Sacred Texts  Hinduism  Mahabharata  Index  Book 13 Index  Previous  Next 

Book 13 in English

The Mahabharata in Sanskrit

Book 13
Chapter 34

  1 एते हि सॊमराजान ईश्वराः सुखदुःखयॊः
  2 एते भॊगैर अलंकारैर अन्यैश चैव किम इच्छकैः
      सदा पूज्या नमः कार्या रक्ष्याश च पितृवन नृपैः
      अतॊ राष्ट्रस्य शान्तिर हि भूतानाम इव वासवात
  3 जायतां बरह्म वर्चस्वी राष्ट्रे वै बराह्मणः शुचिः
      महारथश च राजन्य एष्टव्यः शत्रुतापनः
  4 बराह्मणं जातिसंपन्नं धर्मज्ञं संशितव्रतम
      वासयेत गृहे राजन न तस्मात परम अस्ति वै
  5 बराह्मणेभ्यॊ हविर दत्तं परतिगृह्णन्ति देवताः
      पितरः सर्वभूतानां नैतेभ्यॊ विद्यते परम
  6 आदित्यश चन्द्रमा वायुर भूमिर आपॊ ऽमबरं दिशः
      सर्वे बराह्मणम आविश्य सदान्नम उपभुञ्जते
  7 न तस्याश्नन्ति पितरॊ यस्य विप्रा न भुञ्जते
      देवाश चाप्य अस्य नाश्नन्ति पापस्य बराह्मण दविषः
  8 बराह्मणेषु तु तुष्टेषु परीयन्ते पितरः सदा
      तथैव देवता राजन नात्र कार्या विचारणा
  9 तथैव ते ऽपि परीयन्ते येषां भवति तद धविः
      न च परेत्य विनश्यन्ति गच्छन्ति परमां गतिम
  10 येन येनैव हविषा बराह्मणांस तर्पयेन नरः
     तेन तेनैव परीयन्ते पितरॊ देवतास तथा
 11 बराह्मणाद एव तद भूतं परभवन्ति यतः परजाः
     यतश चायं परभवति परेत्य यत्र च गच्छति
 12 वेदैष मार्गं सवर्गस्य तथैव नरकस्य च
     आगतानागते चॊभे बराह्मणॊ दविपदां वरः
     बराह्मणॊ भरतश्रेष्ठ सवधर्मं वेद मेधया
 13 ये चैनम अनुवर्तन्ते ते न यान्ति पराभवम
     न ते परेत्य विनश्यन्ति गच्छन्ति न पराभवम
 14 ये बराह्मण मुखात पराप्तं परतिगृह्णन्ति वै वचः
     कृतात्मानॊ महात्मानस ते न यान्ति पराभवम
 15 कषत्रियाणां परतपतां तेजसा च बलेन च
     बराह्मणेष्व एव शाम्यन्ति तेजांसि च बलानि च
 16 भृगवॊ ऽजयंस तालजङ्घान नीपान अङ्गिरसॊ ऽजयन
     भरद्वाजॊ वैतहव्यान ऐलांश च भरतर्षभ
 17 चित्रायुधांश चाप्य अजयन्न एते कृष्णाजिनध्वजाः
     परक्षिप्याथ च कुम्भान वै पारगामिनम आरभेत
 18 यत किं चित कथ्यते लॊके शरूयते पश्यते ऽपि वा
     सर्वं तद बराह्मणेष्व एव गूढॊ ऽगनिर इव दारुषु
 19 अत्राप्य उदाहरन्तीमम इतिहासं पुरातनम
     संवादं वासुदेवस्य पृथ्व्याश च भरतर्षभ
 20 [वासुदेव]
     मातरं सर्वभूतानां पृच्छे तवा संशयं शुभे
     केन सवित कर्मणा पापं वयपॊहति नरॊ गृही
 21 [पृथिवी]
     बराह्मणान एव सेवेत पवित्रं हय एतद उत्तमम
     बराह्मणान सेवमानस्य रजः सर्वं परणश्यति
 22 अतॊ भूतिर अतः कीर्तिर अतॊ बुद्धिः परजायते
     अपरेषां परेषां च परेभ्यश चैव ये परे
 23 बराह्मणा यं परशंसन्ति पुरुषः स परवर्धते
     अथ यॊ बराह्मणाक्रुष्टः पराभवति सॊ ऽचिरात
 24 यथा महार्णवे कषिप्त आमलॊष्टॊ विनश्यति
     तथा दुश्चरितं कर्म पराभावाय कल्पते
 25 पश्य चन्द्रे कृतं लक्ष्म समुद्रे लवणॊदकम
     तथा भग सहस्रेण महेन्द्रं परिचिह्नितम
 26 तेषाम एव परभावेन सहस्रनयनॊ हय असौ
     शतक्रतुः समभवत पश्य माधव यादृशम
 27 इच्छन भूतिं च कीर्तिं च लॊकांश च मधुसूदन
     बराह्मणानुमते तिष्ठेत पुरुषः शुचिर आत्मवान
 28 इत्य एतद वचनं शरुत्वा मेदिन्या मधुसूदनः
     साधु साध्व इत्य अथेत्य उक्त्वा मेदिनीं परत्यपूजयत
 29 एतां शरुत्वॊपमां पार्थ परयतॊ बराह्मणर्षभान
     सततं पूजयेथास तवं ततः शरेयॊ ऽभिपत्स्यसे
  1 ete hi somarājāna īśvarāḥ sukhaduḥkhayoḥ
  2 ete bhogair alaṃkārair anyaiś caiva kim icchakaiḥ
