Sacred Texts  Hinduism  Mahabharata  Index  Book 13 Index  Previous  Next 

Book 13 in English

The Mahabharata in Sanskrit

Book 13
Chapter 60

  1 [य]
      दानं यज्ञक्रिया चेह किंस्वित परेत्य महाफलम
      कस्य जयायः फलं परॊक्तं कीदृशेभय कथं कदा
  2 एतद इच्छामि विज्ञातुं याथा तथ्येन भारत
      विद्वञ जिज्ञासमानाय दानधर्मान परचक्ष्व मे
  3 अन्तर्वेद्यां च यद दत्तं शरद्धया चानृशंस्यतः
      किं सविन निःश्रेयसं तात तन मे बरूहि पितामह
  4 [भ]
      रौद्रं कर्म कषत्रियस्य सततं तात वर्तते
      तस्य वैतानिकं कर्म दानं चैवेह पावनम
  5 न तु पापकृतां राज्ञां परतिगृह्णन्ति साधवः
      एतस्मात कारणाद यज्ञैर यजेद राजाप्त दक्षिणैः
  6 अथ चेत परतिगृह्णीयुर दद्याद अहर अहर नृपः
      शरद्धाम आस्थाय परमां पावनं हय एतद उत्तमम
  7 बराह्मणांस तर्पयेद दरव्यैस ततॊ यज्ञे यतव्रतः
      मैत्रान साधून वेदविदः शीलवृत्ततपॊ ऽनवितान
  8 यत ते तेन करिष्यन्ति कृतं तेन भविष्यति
      यज्ञान साधय साधुभ्यः सवाद्व अन्नान दक्षिणावतः
  9 इष्टं दत्तं च मन्येथा आत्मानं दानकर्मणा
      पूजयेथा यायजूकांस तवाप्य अंशॊ भवेद यथा
  10 परजावतॊ भरेथाश च बराह्मणान बहु भारिणः
     परजावांस तेन भवति यथा जनयिता तथा
 11 यावतॊ वै साधु धर्मान सन्तः संवर्तयन्त्य उत
     सर्वे ते चापि भर्तव्या नरा ये बहु भारिणः
 12 समृद्धः संप्रयच्छस्व बराह्मणेभ्यॊ युधिष्ठिर
     धेनूर अनडुहॊ ऽननानिच छत्रं वासांस्य उपानहौ
 13 आज्यानि यजमानेभ्यस तथान्नाद्यानि भारत
     अश्ववन्ति च यानानि वेश्मानि शयनानि च
 14 एते देया वयुष्टिमन्तॊ लघूपायाश च भारत
     अजुगुप्सांश च विज्ञाय बराह्मणान वृत्ति कर्शितान
 15 उपच्छन्नं परकाशं वा वृत्त्या तान परतिपादय
     राजसूयाश्वमेधाभ्यां शरेयस तत कषत्रियान परति
 16 एवं पापैर विमुक्तस तवं पूतः सवर्गम अवाप्स्यसि
     सरंसयित्वा पुनः कॊशं यद राष्ट्रं पालयिष्यसि
 17 ततश च बरह्मभूयस्त्वम अवाप्स्यसि धनानि च
     आत्मनश च परेषां च वृत्तिं संरक्ष भारत
 18 पुत्रवच चापि भृत्यान सवान परजाश च परिपालय
     यॊगक्षेमश च ते नित्यं बराह्मणेष्व अस्तु भारत
 19 अरक्षितारं हर्तारं विलॊप्तारम अदायकम
     तं सम राजकलिं हन्युः परजाः संभूय निर्घृणम
 20 अहं वॊ रक्षितेत्य उक्त्वा यॊ न रक्षति भूमिपः
     स संहत्य निहन्तव्यः शवेव सॊन्माद आतुरः
 21 पापं कुर्वन्ति यत किं चित परजा राज्ञा हय अरक्षिताः
     चतुर्थं तस्य पापस्य राजा भारत विन्दति
 22 अप्य आहुः सर्वम एवेति भूयॊ ऽरधम इति निश्चयः
     चतुर्थं मतम अस्माकं मनॊः शरुत्वानुशासनम
 23 शुभं वा यत परकुर्वन्ति परजा राज्ञा सुरक्षिताः
     चतुर्थं तस्य पुण्यस्य राजा चाप्नॊति भारत
 24 जीवन्तं तवानुजीवन्तु परजाः सर्वा युधिष्ठिर
     पर्जन्यम इव भूतानि महाद्रुमम इव दविजाः
 25 कुबेरम इव रक्षांसि शतक्रतुम इवामराः
     जञातयस तवानुजीवन्तु सुहृदश च परंतप
  1 [y]
      dānaṃ yajñakriyā ceha kiṃsvit pretya mahāphalam
