Sacred Texts  Hinduism  Mahabharata  Index  Book 13 Index  Previous  Next 

Book 13 in English

The Mahabharata in Sanskrit

Book 13
Chapter 85

  1 [वसिस्ठ]
      अपि चेदं पुरा राम शरुतं मे बरह्म दर्शनम
      पितामहस्य यद्वृत्तं बरह्मणः परमात्मनः
  2 देवस्य महतस तात वारुणीं बिभ्रतस तनुम
      ऐश्वर्ये वारुणे राम रुद्रस्येशस्य वै परभॊ
  3 आजग्मुर मुनयः सर्वे देवाश चाग्निपुरॊगमाः
      यज्ञाङ्गानि च सर्वाणि वषट्काराश च मूर्तिमान
  4 मूर्तिमन्ति च सामानि यजूंषि च सहस्रशः
      ऋग्वेदश चागमत तत्र पदक्रमविभूषितः
  5 लक्षणानि सवराः सतॊभा निरुक्तं सवरभक्तयः
      ओंकारश चावसन नेत्रे निग्रहप्रग्रहौ तथा
  6 वेदाश च सॊपनिषदॊ विद्या सावित्र्य अथापि च
      भूतं भव्यं भविष्यच च दधार भगवाञ शिवः
      जुह्वच चात्मन्य अथात्मानं सवयम एव तदा परभॊ
  7 देवपत्न्यश च कन्याश च देवानां चैव मातरः
      आजग्मुः सहितास तत्र तदा भृगुकुलॊद्वह
  8 यज्ञं पशुपतेः परीता वरुणस्य महात्मनः
      सवयम्भुवस तु ता दृष्ट्वा रेतः समपतद भुवि
  9 तस्य शुक्रस्य निष्पन्दात पांसून संगृह्य भूमितः
      परास्यत पूषा कराभ्यां वै तस्मिन्न एव हुताशने
  10 ततस तस्मिन संप्रवृत्ते सत्त्रे जवलितपावके
     बरह्मणॊ जुह्वतस तत्र परादुर्भावॊ बभूव ह
 11 सकन्न मात्रं च तच छुक्रं सरुवेण परतिगृह्य सः
     आज्यवन मन्त्रवच चापि सॊ ऽजुहॊद भृगुनन्दन
 12 ततः संजनयाम आस भूतग्रामं स वीर्यवान
     ततस तु तेजसस तस्माज जज्ञे लॊकेषु तैजसम
 13 तमसस तामसा भावा वयापि सत्त्वं तथॊभयम
     स गुणस तेजसॊ नित्यं तमस्य आकाशम एव च
 14 सर्वभूतेष्व अथ तथा सत्त्वं तेजस तथा तमः
     शुक्रे हुते ऽगनौ तस्मिंस तु परादुरासंस तरयः परभॊ
 15 पुरुषा वपुषा युक्ता युक्ताः परसवजैर गुणैः
     भृग इत्य एव भृगुः पूर्वम अङ्गारेभ्यॊ ऽङगिराभवत
 16 अङ्गारसंश्रयाच चैव कविर इत्य अपरॊ ऽभवत
     सह जवालाभिर उत्पन्नॊ भृगुस तस्माद भृगुः समृतः
 17 मरीचिभ्यॊ मरीचिस तु मारीचः कश्यपॊ हय अभूत
     अङ्गारेभ्यॊ ऽङगिरास तात वालखिल्याः शिलॊच्चयात
     अत्रैवात्रेति च विभॊ जातम अत्रिं वदन्त्य अपि
 18 तथा भस्म वयपॊहेभ्यॊ बरह्मर्षिगणसंमिताः
     वैखानसाः समुत्पन्नास तपः शरुतगुणेप्सवः
     अश्रुतॊ ऽसय समुत्पन्नाव अश्विनौ रूपसंमतौ
 19 शेषाः परजानां पतयः सरॊतॊभ्यस तस्य जज्ञिरे
     ऋषयॊ लॊककूपेभ्यः सवेदाच छन्दॊ मलात्मकम
 20 एतस्मात कारणाद आहुर अग्निं सर्वास तु देवताः
     ऋषयः शरुतसंम्पन्ना वेद परामाण्य दर्शनात
 21 यानि दारूणि ते मासा निर्यासाः पक्षसंज्ञिताः
     अहॊरात्रा मुहूर्तास तु पित्तं जयॊतिश च वारुणम
 22 रौद्रं लॊहितम इत्य आहुर लॊहितात कनकं समृतम
     तन मैत्रम इति विज्ञेयं धूमाच च वसवः समृताः
 23 अर्चिषॊ याश च ते रुद्रास तथादित्या महाप्रभाः
