्री धर्मं विस्तरेण मे
 11 [उ]
     भगवन सर्वभूतेश भूतभव्य भवॊद्भव
     तवत परभावाद इयं देव वाक चैव परतिभाति मे
 12 इमास तु नद्यॊ देवेश सर्वतीर्थॊदकैर युताः
     उपस्पर्शन हेतॊस तवा समीपस्था उपासते
 13 एताभिः सह संमन्त्र्य परवक्ष्याम्य अनुपूर्वशः
     परभवन यॊ ऽनहंवादी स वै पुरुष उच्यते
 14 सत्री च भूतेश सततं सत्रियम एवानुधावति
     मया संमानिताश चैव भविष्यन्ति सरिद वराः
 15 एषा सरस्वती पुण्या नदीनाम उत्तमा नदी
     परथमा सर्वसरितां नदी सागरगामिनी
 16 विपाशा च वितस्ता च चन्द्र भागा इरावती
     शतद्रुर देविका सिन्धुः कौशिकी गॊमती तथा
 17 तथा देव नदी चेयं सर्वतीर्थाभिसंवृता
     गगनाद गां गता देवी गङ्गा सर्वसरिद्वरा
 18 इत्य उक्त्वा देवदेवस्य पत्नी धर्मभृतां वरा
     समितपूर्वम इवाभाष्य सर्वास ताः सरितस तदा
 19 अपृच्छद देवमहिषी सत्री धर्मं धर्मवत्सला
     सत्री धर्मकुशलास ता वै गङ्गाद्याः सरितां वराः
 20 अयं भगवता दत्तः परश्नः सत्री धर्मसंश्रितः
     तं तु संमन्त्र्य युष्माभिर वक्तुम इच्छामि शंकरे
 21 न चैकसाध्यं पश्यामि विज्ञानं भुवि कस्य चित
     दिवि वा सागरगमास तेन वॊ मानयाम्य अहम
 22 [भ]
     एवं सर्वाः सरिच्छ्रेष्ठाः पृष्टाः पुण्यतमाः शिवाः
     ततॊ देव नदी गङ्गा नियुक्ता परतिपूज्य ताम
 23 बह्वीभिर बुद्धिभिः सफीता सत्री धर्मज्ञा शुचिस्मिता
     शैलराजसुतां देवीं पुण्या पापापहां शिवाम
 24 बुद्ध्या विनयसंपन्ना सर्वज्ञानविशारदा
     स समितं बहु बुद्ध्याढ्या गङ्गा वचनम अब्रवीत
 25 धन्याः समॊ ऽनुगृहीताः समॊ देवि धर्मपरायणा
     या तवं सर्वजगन मान्या नदीर मानयसे ऽनघे
 26 परभवन पृच्छते यॊ हि संमानयति वा पुनः
     नूनं जनम अदुष्टात्मा पण्डिताख्यां स गच्छति
 27 जञानविज्ञानसंपन्नान ऊहापॊह विशारदान
     परवक्तॄन पृच्छते यॊ ऽनयान स वै ना पदम अर्च्छति
 28 अन्यथा बहु बुद्ध्याढ्यॊ वाक्यं वदति संसदि
     अन्यथैव हय अहं मानी दुर्बलं वदते वचः
 29 दिव्यज्ञाने दिवि शरेष्ठे दिव्यपुण्ये सदॊत्थिते
     तवम एवार्हसि नॊ देवि सत्री धर्मम अनुशासितुम
 30 [भ]
     ततः साराधिता देवी गङ्गया बहुभिर गुणैः
     पराह सर्वम अशेषेण सत्री धर्मं सुरसुन्दरी
 31 सत्री धर्मॊ मां परति यथा परतिभाति यथाविधि
     तम अहं कीर्तयिष्यामि तथैव परथितॊ भवेत
 32 सत्री धर्मः पूर्व एवायं विवाहे बन्धुभिः कृतः
     सहधर्मचरी भर्तुर भवत्य अग्निसमीपतः
 33 सुस्वभावा सुवचना सुवृत्ता सुखदर्शना
     अनन्यचित्तसु मुखी भर्तुः सा धर्मचारिणी
 34 सा भवेद धर्मपरमा सा भवेद धर्मभागिणी
     देव वत्स ततं साध्वी या भर्तारं परपश्यति
 35 शुश्रूषां परिचारं च देववद या करॊति च
     नान्यभावा हय अविमनाः सुव्रता सुखदर्शना
 36 पुत्र वक्त्रम इवाभीक्ष्णं भर्तुर वदनम ईक्षते
     या साध्वी नियताचारा सा भवेद धर्मचारिणी
 37 शरुत्वा दम्पति धर्मं वै सहधर्मकृतं शुभम
     अनन्यचित्ता सुमुखी भर्तुः सा धर्मचारिणी
 38 परुषाण्य अपि चॊक्ता या दृष्टा वा करूर चक्षुषा
