Sacred Texts  Hinduism  Mahabharata  Index  Book 13 Index  Previous  Next 

Book 13 in English

The Mahabharata in Sanskrit

Book 13
Chapter 47

  1 [य]
      सर्वशास्त्रविधानज्ञ राजधर्मार्थवित्तम
      अतीव संशयच छेत्ता भवान वै परथितः कषितौ
  2 कश चित तु संशयॊ मे ऽसति तन मे बरूहि पितामह
      अस्याम आपदि कष्टायाम अन्यं पृच्छाम कं वयम
  3 यथा नरेण कर्तव्यं यश च धर्मः सनातनः
      एतत सर्वं महाबाहॊ भवान वयाख्यातुम अर्हति
  4 चतस्रॊ विहिता भार्या बराह्मणस्य पितामह
      बराह्मणी कषत्रिया वैश्या शूद्रा च रतिम इच्छतः
  5 तत्र जातेषु पुत्रेषु सर्वासां कुरुसत्तम
      आनुपूर्व्येण कस तेषां पित्र्यं दायादम अर्हति
  6 केन वा किं ततॊ हार्यं पितृवित्तात पितामह
      एतद इच्छामि कथितं विभागस तेषु यः समृतः
  7 [भ]
      बराह्मणः कषत्रियॊ वैश्यस तरयॊ वर्णा दविजातयः
      एतेषु विहितॊ धर्मॊ बराह्मणस्य युधिष्ठिर
  8 वैषम्याद अथ वा लॊभात कामाद वापि परंतप
      बराह्मणस्य भवेच छूद्रा न तु दृष्टान्ततः समृता
  9 शुद्रां शयनम आरॊप्य बराह्मणः पीडितॊ भवेत
      परायश्चित्तीयते चापि विधिदृष्टेन हेतुना
  10 तत्र जातेष्व अपत्येषु दविगुणं सयाद युधिष्ठिर
     अतस ते नियमं वित्ते संप्रवक्ष्यामि भारत
 11 लक्षण्यॊ गॊवृषॊ यानं यत परधानतमं भवेत
     बराह्मण्यास तद धरेत पुत्र एकांशं वै पितुर धनात
 12 शेषं तु दशधा कार्यं बराह्मण सवं युधिष्ठिर
     तत्र तेनैव हर्तव्याश चत्वारॊ ऽंशाः पितुर धनात
 13 कषत्रियायास तु यः पुत्रॊ बराह्मणः सॊ ऽपय असंशयः
     स तु मातृविशेषेण तरीन अंशान हर्तुम अर्हति
 14 वर्णे तृतीये जातस तु वैश्यायां बराह्मणाद अपि
     दविर अंशस तेन हर्तव्यॊ बराह्मण सवाद युधिष्ठिर
 15 शूद्रायां बराह्मणाज जातॊ नित्यादेय धनः समृतः
     अल्पं वापि परदातव्यं शूद्र पुत्राय भारत
 16 दशधा परविभक्तस्य धनस्यैष भवेत करमः
     सवर्णासु तु जातानां समान भागान परकल्पयेत
 17 अब्राह्मणं तु मन्यन्ते शूद्रा पुत्रम अनैपुणात
     तरिषु वर्षेषु जातॊ हि बराह्मणाद बराह्मणॊ भवेत
 18 समृता वर्णाश च चत्वारः पञ्चमॊ नाधिगम्यते
     हरेत तु दशमं भागं शूद्रा पुत्रः पितुर धनात
 19 तत तु दत्तं हरेत पित्रा नादत्तं हर्तुम अर्हति
     अवश्यं हि धनं देयं शूद्रा पुत्राय भारत
 20 आनृशंस्यं परॊ धर्म इति तस्मै परदीयते
     यत्र तत्र समुत्पन्नॊ गुणायैवॊपलक्पते
 21 यदि वाप्य एकपुत्रः सयाद अपुत्रॊ यदि वा भवेत
     नाधिकं दशम आदद्याच छूद्रा पुत्राय भारत
 22 तरैवार्षिकाद यदा भक्ताद अधिकं सयाद दविजस्य तु
     यजेत तेन दरव्येण न वृथा साधयेद धनम
 23 तरिसाहस्र परॊ दायः सत्रियॊ देयॊ धनस्य वै
     तच च भर्त्रा धनं दत्तं नादत्तं भॊक्तुम अर्हति
 24 सत्रीणां तु पतिदायाद्यम उपभॊग फलं समृतम
     नापहारं सत्रियः कुर्युः पतिवित्तात कथं चन
 25 सत्रियास तु यद भवेद वित्तं पित्रा दत्तं युधिष्ठिर
     बराह्मण्यास तद धरेत कन्या यथा पुत्रस तथा हि सा