     उद्दिष्टास ते तथाङ्गारा ये धिष्ण्येषु दिवि सथिताः
 24 आदि नाथश च लॊकस्य तत्परं बरह्म तद धरुवम
     सर्वकामदम इत्य आहुस तत्र हव्यम उदावहत
 25 ततॊ ऽबरवीन महादेवॊ वरुणः परमात्मकः
     मम सत्रम इदं दिव्यम अहं गृहपतिस तव इह
 26 तरीणि पूर्वाण्य अपत्यानि मम तानि न संशयः
     इति जानीत खगमा मम यज्ञफलं हि तत
 27 [अग्नि]
     मद अङ्गेभ्यः परसूतानि मदाश्रय कृतानि च
     ममैव तान्य अपत्यानि वरुणॊ हय अवशात्मकः
 28 अथाब्रवील लॊकगुरुर बरह्मा लॊकपितामहः
     ममैव तान्य अपत्यानि मम शुक्रं हुतं हि तत
 29 अहं वक्ता च मन्त्रस्य हॊता शुक्रस्य चैव ह
     यस्य बीजं फलं तस्य शुक्रं चेत कारणं मतम
 30 ततॊ ऽबरुवन देवगणाः पितामहम उपेत्य वै
     कृताञ्जलिपुटाः सर्वे शिरॊभिर अभिवन्द्य च
 31 वयं च भगवन सर्वे जगच च स चराचरम
     तवैव परसवाः सर्वे तस्माद अग्निर विभावसुः
     वरुणश चेश्वरॊ देवॊ लभतां कामम ईप्षितम
 32 निसर्गाद वरुणश चापि बरह्मणॊ यादसां पतिः
     जग्राह वै भृगुं पूर्वम अपत्यं सूर्यवर्चसम
 33 ईश्वरॊ ऽङगिरसं चाग्नेर अपत्यार्थे ऽभयकल्पयत
     पितामहस तव अपत्यं वै कविं जग्राह तत्त्ववित
 34 तदा स वारुणः खयातॊ भृगुः परसव कर्मकृत
     आग्नेयस तव अङ्गिराः शरीमान कविर बराह्मॊ महायशाः
     भार्गवाङ्गिरसौ लॊके लॊकसंतान लक्षणौ
 35 एते विप्र वराः सर्वे परजानां पतयस तरयः
     सर्वं संतानम एतेषाम इदम इत्य उपधारय
 36 भृगॊस तु पुत्रास तत्रासन सप्त तुल्या भृगॊर गुणैः
     चयवनॊ वज्रशीर्षश च शुचिर और्वस तथैव च
 37 शुक्रॊ वरेण्यश च विभुः सवनश चेति सप्त ते
     भार्गवा वारुणाः सर्वे येषां वंशे भवान अपि
 38 अष्टौ चाङ्गिरसः पुत्रा वारुणास ते ऽपय उदाहृताः
     बृहस्पतिर उतथ्यश च वयस्यः शान्तिर एव च
 39 घॊरॊ विरूपः संवर्तः सुधन्वा चाष्टमः समृतः
     एताष्टाव अग्निजाः सर्वे जञाननिष्ठा निरामयाः
 40 बराह्मणस्य कवेः पुत्रा वारुणास ते ऽपय उदाहृताः
     अष्टौ परसवजैर युक्ता गुणैर बरह्म विदः शुभाः
 41 कविः काव्यश च विष्णुश च बुद्धिमान उशनास तथा
     भृगुश च विरजाश चैव काशी चॊग्रश च धर्मवित
 42 अष्टौ कवि सुता हय एते सर्वम एभिर जगत ततम
     परजापतय एते हि परजानां यैर इमाः परजाः
 43 एवम अङ्गिरसश चैव कवेश च परसवान्वयैः
     भृगॊश च भृगुशार्दूल वंशजैः सततं जगत
 44 वरुणश चादितॊ विप्र जग्राह परभुर ईश्वरः
     कविं तात भृगुं चैव तस्मात तौ वारुणौ समृतौ
 45 जग्राहाङ्गिरसं देवः शिखी तस्माद धुताशनः
     तस्माद अङ्गिरसॊ जञेयाः सर्व एव तद अन्वयाः
 46 बरह्मा पितामहः पूर्वं देवताभिः परसादितः
     इमे नः संतरिष्यन्ति परजाभिर जगद ईश्वराः
 47 सर्वे परजानां पतयः सर्वे चाति तपस्विनः
     तवत्प्रसादाद इमं लॊकं तारयिष्यन्ति शाश्वतम
 48 तथैव वंशकर्तारस तव तेजॊ विवर्धनाः
     भवेयुर वेदविदुषः सर्वे वाक पतयस तथा