     सुप्रसन्नमुखी भर्तुर या नारी सा पतिव्रता
 39 न चन्द्रसूर्यौ न तरुं पुंनाम्नॊ या निरीक्षते
     भर्तृवर्जं वरारॊहा सा भवेद धर्मचारिणी
 40 दरिद्रं वयाधितं दीनम अध्वना परिकर्शितम
     पतिं पुत्रम इवॊपास्ते सा नारी धर्मभागिनी
 41 या नारी परयता दक्षा या नारी पुत्रिणी भवेत
     पतिप्रिया पतिप्राणा सा नारी धर्मभागिनी
 42 शुश्रूषां परिचर्यां च करॊत्य अविमनाः सदा
     सुप्रतीता विनीता च सा नारी धर्मभागिनी
 43 न कामेषु न भॊगेषु नैश्वर्ये न सुखे तथा
     सपृहा यस्या यथा पत्यौ सा नारी धर्मभागिनी
 44 कल्यॊत्थान रता नित्यं गुरुशुश्रूषणे रता
     सुसंमृष्टक्षया चैव गॊशकृत कृतलेपना
 45 अग्निकार्यपरा नित्यं सदा पुष्पबलि परदा
     देवतातिथिभृत्यानां निरुप्य पतिना सह
 46 शेषान्नम उपभुञ्जाना यथान्यायं यथाविधि
     तुष्टपुष्टजना नित्यं नारी धर्मेण युज्यते
 47 शवश्रू शवशुरयॊः पादौ तॊषयन्ती गुणान्विता
     माता पितृपरा नित्यं या नारी सा तपॊधना
 48 बराह्मणान दुर्बलानाथान दीनान्ध कृपणांस तथा
     बिभर्त्य अन्नेन या नारी सा पतिव्रतभागिनी
 49 वरतं चरति या नित्यं दुश्चरं लभु सत्त्वया
     पतिचित्ता पतिहिता सा पतिव्रतभागिनी
 50 पुण्यम एतत तपश चैव सवर्गश चैष सनातनः
     या नारी भर्तृपरमा भवेद भर्तृव्रता शिवा
 51 पतिर हि देवॊ नारीणां पतिर बन्धुः पतिर गतिः
     पत्या समा गतिर नास्ति दैवतं वा यथा पतिः
 52 पतिप्रसादः सवर्गॊ वा तुल्यॊ नार्या न वा भवेत
     अहं सवर्गं न हीच्छेयं तवय्य अप्रीते महेश्वरे
 53 यद्य अकार्यम अधर्मं वा यदि वा पराणनाशनम
     पतिर बरूयाद दरिद्रॊ वा वयाधितॊ वा कथं चन
 54 आपन्नॊ रिपुसंस्थॊ वा बरह्मशापार्दितॊ ऽपि वा
     आपद धर्मान अनुप्रेक्ष्य तत कार्यम अविशङ्कया
 55 एष देव मया परॊक्तः सत्री धर्मॊ वचनात तव
     या तव एवं भाविनी नारी सा भवेद धर्मभागिनी
 56 [भ]
     इत्य उक्तः स तु देवेशः परतिपूज्य गिरेः सुताम
     लॊकान विसर्जयाम आस सर्वैर अनुचरैः सह
 57 ततॊ ययुर भूतगणाः सरितश च यथागतम
     गन्धर्वाप्सरसश चैव परणम्य शिरसा भवम
  1 [m]
      parāvarajñe dharmajñe tapovananivāsini
      sādhvi subhru sukeśānte himavatparvatātmaje
  2 dakṣe śama damopete nirmame dharmacāriṇi
      pṛcchāmi tvāṃ varārohe pṛṣṭā vada mamepṣitam
  3 sāvitrī brahmaṇaḥ sādhvī kauśikasya śacī satī
      mārtaṇḍajasya dhūmorṇā ṛddhir vaiśravaṇasya ca
  4 varuṇasya tato gaurī sūryasya ca suvarcalā
      rohiṇī śaśinaḥ sādhvī svāhā caiva vibhāvasoḥ
  5 aditiḥ kaśyapasyātha sarvās tāḥ patidevatāḥ
      pṛṣṭāś copāsitāś caiva tās tvayā devi nityaśaḥ
  6 tena tvāṃ paripṛcchāmi dharmajñe dharmavādini
      strī dharmaṃ śrotum icchāmi tvayodāhṛtam āditaḥ
  7 sahadharmacarī me tvaṃ samaśīlā samavratā
      samānasāra vīryā ca tapas tīvraṃ kṛtaṃ ca te
      tvayā hy ukto viśeṣeṇa praṇāṇatvam upaiṣyati
  8 striyaś caiva viśeṣeṇa strījanasya gatiḥ sadā
