Sacred Texts  Hinduism  Mahabharata  Index  Book 13 Index  Previous  Next 

Book 13 in English

The Mahabharata in Sanskrit

Book 13
Chapter 25

  1 [य]
      इदं मे तत्त्वतॊ राजन वक्तुम अर्हसि भारत
      अहिंसयित्वा केनेह बरह्महत्या विधीयते
  2 [भ]
      वयासम आमन्त्र्य राजेन्द्र पुरा यत पृष्टवान अहम
      तत ते ऽहं संप्रवक्ष्यामि तद इहैकमनाः शृणु
  3 चतुर्थस तवं वसिष्ठस्य तत्त्वम आख्याहि मे मुने
      अहिंसयित्वा केनेह बरह्महत्या विधीयते
  4 इति पृष्टॊ महाराज पराशर शरीरजः
      अब्रवीन निपुणॊ धर्मे निःसंशयम अनुत्तमम
  5 बराह्मणं सवयम आहूय भिक्षार्थे कृश वृत्तिनम
      बरूयान नास्तीति यः पश्चात तं विद्याद बरह्म घातिनम
  6 मध्यस्थस्येह विप्रस्य यॊ ऽनूचानस्य भारत
      वृत्तिं हरति दुर्बुद्धिस तं विद्याद बरह्म घातिनम
  7 गॊकुलस्य तृषार्तस्य जलार्थे वसुधाधिप
      उत्पादयति यॊ विघ्नं तं विद्याद बरह्म घातिनम
  8 यः परवृत्तां शरुतिं सम्यक शास्त्रं वा मुनिभिः कृतम
      दूषयत्य अनभिज्ञाय तं विद्याद बरह्म घातिनम
  9 आत्मजां रूपसंपन्नां महतीं सदृशे वरे
      न परयच्छति यः कन्यां तं विद्याद बरह्म घातिनम
  10 अधर्मनिरतॊ मूढॊ मिथ्या यॊ वै दविजातिषु
     दद्यान मर्मातिगं शॊकं तं विद्याद बरह्म घातिनम
 11 चक्षुषा विप्रहीनस्य पङ्गुलस्य जडस्य वा
     हरेत यॊ वै सर्वस्वं तं विद्याद बरह्म घातिनम
 12 आश्रमे वा वने वा यॊ गरामे वा यदि वा पुरे
     अग्निं समुत्सृजेन मॊहात तं विद्याद बरह्म घातिनम
  1 [y]
      idaṃ me tattvato rājan vaktum arhasi bhārata
      ahiṃsayitvā keneha brahmahatyā vidhīyate
  2 [bh]
      vyāsam āmantrya rājendra purā yat pṛṣṭavān aham
      tat te 'haṃ saṃpravakṣyāmi tad ihaikamanāḥ śṛṇu
  3 caturthas tvaṃ vasiṣṭhasya tattvam ākhyāhi me mune
      ahiṃsayitvā keneha brahmahatyā vidhīyate
  4 iti pṛṣṭo mahārāja parāśara śarīrajaḥ
      abravīn nipuṇo dharme niḥsaṃśayam anuttamam
  5 brāhmaṇaṃ svayam āhūya bhikṣārthe kṛśa vṛttinam
      brūyān nāstīti yaḥ paścāt taṃ vidyād brahma ghātinam
  6 madhyasthasyeha viprasya yo 'nūcānasya bhārata
      vṛttiṃ harati durbuddhis taṃ vidyād brahma ghātinam
  7 gokulasya tṛṣārtasya jalārthe vasudhādhipa
      utpādayati yo vighnaṃ taṃ vidyād brahma ghātinam
  8 yaḥ pravṛttāṃ śrutiṃ samyak śāstraṃ vā munibhiḥ kṛtam
      dūṣayaty anabhijñāya taṃ vidyād brahma ghātinam
  9 ātmajāṃ rūpasaṃpannāṃ mahatīṃ sadṛśe vare
      na prayacchati yaḥ kanyāṃ taṃ vidyād brahma ghātinam
  10 adharmanirato mūḍho mithyā yo vai dvijātiṣu
     dadyān marmātigaṃ śokaṃ taṃ vidyād brahma ghātinam
 11 cakṣuṣā viprahīnasya paṅgulasya jaḍasya vā
     hareta yo vai sarvasvaṃ taṃ vidyād brahma ghātinam
 12 āśrame vā vane vā yo grāme vā yadi vā pure
     agniṃ samutsṛjen mohāt taṃ vidyād brahma ghātinam


Next: Chapter 26