 49 देव पक्षधराः सौम्याः पराजापत्या महर्षयः
     आप्नुवन्ति तपश चैव बरह्मचर्यं परं तथा
 50 सर्वे हि वयम एते च तवैव परसवः परभॊ
     देवानां बराह्मणानां च तवं हि कर्ता पितामह
 51 मरीचिम आदितः कृत्वा सर्वे चैवाथ भार्गवाः
     अपत्यानीति संप्रेक्ष्य कषमयाम पितामह
 52 ते तव अनेनैव रूपेण परजनिष्यन्ति वै परजाः
     सथापयिष्यन्ति चात्मानं युगादि निधनं तथा
 53 एवम एतत पुरावृत्तं तस्य यज्ञे महात्मनः
     देव शरेष्ठस्य लॊकादौ वारुणीं बिभ्रतस तनुम
 54 अग्निर बरह्मा पशुपतिः शर्वॊ रुद्रः परजापतिः
     अग्नेर अपत्यम एतद वै सुवर्णम इति धारणा
 55 अग्न्यभावे च कुर्वन्ति वह्नि सथानेषु काञ्चनम
     जामदग्न्य परमाणज्ञा वेदश्रुतिनिदर्शनात
 56 कुश सतम्बे जुहॊत्य अग्निं सुवर्णं तत संस्थितम
     हुते परीतिकरीम ऋद्धिं भगवांस तत्र मन्यते
 57 तस्माद अग्निपराः सर्वा देवता इति शुश्रुम
     बरह्मणॊ हि परसूतॊ ऽगनिर अग्नेर अपि च काञ्चनम
 58 तस्माद ये वै परयच्छन्ति सुवर्णं धर्मदर्शिनः
     देवतास ते परयच्छन्ति समस्ता इति नः शरुतम
 59 तस्य चातमसॊ लॊका गच्छतः परमां गतिम
     सवर्लॊके राजराज्येन सॊ ऽभिषिच्येत भार्गव
 60 आदित्यॊदयने पराप्ते विधिमन्त्रपुरस्कृतम
     ददाति काञ्चनं यॊ वै दुःस्वप्नं परतिहन्ति सः
 61 ददात्य उदितमात्रे यस तस्य पाप्मा विधूयते
     मध्याह्ने ददतॊ रुक्मं हन्ति पापम अनागतम
 62 ददाति पश्चिमां संध्यां यः सुवर्णं घृतव्रतः
     बरह्म वाय्वग्निसॊमानां सालॊक्यम उपयाति सः
 63 सेन्द्रेषु चैव लॊकेषु परतिष्ठां पराप्नुते शुभाम
     इह लॊके यशः पराप्य शान्तपाप्मा परमॊदते
 64 ततः संपद्यते ऽनयेषु लॊकेष्व अप्रतिमः सदा
     अनावृत गतिश चैव कामचारी भवत्य उत
 65 न च कषरति तेभ्यः स शश्वच चैवाप्नुते महत
     सुवर्णम अक्षयं दत्त्वा लॊकान आप्नॊति पुष्कलान
 66 यस तु संजनयित्वाग्निम आदित्यॊदयनं परति
     दद्याद वै वरतम उद्दिश्य सर्वान कामान समश्नुते
 67 अग्निर इत्य एव तत पराहुः परदानं वै सुखावहम
     यथेष्ट गुणसंपन्नं परवर्तकम इति समृतम
 68 [भ]
     इत्य उक्तः स वसिष्ठेन जामदग्न्यः परतापवान
     ददौ सुवर्णं विप्रेभ्यॊ वयमुच्यत च किल्बिषात
 69 एतत ते सर्वम आख्यातं सुवर्णस्य महीपते
     परदानस्य फलं चैव जन्म चाग्न्यम अनुत्तमम
 70 तस्मात तवम अपि विप्रेभ्यः परयच्छ कनकं बहु
     ददत सुवर्णं नृपते किल्बिषाद विप्रमॊक्ष्यसि
  1 [vasisṭha]
      api cedaṃ purā rāma śrutaṃ me brahma darśanam
      pitāmahasya yadvṛttaṃ brahmaṇaḥ paramātmanaḥ
  2 devasya mahatas tāta vāruṇīṃ bibhratas tanum
      aiśvarye vāruṇe rāma rudrasyeśasya vai prabho
  3 ājagmur munayaḥ sarve devāś cāgnipurogamāḥ
      yajñāṅgāni ca sarvāṇi vaṣaṭkārāś ca mūrtimān
  4 mūrtimanti ca sāmāni yajūṃṣi ca sahasraśaḥ