     सा हि पुत्रसमा राजन विहिता कुरुनन्दन
 26 एवम एत समुद्दिष्टं धर्मेषु भरतर्षभ
     एतद धर्मम अनुस्मृत्य न वृथा साधयेद धनम
 27 [य]
     शूद्रायां बराह्मणाज जातॊ यद्य अदेय धनः समृतः
     केन परतिविशेषेण दशमॊ ऽपय अस्य दीयतेण
 28 बराह्मण्यां बराह्मणाज जातॊ बराह्मणः सयान न संशयः
     कषत्रियायां तथैव सयाद वैश्यायाम अपि चैव हि
 29 कस्मात ते विषमं भागं भजेरन नृपसत्तम
     यदा सर्वे तरयॊ वर्णास तवयॊक्ता बराह्मणा इति
 30 [भ]
     दारा इत्य उच्यते लॊके नाम्नैकेन परंतप
     परॊक्तेन चैकनाम्नायं विशेषः सुमहान भवेत
 31 तिस्रः कृत्वा पुरॊ भार्याः पश्चाद विन्देत बराह्मणीम
     सा जयेष्ठा सा च पूज्या सयात सा च ताभ्यॊ गरीयसी
 32 सनानं परसाधनं भर्तुर दन्तधावनम अञ्जनम
     हव्यं कव्यं च यच चान्यद धर्मयुक्तं भवेद गृहे
 33 न तस्यां जातु तिष्ठन्त्याम अन्या तत कर्तुम अर्हति
     बराह्मणी तव एव तत कुर्याद बराह्मणस्य युधिष्ठिर
 34 अन्नं पानं च माल्यं च वासांस्य आभरणानि च
     बराह्मण्यै तानि देयानि भर्तुः सा हि गरीयसी
 35 मनुनाभिहितं शास्त्रं यच चापि कुरुनन्दन
     तत्राप्य एष महाराज दृष्टॊ धर्मः सनातनः
 36 अथ चेद अन्यथा कुर्याद यदि कामाद युधिष्ठिर
     यथा बराह्मण चण्डालः पूर्वदृष्टस तथैव सः
 37 बराह्मण्याः सदृशः पुत्रः कषत्रियायाश च यॊ भवेत
     राजन विशेषॊ नास्त्य अत्र वर्णयॊर उभयॊर अपि
 38 न तु जात्या समा लॊके बराह्मण्याः कषत्रिया भवेत
     बराह्मण्याः परथमः पुत्रॊ भूयान सयाद राजसत्तम
     भूयॊ ऽपि भूयसा हार्यं पितृवित्ताद युधिष्ठिर
 39 यथा न सदृशी जातु बराह्मण्याः कषत्रिया भवेत
     कषत्रियायास तथा वैश्या न जातु सदृशी भवेत
 40 शरीश च राज्यं च कॊशश च कषत्रियाणां युधिष्ठिर
     विहितं दृश्यते राजन सागरान्ता च मेदिनी
 41 कषत्रियॊ हि सवधर्मेण शरियं पराप्नॊति भूयसीम
     राजा दण्डधरॊ राजन रक्षा नान्यत्र कषत्रियात
 42 बराह्मणा हि महाभागा देवानाम अपि देवताः
     तेषु राजा परवर्तेत पूजया विधिपूर्वकम
 43 परणीतम ऋषिभिर जञात्वा धर्मं शाश्वतम अव्ययम
     लुप्यमानाः सवधर्मेण कषत्रियॊ रक्षति परजाः
 44 दस्युभिर हरियमाणं च धनं दाराश च सर्वशः
     सर्वेषाम एव वर्णानां तराता भवति पार्थिवः
 45 भूयान सयात कषत्रिया पुत्रॊ वैश्यापुत्रान न संशयः
     भूयस तेनापि हर्तव्यं पितृवित्ताद युधिष्ठिर
 46 [य]
     उक्तं ते विधिवद राजन बराह्मण सवे पितामह
     इतरेषां तु वर्णानां कथं विनियमॊ भवेत
 47 [भ]
     कषत्रियस्यापि भार्ये दवे विहिते कुरुनन्दन
     तृतीया च भवेच छूद्रा न तु दृष्टान्ततः समृता
 48 एष एव करमॊ हि सयात कषत्रियाणां युधिष्ठिर
     अष्टधा तु भवेत कार्यं कषत्रिय सवं युधिष्ठिर
 49 कषत्रियाया हरेत पुत्रश चतुरॊ ऽंशान पितुर धनात
     युद्धावहारिकं यच च पितुः सयात स हरेच च तत
 50 वैश्यापुत्रस तु भागां सत्रीञ शूद्रा पुत्रॊ ऽथाष्टमम
     सॊ ऽपि दत्तं हरेत पित्रा नादत्तं हर्तुम अर्हति
 51 एकैव हि भवेद भार्या वैश्यस्य कुरुनन्दन
