Sacred Texts  Hinduism  Mahabharata  Index  Book 13 Index  Previous  Next 

Book 13 in English

The Mahabharata in Sanskrit

Book 13
Chapter 89

  1 [भ]
      यमस तु यानि शराद्धानि परॊवाच शशबिन्दवे
      तानि मे शृणु काम्यानि नक्षत्रेषु पृथक पृथक
  2 शराद्धं यः कृत्तिका यॊगे कुर्वीत सततं नरः
      अग्नीन आधाय सापत्यॊ यजेत विगतज्वरः
  3 अपत्यकामॊ रॊहिण्याम ओजः कामॊ मृगॊत्तमे
      करूरकर्मा ददच छराद्धम आर्द्रायां मानवॊ भवेत
  4 कृषिभागी भवेन मर्त्यः कुर्वञ शराद्धं पुनर वसौ
      पुष्टि कामॊ ऽथ पुष्येण शराद्धम ईहेत मानवः
  5 आश्लेषायां ददच छराद्धं वीरान पुत्रान परजायते
      जञातीनां तु भवेच छरेष्ठॊ मघासु शराद्धम आवपन
  6 फल्गुनीषु ददच छराद्धं सुभगः शराद्धदॊ भवेत
      अपत्यभाग उत्तरासु हस्तेन फलभाग भवेत
  7 चित्रायां तु दतच छराद्धं लभेद रूपवतः सुतान
      सवाति यॊगे पितॄन अर्च्य वाणिज्यम उपजीवति
  8 बहुपुत्रॊ विशाखासु पित्र्यम ईहन भवेन नरः
      अनुराधासु कुर्वाणॊ राजचक्रं परवर्तयेत
  9 आदिपत्यं वरजेन मर्त्यॊ जयेष्ठायाम अपवर्जयन
      नरः कुरु कुलश्रेष्ठ शराद्धा दमपुरः सरः
  10 मूले तव आरॊग्यम अर्च्छेत यशॊ ऽषाढास्व अनुत्तमम
     उत्तरासु तव अषाढासु वीतशॊकश चरेन महीम
 11 शराद्धं तव अभिजिता कुर्वन विद्यां शरेष्टाम अवाप्नुयात
     शरवणे तु ददच छराद्धं परेत्य गच्छेत परां गतिम
 12 राज्यभागी धनिष्ठायां पराप्नुयान नापदं नरः
     नक्षत्रे वारुणे कुर्वन भिषक सिद्धिम अवाप्नुयात
 13 पूर्वप्रॊष्ठ पदाः कुर्वन बहु विन्देद अजाविकम
     उत्तरास्व अथ कुर्वाणॊ विन्दते गाः सहस्रशः
 14 बहुरूप्य कृतं वित्तं विन्दते रेवतीं शरितः
     अश्वांश चाश्वयुजे वेत्ति भरणीष्व आयुर उत्तमम
 15 इमं शराद्धविधिं शरुत्वा शशबिन्दुस तथाकरॊत
     अक्लेशेनाजयच चापि महीं सॊ ऽनुशशास ह
  1 [bh]
      yamas tu yāni śrāddhāni provāca śaśabindave
      tāni me śṛṇu kāmyāni nakṣatreṣu pṛthak pṛthak
  2 śrāddhaṃ yaḥ kṛttikā yoge kurvīta satataṃ naraḥ
      agnīn ādhāya sāpatyo yajeta vigatajvaraḥ
  3 apatyakāmo rohiṇyām ojaḥ kāmo mṛgottame
      krūrakarmā dadac chrāddham ārdrāyāṃ mānavo bhavet
  4 kṛṣibhāgī bhaven martyaḥ kurvañ śrāddhaṃ punar vasau
      puṣṭi kāmo 'tha puṣyeṇa śrāddham īheta mānavaḥ
  5 āśleṣāyāṃ dadac chrāddhaṃ vīrān putrān prajāyate
      jñātīnāṃ tu bhavec chreṣṭho maghāsu śrāddham āvapan
  6 phalgunīṣu dadac chrāddhaṃ subhagaḥ śrāddhado bhavet
      apatyabhāg uttarāsu hastena phalabhāg bhavet
  7 citrāyāṃ tu datac chrāddhaṃ labhed rūpavataḥ sutān
      svāti yoge pitṝn arcya vāṇijyam upajīvati
  8 bahuputro viśākhāsu pitryam īhan bhaven naraḥ
      anurādhāsu kurvāṇo rājacakraṃ pravartayet
  9 ādipatyaṃ vrajen martyo jyeṣṭhāyām apavarjayan
      naraḥ kuru kulaśreṣṭha śrāddhā damapuraḥ saraḥ
  10 mūle tv ārogyam arccheta yaśo 'ṣāḍhāsv anuttamam
     uttarāsu tv aṣāḍhāsu vītaśokaś caren mahīm
 11 śrāddhaṃ tv abhijitā kurvan vidyāṃ śreṣṭām avāpnuyāt
     śravaṇe tu dadac chrāddhaṃ pretya gacchet parāṃ gatim
 12 rājyabhāgī dhaniṣṭhāyāṃ prāpnuyān nāpadaṃ naraḥ
     nakṣatre vāruṇe kurvan bhiṣak siddhim avāpnuyāt
 13 pūrvaproṣṭha padāḥ kurvan bahu vinded ajāvikam
     uttarāsv atha kurvāṇo vindate gāḥ sahasraśaḥ
 14 bahurūpya kṛtaṃ vittaṃ vindate revatīṃ śritaḥ
     aśvāṃś cāśvayuje vetti bharaṇīṣv āyur uttamam
 15 imaṃ śrāddhavidhiṃ śrutvā śaśabindus tathākarot
     akleśenājayac cāpi mahīṃ so 'nuśaśāsa ha


Next: Chapter 90