      sadā pūjyā namaḥ kāryā rakṣyāś ca pitṛvan nṛpaiḥ
      ato rāṣṭrasya śāntir hi bhūtānām iva vāsavāt
  3 jāyatāṃ brahma varcasvī rāṣṭre vai brāhmaṇaḥ śuciḥ
      mahārathaś ca rājanya eṣṭavyaḥ śatrutāpanaḥ
  4 brāhmaṇaṃ jātisaṃpannaṃ dharmajñaṃ saṃśitavratam
      vāsayeta gṛhe rājan na tasmāt param asti vai
  5 brāhmaṇebhyo havir dattaṃ pratigṛhṇanti devatāḥ
      pitaraḥ sarvabhūtānāṃ naitebhyo vidyate param
  6 ādityaś candramā vāyur bhūmir āpo 'mbaraṃ diśaḥ
      sarve brāhmaṇam āviśya sadānnam upabhuñjate
  7 na tasyāśnanti pitaro yasya viprā na bhuñjate
      devāś cāpy asya nāśnanti pāpasya brāhmaṇa dviṣaḥ
  8 brāhmaṇeṣu tu tuṣṭeṣu prīyante pitaraḥ sadā
      tathaiva devatā rājan nātra kāryā vicāraṇā
  9 tathaiva te 'pi prīyante yeṣāṃ bhavati tad dhaviḥ
      na ca pretya vinaśyanti gacchanti paramāṃ gatim
  10 yena yenaiva haviṣā brāhmaṇāṃs tarpayen naraḥ
     tena tenaiva prīyante pitaro devatās tathā
 11 brāhmaṇād eva tad bhūtaṃ prabhavanti yataḥ prajāḥ
     yataś cāyaṃ prabhavati pretya yatra ca gacchati
 12 vedaiṣa mārgaṃ svargasya tathaiva narakasya ca
     āgatānāgate cobhe brāhmaṇo dvipadāṃ varaḥ
     brāhmaṇo bharataśreṣṭha svadharmaṃ veda medhayā
 13 ye cainam anuvartante te na yānti parābhavam
     na te pretya vinaśyanti gacchanti na parābhavam
 14 ye brāhmaṇa mukhāt prāptaṃ pratigṛhṇanti vai vacaḥ
     kṛtātmāno mahātmānas te na yānti parābhavam
 15 kṣatriyāṇāṃ pratapatāṃ tejasā ca balena ca
     brāhmaṇeṣv eva śāmyanti tejāṃsi ca balāni ca
 16 bhṛgavo 'jayaṃs tālajaṅghān nīpān aṅgiraso 'jayan
     bharadvājo vaitahavyān ailāṃś ca bharatarṣabha
 17 citrāyudhāṃś cāpy ajayann ete kṛṣṇājinadhvajāḥ
     prakṣipyātha ca kumbhān vai pāragāminam ārabhet
 18 yat kiṃ cit kathyate loke śrūyate paśyate 'pi vā
     sarvaṃ tad brāhmaṇeṣv eva gūḍho 'gnir iva dāruṣu
 19 atrāpy udāharantīmam itihāsaṃ purātanam
     saṃvādaṃ vāsudevasya pṛthvyāś ca bharatarṣabha
 20 [vāsudeva]
     mātaraṃ sarvabhūtānāṃ pṛcche tvā saṃśayaṃ śubhe
     kena svit karmaṇā pāpaṃ vyapohati naro gṛhī
 21 [pṛthivī]
     brāhmaṇān eva seveta pavitraṃ hy etad uttamam
     brāhmaṇān sevamānasya rajaḥ sarvaṃ praṇaśyati
 22 ato bhūtir ataḥ kīrtir ato buddhiḥ prajāyate
     apareṣāṃ pareṣāṃ ca parebhyaś caiva ye pare
 23 brāhmaṇā yaṃ praśaṃsanti puruṣaḥ sa pravardhate
     atha yo brāhmaṇākruṣṭaḥ parābhavati so 'cirāt
 24 yathā mahārṇave kṣipta āmaloṣṭo vinaśyati
     tathā duścaritaṃ karma parābhāvāya kalpate
 25 paśya candre kṛtaṃ lakṣma samudre lavaṇodakam
     tathā bhaga sahasreṇa mahendraṃ paricihnitam
 26 teṣām eva prabhāvena sahasranayano hy asau
     śatakratuḥ samabhavat paśya mādhava yādṛśam
 27 icchan bhūtiṃ ca kīrtiṃ ca lokāṃś ca madhusūdana
     brāhmaṇānumate tiṣṭhet puruṣaḥ śucir ātmavān
 28 ity etad vacanaṃ śrutvā medinyā madhusūdanaḥ
     sādhu sādhv ity athety uktvā medinīṃ pratyapūjayat
 29 etāṃ śrutvopamāṃ pārtha prayato brāhmaṇarṣabhān
     satataṃ pūjayethās tvaṃ tataḥ śreyo 'bhipatsyase


Next: Chapter 35