     दवितीया वा भवेच छूद्रा न तु दृष्टान्ततः समृता
 52 वैश्यस्य वर्तमानस्य वैश्यायां भरतर्षभ
     शूद्रायां चैव कौन्तेय तयॊर विनियमः समृतः
 53 पञ्चधा तु भवेत कार्यं वैश्य सवं भरतर्षभ
     तयॊर अपत्ये वक्ष्यामि विभागं च जनाधिप
 54 वैश्यापुत्रेण हर्तव्याश चत्वारॊ ऽंशः पितुर धनात
     पञ्चमस तु भवेद भागः शूद्रा पुत्राय भारत
 55 सॊ ऽपि दत्तं हरेत पित्रा नादत्तं हर्तुम अर्हति
     तरिभिर वर्णैस तथा जातः शूद्रॊ देय धनॊ भवेत
 56 शूद्रस्य सयात सवर्णैव भार्या नान्या कथं चन
     शूद्रस्य समभागः सयाद यदि पुत्रशतं भवेत
 57 जातानां समवर्णासु पुत्राणाम अविशेषतः
     सर्वेषाम एव वर्णानां समभागॊ धने समृतः
 58 जयेष्ठस्य भागॊ जयेष्ठः सयाद एकांशॊ यः परधानतः
     एष दाय विधिः पार्थ पूर्वम उक्तः सवयम्भुवा
 59 समवर्णासु जातानां विशेषॊ ऽसत्य अपरॊ नृप
     विवाह वैशेष्य कृतः पूर्वः पूर्वॊ विशिष्यते
 60 हरेज जयेष्ठः परधानांशम एकं तुल्या सुतेष्व अपि
     मध्यमॊ मध्यमं चैव कनीयांस तु कनीयसम
 61 एवं जातिषु सर्वासु सवर्णाः शरेष्ठतां गताः
     महर्षिर अपि चैतद वै मारीचः काश्यपॊ ऽबरवीत
  1 [y]
      sarvaśāstravidhānajña rājadharmārthavittama
      atīva saṃśayac chettā bhavān vai prathitaḥ kṣitau
  2 kaś cit tu saṃśayo me 'sti tan me brūhi pitāmaha
      asyām āpadi kaṣṭāyām anyaṃ pṛcchāma kaṃ vayam
  3 yathā nareṇa kartavyaṃ yaś ca dharmaḥ sanātanaḥ
      etat sarvaṃ mahābāho bhavān vyākhyātum arhati
  4 catasro vihitā bhāryā brāhmaṇasya pitāmaha
      brāhmaṇī kṣatriyā vaiśyā śūdrā ca ratim icchataḥ
  5 tatra jāteṣu putreṣu sarvāsāṃ kurusattama
      ānupūrvyeṇa kas teṣāṃ pitryaṃ dāyādam arhati
  6 kena vā kiṃ tato hāryaṃ pitṛvittāt pitāmaha
      etad icchāmi kathitaṃ vibhāgas teṣu yaḥ smṛtaḥ
  7 [bh]
      brāhmaṇaḥ kṣatriyo vaiśyas trayo varṇā dvijātayaḥ
      eteṣu vihito dharmo brāhmaṇasya yudhiṣṭhira
  8 vaiṣamyād atha vā lobhāt kāmād vāpi paraṃtapa
      brāhmaṇasya bhavec chūdrā na tu dṛṣṭāntataḥ smṛtā
  9 śudrāṃ śayanam āropya brāhmaṇaḥ pīḍito bhavet
      prāyaścittīyate cāpi vidhidṛṣṭena hetunā
  10 tatra jāteṣv apatyeṣu dviguṇaṃ syād yudhiṣṭhira
     atas te niyamaṃ vitte saṃpravakṣyāmi bhārata
 11 lakṣaṇyo govṛṣo yānaṃ yat pradhānatamaṃ bhavet
     brāhmaṇyās tad dharet putra ekāṃśaṃ vai pitur dhanāt
 12 śeṣaṃ tu daśadhā kāryaṃ brāhmaṇa svaṃ yudhiṣṭhira
     tatra tenaiva hartavyāś catvāro 'ṃśāḥ pitur dhanāt
 13 kṣatriyāyās tu yaḥ putro brāhmaṇaḥ so 'py asaṃśayaḥ
     sa tu mātṛviśeṣeṇa trīn aṃśān hartum arhati
 14 varṇe tṛtīye jātas tu vaiśyāyāṃ brāhmaṇād api
     dvir aṃśas tena hartavyo brāhmaṇa svād yudhiṣṭhira
 15 śūdrāyāṃ brāhmaṇāj jāto nityādeya dhanaḥ smṛtaḥ
