Sacred Texts  Hinduism  Mahabharata  Index  Book 13 Index  Previous  Next 

Book 13 in English

The Mahabharata in Sanskrit

Book 13
Chapter 13

  1 [य]
      किं कर्तव्यं मनुष्येण लॊकयात्रा हितार्थिना
      कथं वै लॊकयात्रां तु किं शीलश च समाचरेत
  2 [भ]
      कायेन तरिविधं कर्म वाचा चापि चतुर्विधम
      मनसा तरिविधं चैव दश कर्म पथांस तयजेत
  3 पराणातिपातं सतैन्यं च परदानम अथापि च
      तरीणि पापानि कायेन सर्वतः परिवर्जयेत
  4 असत परलापं पारुष्यं पैशुन्यम अनृतं तथा
      चत्वारि वाचा राजेन्द्र न जल्पेन नानुचिन्तयेत
  5 अनभिध्या परस्वेषु सर्वसत्त्वेषु सौहृदम
      कर्मणां फलम अस्तीति तरिविधं मनसा चरेत
  6 तस्माद वाक्कायमनसा नाचरेद अशुभं नरः
      शुभाशुभान्य आचरन हि तस्य तस्याश्नुते फलम
  1 [y]
      kiṃ kartavyaṃ manuṣyeṇa lokayātrā hitārthinā
      kathaṃ vai lokayātrāṃ tu kiṃ śīlaś ca samācaret
  2 [bh]
      kāyena trividhaṃ karma vācā cāpi caturvidham
      manasā trividhaṃ caiva daśa karma pathāṃs tyajet
  3 prāṇātipātaṃ stainyaṃ ca paradānam athāpi ca
      trīṇi pāpāni kāyena sarvataḥ parivarjayet
  4 asat pralāpaṃ pāruṣyaṃ paiśunyam anṛtaṃ tathā
      catvāri vācā rājendra na jalpen nānucintayet
  5 anabhidhyā parasveṣu sarvasattveṣu sauhṛdam
      karmaṇāṃ phalam astīti trividhaṃ manasā caret
  6 tasmād vākkāyamanasā nācared aśubhaṃ naraḥ
      śubhāśubhāny ācaran hi tasya tasyāśnute phalam


Next: Chapter 14