      ṛgvedaś cāgamat tatra padakramavibhūṣitaḥ
  5 lakṣaṇāni svarāḥ stobhā niruktaṃ svarabhaktayaḥ
      oṃkāraś cāvasan netre nigrahapragrahau tathā
  6 vedāś ca sopaniṣado vidyā sāvitry athāpi ca
      bhūtaṃ bhavyaṃ bhaviṣyac ca dadhāra bhagavāñ śivaḥ
      juhvac cātmany athātmānaṃ svayam eva tadā prabho
  7 devapatnyaś ca kanyāś ca devānāṃ caiva mātaraḥ
      ājagmuḥ sahitās tatra tadā bhṛgukulodvaha
  8 yajñaṃ paśupateḥ prītā varuṇasya mahātmanaḥ
      svayambhuvas tu tā dṛṣṭvā retaḥ samapatad bhuvi
  9 tasya śukrasya niṣpandāt pāṃsūn saṃgṛhya bhūmitaḥ
      prāsyat pūṣā karābhyāṃ vai tasminn eva hutāśane
  10 tatas tasmin saṃpravṛtte sattre jvalitapāvake
     brahmaṇo juhvatas tatra prādurbhāvo babhūva ha
 11 skanna mātraṃ ca tac chukraṃ sruveṇa pratigṛhya saḥ
     ājyavan mantravac cāpi so 'juhod bhṛgunandana
 12 tataḥ saṃjanayām āsa bhūtagrāmaṃ sa vīryavān
     tatas tu tejasas tasmāj jajñe lokeṣu taijasam
 13 tamasas tāmasā bhāvā vyāpi sattvaṃ tathobhayam
     sa guṇas tejaso nityaṃ tamasy ākāśam eva ca
 14 sarvabhūteṣv atha tathā sattvaṃ tejas tathā tamaḥ
     śukre hute 'gnau tasmiṃs tu prādurāsaṃs trayaḥ prabho
 15 puruṣā vapuṣā yuktā yuktāḥ prasavajair guṇaiḥ
     bhṛg ity eva bhṛguḥ pūrvam aṅgārebhyo 'ṅgirābhavat
 16 aṅgārasaṃśrayāc caiva kavir ity aparo 'bhavat
     saha jvālābhir utpanno bhṛgus tasmād bhṛguḥ smṛtaḥ
 17 marīcibhyo marīcis tu mārīcaḥ kaśyapo hy abhūt
     aṅgārebhyo 'ṅgirās tāta vālakhilyāḥ śiloccayāt
     atraivātreti ca vibho jātam atriṃ vadanty api
 18 tathā bhasma vyapohebhyo brahmarṣigaṇasaṃmitāḥ
     vaikhānasāḥ samutpannās tapaḥ śrutaguṇepsavaḥ
     aśruto 'sya samutpannāv aśvinau rūpasaṃmatau
 19 śeṣāḥ prajānāṃ patayaḥ srotobhyas tasya jajñire
     ṛṣayo lokakūpebhyaḥ svedāc chando malātmakam
 20 etasmāt kāraṇād āhur agniṃ sarvās tu devatāḥ
     ṛṣayaḥ śrutasaṃmpannā veda prāmāṇya darśanāt
 21 yāni dārūṇi te māsā niryāsāḥ pakṣasaṃjñitāḥ
     ahorātrā muhūrtās tu pittaṃ jyotiś ca vāruṇam
 22 raudraṃ lohitam ity āhur lohitāt kanakaṃ smṛtam
     tan maitram iti vijñeyaṃ dhūmāc ca vasavaḥ smṛtāḥ
 23 arciṣo yāś ca te rudrās tathādityā mahāprabhāḥ
     uddiṣṭās te tathāṅgārā ye dhiṣṇyeṣu divi sthitāḥ
 24 ādi nāthaś ca lokasya tatparaṃ brahma tad dhruvam
     sarvakāmadam ity āhus tatra havyam udāvahat
 25 tato 'bravīn mahādevo varuṇaḥ paramātmakaḥ