     alpaṃ vāpi pradātavyaṃ śūdra putrāya bhārata
 16 daśadhā pravibhaktasya dhanasyaiṣa bhavet kramaḥ
     savarṇāsu tu jātānāṃ samān bhāgān prakalpayet
 17 abrāhmaṇaṃ tu manyante śūdrā putram anaipuṇāt
     triṣu varṣeṣu jāto hi brāhmaṇād brāhmaṇo bhavet
 18 smṛtā varṇāś ca catvāraḥ pañcamo nādhigamyate
     haret tu daśamaṃ bhāgaṃ śūdrā putraḥ pitur dhanāt
 19 tat tu dattaṃ haret pitrā nādattaṃ hartum arhati
     avaśyaṃ hi dhanaṃ deyaṃ śūdrā putrāya bhārata
 20 ānṛśaṃsyaṃ paro dharma iti tasmai pradīyate
     yatra tatra samutpanno guṇāyaivopalakpate
 21 yadi vāpy ekaputraḥ syād aputro yadi vā bhavet
     nādhikaṃ daśam ādadyāc chūdrā putrāya bhārata
 22 traivārṣikād yadā bhaktād adhikaṃ syād dvijasya tu
     yajeta tena dravyeṇa na vṛthā sādhayed dhanam
 23 trisāhasra paro dāyaḥ striyo deyo dhanasya vai
     tac ca bhartrā dhanaṃ dattaṃ nādattaṃ bhoktum arhati
 24 strīṇāṃ tu patidāyādyam upabhoga phalaṃ smṛtam
     nāpahāraṃ striyaḥ kuryuḥ pativittāt kathaṃ cana
 25 striyās tu yad bhaved vittaṃ pitrā dattaṃ yudhiṣṭhira
     brāhmaṇyās tad dharet kanyā yathā putras tathā hi sā
     sā hi putrasamā rājan vihitā kurunandana
 26 evam eta samuddiṣṭaṃ dharmeṣu bharatarṣabha
     etad dharmam anusmṛtya na vṛthā sādhayed dhanam
 27 [y]
     śūdrāyāṃ brāhmaṇāj jāto yady adeya dhanaḥ smṛtaḥ
     kena prativiśeṣeṇa daśamo 'py asya dīyateṇ
 28 brāhmaṇyāṃ brāhmaṇāj jāto brāhmaṇaḥ syān na saṃśayaḥ
     kṣatriyāyāṃ tathaiva syād vaiśyāyām api caiva hi
 29 kasmāt te viṣamaṃ bhāgaṃ bhajeran nṛpasattama
     yadā sarve trayo varṇās tvayoktā brāhmaṇā iti
 30 [bh]
     dārā ity ucyate loke nāmnaikena paraṃtapa
     proktena caikanāmnāyaṃ viśeṣaḥ sumahān bhavet
 31 tisraḥ kṛtvā puro bhāryāḥ paścād vindeta brāhmaṇīm
     sā jyeṣṭhā sā ca pūjyā syāt sā ca tābhyo garīyasī
 32 snānaṃ prasādhanaṃ bhartur dantadhāvanam añjanam
     havyaṃ kavyaṃ ca yac cānyad dharmayuktaṃ bhaved gṛhe
 33 na tasyāṃ jātu tiṣṭhantyām anyā tat kartum arhati
     brāhmaṇī tv eva tat kuryād brāhmaṇasya yudhiṣṭhira
 34 annaṃ pānaṃ ca mālyaṃ ca vāsāṃsy ābharaṇāni ca
     brāhmaṇyai tāni deyāni bhartuḥ sā hi garīyasī
 35 manunābhihitaṃ śāstraṃ yac cāpi kurunandana
     tatrāpy eṣa mahārāja dṛṣṭo dharmaḥ sanātanaḥ
 36 atha ced anyathā kuryād yadi kāmād yudhiṣṭhira
     yathā brāhmaṇa caṇḍālaḥ pūrvadṛṣṭas tathaiva saḥ
 37 brāhmaṇyāḥ sadṛśaḥ putraḥ kṣatriyāyāś ca yo bhavet
     rājan viśeṣo nāsty atra varṇayor ubhayor api
 38 na tu jātyā samā loke brāhmaṇyāḥ kṣatriyā bhavet
     brāhmaṇyāḥ prathamaḥ putro bhūyān syād rājasattama
