Sacred Texts  Hinduism  Mahabharata  Index  Book 13 Index  Previous  Next 

Book 13 in English

The Mahabharata in Sanskrit

Book 13
Chapter 30

  1 [भ]
      एवम उक्तॊ मतङ्गस तु भृशं शॊकपरायणः
      अतिष्ठत गयां गत्वा सॊ ऽङगुष्ठेन शतं समाः
  2 सुदुष्करं वहन यॊगं कृशॊ धमनि संततः
      तवग अस्थि भूतॊ धर्मात्मा स पपातेति नः शरुतम
  3 तं पतन्तम अभिद्रुत्य परिजग्राह वासवः
      वराणाम ईश्वरॊ दाता सर्वभूतहिते रतः
  4 [षक्र]
      मतङ्ग बराह्मणत्वं ते संवृतं परिपन्थिभिः
      पूजयन सुखम आप्नॊति दुःखम आप्नॊत्य अपूजयन
  5 बराह्मणे सर्वभूतानां यॊगक्षेमः समाहितः
      बराह्मणेभ्यॊ ऽनुतृप्यन्ति पितरॊ देवतास तथा
  6 बराह्मणः सर्वभूतानां मतङ्ग पर उच्यते
      बराह्मणः कुरुते तद धि यथा यद यच च वाञ्छति
  7 बह्वीस तु संसरन यॊनीर जायमानः पुनः पुनः
      पर्याये तात कस्मिंश चिद बराह्मण्यम इह विन्दति
  8 [म]
      किं मां तुदसि दुःखार्तं मृतं मारयसे च माम
      तं तु शॊचामि यॊ लब्ध्वा बरह्मण्यं न बुभूषते
  9 बराह्मण्यं यदि दुष्प्रापं तरिभिर वर्णैः शतक्रतॊ
      सुदुर्लभं तदावाप्य नानुतिष्ठन्ति मानवाः
  10 यः पापेभ्यः पापतमस तेषाम अधम एव सः
     बराह्मण्यं यॊ ऽवजानीते धनं लब्ध्वेव दुर्लभम
 11 दुष्प्रापं खलु विप्रत्वं पराप्तं दुरनुपालनम
     दुरवापम अवाप्यैतन नानुतिष्ठन्ति मानवाः
 12 एकारामॊ हय अहं शक्र निर्द्वंद्वॊ निष्परिग्रहः
     अहिंसा दमदानस्थः कथं नार्हामि विप्रताम
 13 यथा कामविहारी सयां कामरूपी विहंगमः
     बरह्मक्षत्राविरॊधेन पूजां च पराप्नुयाम अहम
     यथा ममाक्षया कीर्तिर भवेच चापि पुरंदर
 14 [इन्द्र]
     छन्दॊ देव इति खयातः सत्रीणां पूज्यॊ भविष्यसि
 15 [बः]
     एवं तस्मै वरं दत्त्वा वासवॊ ऽनतरधीयत
     पराणांस तयक्त्वा मतङ्गॊ ऽपि पराप तत सथानम उत्तमम
 16 एवम एतत परं सथानं बराह्मण्यं नाम भारत
     तच च दुष्प्रापम इह वै महेन्द्र वचनं यथा
  1 [bh]
      evam ukto mataṅgas tu bhṛśaṃ śokaparāyaṇaḥ
      atiṣṭhata gayāṃ gatvā so 'ṅguṣṭhena śataṃ samāḥ
  2 suduṣkaraṃ vahan yogaṃ kṛśo dhamani saṃtataḥ
      tvag asthi bhūto dharmātmā sa papāteti naḥ śrutam
  3 taṃ patantam abhidrutya parijagrāha vāsavaḥ
      varāṇām īśvaro dātā sarvabhūtahite rataḥ
  4 [ṣakra]
      mataṅga brāhmaṇatvaṃ te saṃvṛtaṃ paripanthibhiḥ
      pūjayan sukham āpnoti duḥkham āpnoty apūjayan
  5 brāhmaṇe sarvabhūtānāṃ yogakṣemaḥ samāhitaḥ
      brāhmaṇebhyo 'nutṛpyanti pitaro devatās tathā
  6 brāhmaṇaḥ sarvabhūtānāṃ mataṅga para ucyate
      brāhmaṇaḥ kurute tad dhi yathā yad yac ca vāñchati
  7 bahvīs tu saṃsaran yonīr jāyamānaḥ punaḥ punaḥ
      paryāye tāta kasmiṃś cid brāhmaṇyam iha vindati
  8 [m]
      kiṃ māṃ tudasi duḥkhārtaṃ mṛtaṃ mārayase ca mām
      taṃ tu śocāmi yo labdhvā brahmaṇyaṃ na bubhūṣate
  9 brāhmaṇyaṃ yadi duṣprāpaṃ tribhir varṇaiḥ śatakrato
      sudurlabhaṃ tadāvāpya nānutiṣṭhanti mānavāḥ
  10 yaḥ pāpebhyaḥ pāpatamas teṣām adhama eva saḥ
     brāhmaṇyaṃ yo 'vajānīte dhanaṃ labdhveva durlabham
 11 duṣprāpaṃ khalu vipratvaṃ prāptaṃ duranupālanam
     duravāpam avāpyaitan nānutiṣṭhanti mānavāḥ
 12 ekārāmo hy ahaṃ śakra nirdvaṃdvo niṣparigrahaḥ
     ahiṃsā damadānasthaḥ kathaṃ nārhāmi vipratām
 13 yathā kāmavihārī syāṃ kāmarūpī vihaṃgamaḥ
     brahmakṣatrāvirodhena pūjāṃ ca prāpnuyām aham
     yathā mamākṣayā kīrtir bhavec cāpi puraṃdara
 14 [indra]
     chando deva iti khyātaḥ strīṇāṃ pūjyo bhaviṣyasi
 15 [bḥ]
     evaṃ tasmai varaṃ dattvā vāsavo 'ntaradhīyata
     prāṇāṃs tyaktvā mataṅgo 'pi prāpa tat sthānam uttamam
 16 evam etat paraṃ sthānaṃ brāhmaṇyaṃ nāma bhārata
     tac ca duṣprāpam iha vai mahendra vacanaṃ yathā


Next: Chapter 31