     mama satram idaṃ divyam ahaṃ gṛhapatis tv iha
 26 trīṇi pūrvāṇy apatyāni mama tāni na saṃśayaḥ
     iti jānīta khagamā mama yajñaphalaṃ hi tat
 27 [agni]
     mad aṅgebhyaḥ prasūtāni madāśraya kṛtāni ca
     mamaiva tāny apatyāni varuṇo hy avaśātmakaḥ
 28 athābravīl lokagurur brahmā lokapitāmahaḥ
     mamaiva tāny apatyāni mama śukraṃ hutaṃ hi tat
 29 ahaṃ vaktā ca mantrasya hotā śukrasya caiva ha
     yasya bījaṃ phalaṃ tasya śukraṃ cet kāraṇaṃ matam
 30 tato 'bruvan devagaṇāḥ pitāmaham upetya vai
     kṛtāñjalipuṭāḥ sarve śirobhir abhivandya ca
 31 vayaṃ ca bhagavan sarve jagac ca sa carācaram
     tavaiva prasavāḥ sarve tasmād agnir vibhāvasuḥ
     varuṇaś ceśvaro devo labhatāṃ kāmam īpṣitam
 32 nisargād varuṇaś cāpi brahmaṇo yādasāṃ patiḥ
     jagrāha vai bhṛguṃ pūrvam apatyaṃ sūryavarcasam
 33 īśvaro 'ṅgirasaṃ cāgner apatyārthe 'bhyakalpayat
     pitāmahas tv apatyaṃ vai kaviṃ jagrāha tattvavit
 34 tadā sa vāruṇaḥ khyāto bhṛguḥ prasava karmakṛt
     āgneyas tv aṅgirāḥ śrīmān kavir brāhmo mahāyaśāḥ
     bhārgavāṅgirasau loke lokasaṃtāna lakṣaṇau
 35 ete vipra varāḥ sarve prajānāṃ patayas trayaḥ
     sarvaṃ saṃtānam eteṣām idam ity upadhāraya
 36 bhṛgos tu putrās tatrāsan sapta tulyā bhṛgor guṇaiḥ
     cyavano vajraśīrṣaś ca śucir aurvas tathaiva ca
 37 śukro vareṇyaś ca vibhuḥ savanaś ceti sapta te
     bhārgavā vāruṇāḥ sarve yeṣāṃ vaṃśe bhavān api
 38 aṣṭau cāṅgirasaḥ putrā vāruṇās te 'py udāhṛtāḥ
     bṛhaspatir utathyaś ca vayasyaḥ śāntir eva ca
 39 ghoro virūpaḥ saṃvartaḥ sudhanvā cāṣṭamaḥ smṛtaḥ
     etāṣṭāv agnijāḥ sarve jñānaniṣṭhā nirāmayāḥ
 40 brāhmaṇasya kaveḥ putrā vāruṇās te 'py udāhṛtāḥ
     aṣṭau prasavajair yuktā guṇair brahma vidaḥ śubhāḥ
 41 kaviḥ kāvyaś ca viṣṇuś ca buddhimān uśanās tathā
     bhṛguś ca virajāś caiva kāśī cograś ca dharmavit
 42 aṣṭau kavi sutā hy ete sarvam ebhir jagat tatam
     prajāpataya ete hi prajānāṃ yair imāḥ prajāḥ
 43 evam aṅgirasaś caiva kaveś ca prasavānvayaiḥ
     bhṛgoś ca bhṛguśārdūla vaṃśajaiḥ satataṃ jagat
 44 varuṇaś cādito vipra jagrāha prabhur īśvaraḥ
     kaviṃ tāta bhṛguṃ caiva tasmāt tau vāruṇau smṛtau
 45 jagrāhāṅgirasaṃ devaḥ śikhī tasmād dhutāśanaḥ
     tasmād aṅgiraso jñeyāḥ sarva eva tad anvayāḥ
 46 brahmā pitāmahaḥ pūrvaṃ devatābhiḥ prasāditaḥ
     ime naḥ saṃtariṣyanti prajābhir jagad īśvarāḥ
 47 sarve prajānāṃ patayaḥ sarve cāti tapasvinaḥ
     tvatprasādād imaṃ lokaṃ tārayiṣyanti śāśvatam