     bhūyo 'pi bhūyasā hāryaṃ pitṛvittād yudhiṣṭhira
 39 yathā na sadṛśī jātu brāhmaṇyāḥ kṣatriyā bhavet
     kṣatriyāyās tathā vaiśyā na jātu sadṛśī bhavet
 40 śrīś ca rājyaṃ ca kośaś ca kṣatriyāṇāṃ yudhiṣṭhira
     vihitaṃ dṛśyate rājan sāgarāntā ca medinī
 41 kṣatriyo hi svadharmeṇa śriyaṃ prāpnoti bhūyasīm
     rājā daṇḍadharo rājan rakṣā nānyatra kṣatriyāt
 42 brāhmaṇā hi mahābhāgā devānām api devatāḥ
     teṣu rājā pravarteta pūjayā vidhipūrvakam
 43 praṇītam ṛṣibhir jñātvā dharmaṃ śāśvatam avyayam
     lupyamānāḥ svadharmeṇa kṣatriyo rakṣati prajāḥ
 44 dasyubhir hriyamāṇaṃ ca dhanaṃ dārāś ca sarvaśaḥ
     sarveṣām eva varṇānāṃ trātā bhavati pārthivaḥ
 45 bhūyān syāt kṣatriyā putro vaiśyāputrān na saṃśayaḥ
     bhūyas tenāpi hartavyaṃ pitṛvittād yudhiṣṭhira
 46 [y]
     uktaṃ te vidhivad rājan brāhmaṇa sve pitāmaha
     itareṣāṃ tu varṇānāṃ kathaṃ viniyamo bhavet
 47 [bh]
     kṣatriyasyāpi bhārye dve vihite kurunandana
     tṛtīyā ca bhavec chūdrā na tu dṛṣṭāntataḥ smṛtā
 48 eṣa eva kramo hi syāt kṣatriyāṇāṃ yudhiṣṭhira
     aṣṭadhā tu bhavet kāryaṃ kṣatriya svaṃ yudhiṣṭhira
 49 kṣatriyāyā haret putraś caturo 'ṃśān pitur dhanāt
     yuddhāvahārikaṃ yac ca pituḥ syāt sa harec ca tat
 50 vaiśyāputras tu bhāgāṃ strīñ śūdrā putro 'thāṣṭamam
     so 'pi dattaṃ haret pitrā nādattaṃ hartum arhati
 51 ekaiva hi bhaved bhāryā vaiśyasya kurunandana
     dvitīyā vā bhavec chūdrā na tu dṛṣṭāntataḥ smṛtā
 52 vaiśyasya vartamānasya vaiśyāyāṃ bharatarṣabha
     śūdrāyāṃ caiva kaunteya tayor viniyamaḥ smṛtaḥ
 53 pañcadhā tu bhavet kāryaṃ vaiśya svaṃ bharatarṣabha
     tayor apatye vakṣyāmi vibhāgaṃ ca janādhipa
 54 vaiśyāputreṇa hartavyāś catvāro 'ṃśaḥ pitur dhanāt
     pañcamas tu bhaved bhāgaḥ śūdrā putrāya bhārata
 55 so 'pi dattaṃ haret pitrā nādattaṃ hartum arhati
     tribhir varṇais tathā jātaḥ śūdro deya dhano bhavet
 56 śūdrasya syāt savarṇaiva bhāryā nānyā kathaṃ cana
     śūdrasya samabhāgaḥ syād yadi putraśataṃ bhavet
 57 jātānāṃ samavarṇāsu putrāṇām aviśeṣataḥ
     sarveṣām eva varṇānāṃ samabhāgo dhane smṛtaḥ
 58 jyeṣṭhasya bhāgo jyeṣṭhaḥ syād ekāṃśo yaḥ pradhānataḥ
     eṣa dāya vidhiḥ pārtha pūrvam uktaḥ svayambhuvā
 59 samavarṇāsu jātānāṃ viśeṣo 'sty aparo nṛpa
     vivāha vaiśeṣya kṛtaḥ pūrvaḥ pūrvo viśiṣyate
 60 harej jyeṣṭhaḥ pradhānāṃśam ekaṃ tulyā suteṣv api
     madhyamo madhyamaṃ caiva kanīyāṃs tu kanīyasam
 61 evaṃ jātiṣu sarvāsu savarṇāḥ śreṣṭhatāṃ gatāḥ
     maharṣir api caitad vai mārīcaḥ kāśyapo 'bravīt


Next: Chapter 48