      kasya jyāyaḥ phalaṃ proktaṃ kīdṛśebhay kathaṃ kadā
  2 etad icchāmi vijñātuṃ yāthā tathyena bhārata
      vidvañ jijñāsamānāya dānadharmān pracakṣva me
  3 antarvedyāṃ ca yad dattaṃ śraddhayā cānṛśaṃsyataḥ
      kiṃ svin niḥśreyasaṃ tāta tan me brūhi pitāmaha
  4 [bh]
      raudraṃ karma kṣatriyasya satataṃ tāta vartate
      tasya vaitānikaṃ karma dānaṃ caiveha pāvanam
  5 na tu pāpakṛtāṃ rājñāṃ pratigṛhṇanti sādhavaḥ
      etasmāt kāraṇād yajñair yajed rājāpta dakṣiṇaiḥ
  6 atha cet pratigṛhṇīyur dadyād ahar ahar nṛpaḥ
      śraddhām āsthāya paramāṃ pāvanaṃ hy etad uttamam
  7 brāhmaṇāṃs tarpayed dravyais tato yajñe yatavrataḥ
      maitrān sādhūn vedavidaḥ śīlavṛttatapo 'nvitān
  8 yat te tena kariṣyanti kṛtaṃ tena bhaviṣyati
      yajñān sādhaya sādhubhyaḥ svādv annān dakṣiṇāvataḥ
  9 iṣṭaṃ dattaṃ ca manyethā ātmānaṃ dānakarmaṇā
      pūjayethā yāyajūkāṃs tavāpy aṃśo bhaved yathā
  10 prajāvato bharethāś ca brāhmaṇān bahu bhāriṇaḥ
     prajāvāṃs tena bhavati yathā janayitā tathā
 11 yāvato vai sādhu dharmān santaḥ saṃvartayanty uta
     sarve te cāpi bhartavyā narā ye bahu bhāriṇaḥ
 12 samṛddhaḥ saṃprayacchasva brāhmaṇebhyo yudhiṣṭhira
     dhenūr anaḍuho 'nnānic chatraṃ vāsāṃsy upānahau
 13 ājyāni yajamānebhyas tathānnādyāni bhārata
     aśvavanti ca yānāni veśmāni śayanāni ca
 14 ete deyā vyuṣṭimanto laghūpāyāś ca bhārata
     ajugupsāṃś ca vijñāya brāhmaṇān vṛtti karśitān
 15 upacchannaṃ prakāśaṃ vā vṛttyā tān pratipādaya
     rājasūyāśvamedhābhyāṃ śreyas tat kṣatriyān prati
 16 evaṃ pāpair vimuktas tvaṃ pūtaḥ svargam avāpsyasi
     sraṃsayitvā punaḥ kośaṃ yad rāṣṭraṃ pālayiṣyasi
 17 tataś ca brahmabhūyastvam avāpsyasi dhanāni ca
     ātmanaś ca pareṣāṃ ca vṛttiṃ saṃrakṣa bhārata
 18 putravac cāpi bhṛtyān svān prajāś ca paripālaya
     yogakṣemaś ca te nityaṃ brāhmaṇeṣv astu bhārata
 19 arakṣitāraṃ hartāraṃ viloptāram adāyakam
     taṃ sma rājakaliṃ hanyuḥ prajāḥ saṃbhūya nirghṛṇam
 20 ahaṃ vo rakṣitety uktvā yo na rakṣati bhūmipaḥ
     sa saṃhatya nihantavyaḥ śveva sonmāda āturaḥ
 21 pāpaṃ kurvanti yat kiṃ cit prajā rājñā hy arakṣitāḥ
     caturthaṃ tasya pāpasya rājā bhārata vindati
 22 apy āhuḥ sarvam eveti bhūyo 'rdham iti niścayaḥ
     caturthaṃ matam asmākaṃ manoḥ śrutvānuśāsanam
 23 śubhaṃ vā yat prakurvanti prajā rājñā surakṣitāḥ
     caturthaṃ tasya puṇyasya rājā cāpnoti bhārata
 24 jīvantaṃ tvānujīvantu prajāḥ sarvā yudhiṣṭhira
     parjanyam iva bhūtāni mahādrumam iva dvijāḥ
 25 kuberam iva rakṣāṃsi śatakratum ivāmarāḥ
     jñātayas tvānujīvantu suhṛdaś ca paraṃtapa


Next: Chapter 61