      gaur gāṃ gacchati suśroṇilokeṣ eṣā sthitiḥ sadā
  9 mama cārdhaṃ śarīrasya mama cārdhād viniḥ sṛtā
      surakāryakarī ca tvaṃ lokasaṃtāna kāriṇī
  10 tava sarvaḥ suviditaḥ strī dharmaḥ śāśvataḥ śubhe
     tasmād aśeṣato brūhi strī dharmaṃ vistareṇa me
 11 [u]
     bhagavan sarvabhūteśa bhūtabhavya bhavodbhava
     tvat prabhāvād iyaṃ deva vāk caiva pratibhāti me
 12 imās tu nadyo deveśa sarvatīrthodakair yutāḥ
     upasparśana hetos tvā samīpasthā upāsate
 13 etābhiḥ saha saṃmantrya pravakṣyāmy anupūrvaśaḥ
     prabhavan yo 'nahaṃvādī sa vai puruṣa ucyate
 14 strī ca bhūteśa satataṃ striyam evānudhāvati
     mayā saṃmānitāś caiva bhaviṣyanti sarid varāḥ
 15 eṣā sarasvatī puṇyā nadīnām uttamā nadī
     prathamā sarvasaritāṃ nadī sāgaragāminī
 16 vipāśā ca vitastā ca candra bhāgā irāvatī
     śatadrur devikā sindhuḥ kauśikī gomatī tathā
 17 tathā deva nadī ceyaṃ sarvatīrthābhisaṃvṛtā
     gaganād gāṃ gatā devī gaṅgā sarvasaridvarā
 18 ity uktvā devadevasya patnī dharmabhṛtāṃ varā
     smitapūrvam ivābhāṣya sarvās tāḥ saritas tadā
 19 apṛcchad devamahiṣī strī dharmaṃ dharmavatsalā
     strī dharmakuśalās tā vai gaṅgādyāḥ saritāṃ varāḥ
 20 ayaṃ bhagavatā dattaḥ praśnaḥ strī dharmasaṃśritaḥ
     taṃ tu saṃmantrya yuṣmābhir vaktum icchāmi śaṃkare
 21 na caikasādhyaṃ paśyāmi vijñānaṃ bhuvi kasya cit
     divi vā sāgaragamās tena vo mānayāmy aham
 22 [bh]
     evaṃ sarvāḥ saricchreṣṭhāḥ pṛṣṭāḥ puṇyatamāḥ śivāḥ
     tato deva nadī gaṅgā niyuktā pratipūjya tām
 23 bahvībhir buddhibhiḥ sphītā strī dharmajñā śucismitā
     śailarājasutāṃ devīṃ puṇyā pāpāpahāṃ śivām
 24 buddhyā vinayasaṃpannā sarvajñānaviśāradā
     sa smitaṃ bahu buddhyāḍhyā gaṅgā vacanam abravīt
 25 dhanyāḥ smo 'nugṛhītāḥ smo devi dharmaparāyaṇā
     yā tvaṃ sarvajagan mānyā nadīr mānayase 'naghe
 26 prabhavan pṛcchate yo hi saṃmānayati vā punaḥ
     nūnaṃ janam aduṣṭātmā paṇḍitākhyāṃ sa gacchati
 27 jñānavijñānasaṃpannān ūhāpoha viśāradān
     pravaktṝn pṛcchate yo 'nyān sa vai nā padam arcchati
 28 anyathā bahu buddhyāḍhyo vākyaṃ vadati saṃsadi
     anyathaiva hy ahaṃ mānī durbalaṃ vadate vacaḥ
 29 divyajñāne divi śreṣṭhe divyapuṇye sadotthite
     tvam evārhasi no devi strī dharmam anuśāsitum
 30 [bh]
     tataḥ sārādhitā devī gaṅgayā bahubhir guṇaiḥ
     prāha sarvam aśeṣeṇa strī dharmaṃ surasundarī
 31 strī dharmo māṃ prati yathā pratibhāti yathāvidhi
     tam ahaṃ kīrtayiṣyāmi tathaiva prathito bhavet
 32 strī dharmaḥ pūrva evāyaṃ vivāhe bandhubhiḥ kṛtaḥ
     sahadharmacarī bhartur bhavaty agnisamīpataḥ