 48 tathaiva vaṃśakartāras tava tejo vivardhanāḥ
     bhaveyur vedaviduṣaḥ sarve vāk patayas tathā
 49 deva pakṣadharāḥ saumyāḥ prājāpatyā maharṣayaḥ
     āpnuvanti tapaś caiva brahmacaryaṃ paraṃ tathā
 50 sarve hi vayam ete ca tavaiva prasavaḥ prabho
     devānāṃ brāhmaṇānāṃ ca tvaṃ hi kartā pitāmaha
 51 marīcim āditaḥ kṛtvā sarve caivātha bhārgavāḥ
     apatyānīti saṃprekṣya kṣamayāma pitāmaha
 52 te tv anenaiva rūpeṇa prajaniṣyanti vai prajāḥ
     sthāpayiṣyanti cātmānaṃ yugādi nidhanaṃ tathā
 53 evam etat purāvṛttaṃ tasya yajñe mahātmanaḥ
     deva śreṣṭhasya lokādau vāruṇīṃ bibhratas tanum
 54 agnir brahmā paśupatiḥ śarvo rudraḥ prajāpatiḥ
     agner apatyam etad vai suvarṇam iti dhāraṇā
 55 agnyabhāve ca kurvanti vahni sthāneṣu kāñcanam
     jāmadagnya pramāṇajñā vedaśrutinidarśanāt
 56 kuśa stambe juhoty agniṃ suvarṇaṃ tata saṃsthitam
     hute prītikarīm ṛddhiṃ bhagavāṃs tatra manyate
 57 tasmād agniparāḥ sarvā devatā iti śuśruma
     brahmaṇo hi prasūto 'gnir agner api ca kāñcanam
 58 tasmād ye vai prayacchanti suvarṇaṃ dharmadarśinaḥ
     devatās te prayacchanti samastā iti naḥ śrutam
 59 tasya cātamaso lokā gacchataḥ paramāṃ gatim
     svarloke rājarājyena so 'bhiṣicyeta bhārgava
 60 ādityodayane prāpte vidhimantrapuraskṛtam
     dadāti kāñcanaṃ yo vai duḥsvapnaṃ pratihanti saḥ
 61 dadāty uditamātre yas tasya pāpmā vidhūyate
     madhyāhne dadato rukmaṃ hanti pāpam anāgatam
 62 dadāti paścimāṃ saṃdhyāṃ yaḥ suvarṇaṃ ghṛtavrataḥ
     brahma vāyvagnisomānāṃ sālokyam upayāti saḥ
 63 sendreṣu caiva lokeṣu pratiṣṭhāṃ prāpnute śubhām
     iha loke yaśaḥ prāpya śāntapāpmā pramodate
 64 tataḥ saṃpadyate 'nyeṣu lokeṣv apratimaḥ sadā
     anāvṛta gatiś caiva kāmacārī bhavaty uta
 65 na ca kṣarati tebhyaḥ sa śaśvac caivāpnute mahat
     suvarṇam akṣayaṃ dattvā lokān āpnoti puṣkalān
 66 yas tu saṃjanayitvāgnim ādityodayanaṃ prati
     dadyād vai vratam uddiśya sarvān kāmān samaśnute
 67 agnir ity eva tat prāhuḥ pradānaṃ vai sukhāvaham
     yatheṣṭa guṇasaṃpannaṃ pravartakam iti smṛtam
 68 [bh]
     ity uktaḥ sa vasiṣṭhena jāmadagnyaḥ pratāpavān
     dadau suvarṇaṃ viprebhyo vyamucyata ca kilbiṣāt
 69 etat te sarvam ākhyātaṃ suvarṇasya mahīpate
     pradānasya phalaṃ caiva janma cāgnyam anuttamam
 70 tasmāt tvam api viprebhyaḥ prayaccha kanakaṃ bahu
     dadat suvarṇaṃ nṛpate kilbiṣād vipramokṣyasi


Next: Chapter 86