 33 susvabhāvā suvacanā suvṛttā sukhadarśanā
     ananyacittasu mukhī bhartuḥ sā dharmacāriṇī
 34 sā bhaved dharmaparamā sā bhaved dharmabhāgiṇī
     deva vatsa tataṃ sādhvī yā bhartāraṃ prapaśyati
 35 śuśrūṣāṃ paricāraṃ ca devavad yā karoti ca
     nānyabhāvā hy avimanāḥ suvratā sukhadarśanā
 36 putra vaktram ivābhīkṣṇaṃ bhartur vadanam īkṣate
     yā sādhvī niyatācārā sā bhaved dharmacāriṇī
 37 śrutvā dampati dharmaṃ vai sahadharmakṛtaṃ śubham
     ananyacittā sumukhī bhartuḥ sā dharmacāriṇī
 38 paruṣāṇy api coktā yā dṛṣṭā vā krūra cakṣuṣā
     suprasannamukhī bhartur yā nārī sā pativratā
 39 na candrasūryau na taruṃ puṃnāmno yā nirīkṣate
     bhartṛvarjaṃ varārohā sā bhaved dharmacāriṇī
 40 daridraṃ vyādhitaṃ dīnam adhvanā parikarśitam
     patiṃ putram ivopāste sā nārī dharmabhāginī
 41 yā nārī prayatā dakṣā yā nārī putriṇī bhavet
     patipriyā patiprāṇā sā nārī dharmabhāginī
 42 śuśrūṣāṃ paricaryāṃ ca karoty avimanāḥ sadā
     supratītā vinītā ca sā nārī dharmabhāginī
 43 na kāmeṣu na bhogeṣu naiśvarye na sukhe tathā
     spṛhā yasyā yathā patyau sā nārī dharmabhāginī
 44 kalyotthāna ratā nityaṃ guruśuśrūṣaṇe ratā
     susaṃmṛṣṭakṣayā caiva gośakṛt kṛtalepanā
 45 agnikāryaparā nityaṃ sadā puṣpabali pradā
     devatātithibhṛtyānāṃ nirupya patinā saha
 46 śeṣānnam upabhuñjānā yathānyāyaṃ yathāvidhi
     tuṣṭapuṣṭajanā nityaṃ nārī dharmeṇa yujyate
 47 śvaśrū śvaśurayoḥ pādau toṣayantī guṇānvitā
     mātā pitṛparā nityaṃ yā nārī sā tapodhanā
 48 brāhmaṇān durbalānāthān dīnāndha kṛpaṇāṃs tathā
     bibharty annena yā nārī sā pativratabhāginī
 49 vrataṃ carati yā nityaṃ duścaraṃ labhu sattvayā
     paticittā patihitā sā pativratabhāginī
 50 puṇyam etat tapaś caiva svargaś caiṣa sanātanaḥ
     yā nārī bhartṛparamā bhaved bhartṛvratā śivā
 51 patir hi devo nārīṇāṃ patir bandhuḥ patir gatiḥ
     patyā samā gatir nāsti daivataṃ vā yathā patiḥ
 52 patiprasādaḥ svargo vā tulyo nāryā na vā bhavet
     ahaṃ svargaṃ na hīccheyaṃ tvayy aprīte maheśvare
 53 yady akāryam adharmaṃ vā yadi vā prāṇanāśanam
     patir brūyād daridro vā vyādhito vā kathaṃ cana
 54 āpanno ripusaṃstho vā brahmaśāpārdito 'pi vā
     āpad dharmān anuprekṣya tat kāryam aviśaṅkayā
 55 eṣa deva mayā proktaḥ strī dharmo vacanāt tava
     yā tv evaṃ bhāvinī nārī sā bhaved dharmabhāginī
 56 [bh]
     ity uktaḥ sa tu deveśaḥ pratipūjya gireḥ sutām
     lokān visarjayām āsa sarvair anucaraiḥ saha
 57 tato yayur bhūtagaṇāḥ saritaś ca yathāgatam
     gandharvāpsarasaś caiva praṇamya śirasā bhavam


Next: Chapter 135