Sacred Texts  Hinduism  Mahabharata  Index  Book 12 Index  Previous  Next 

Book 12 in English

The Mahabharata in Sanskrit

Book 12
Chapter 348

  1 [नाग]
      अथ बराह्मणरूपेण कं तं समनुपश्यसि
      मानुषं केवलं विप्रं देवं वाथ शुचिस्मिते
  2 कॊ हि मां मानुषः शक्तॊ दरष्टुकामॊ यशस्विनि
      संदर्शन रुचिर वाक्यम आज्ञा पूर्वं वदिष्यति
  3 सुरासुरगणानां च देवर्षीणां च भामिनि
      ननु नागा महावीर्याः सौरसेयास तरस्विनः
  4 वन्दनीयाश च वरदा वयम अप्य अनुयायिनः
      मनुष्याणां विशेषेण धनाध्यक्षा इति शरुतिः
  5 [नागभार्या]
      आर्जवेनाभिजानामि नासौ देवॊ ऽनिलाशन
      एकं तव अस्य विजानामि भक्तिमान अतिरॊषणः
  6 स हि कार्यान्तराकाङ्क्षी जलेप्सुः सतॊककॊ यथा
      वर्षं वर्षप्रियः पक्षी दर्शनं तव काङ्क्षति
  7 न हि तवा दैवतं किं चिद विविग्नं परतिपालयेत
      तुल्ये हय अभिजने जातॊ न कश चित पर्युपासते
  8 तद रॊषं सहजं तयक्त्वा तवम एनं दरष्टुम अर्हसि
      आशा छेदेन तस्याद्य नात्मानं दग्धुम अर्हसि
  9 आशया तव अभिपन्नानाम अकृत्वाश्रु परमार्जनम
      राजा वा राजपुत्रॊ वा भरूण हत्यैव युज्यते
  10 मौनाज जञानफलावाप्तिर दानेन च यशॊ महत
     वाग्मित्वं सत्यवाच्क्येन परत्र च महीयते
 11 भूमिप्रदानेन गतिं लभत्य आश्रमसंमिताम
     नस्तस्यार्थस्य संप्राप्तिं कृत्वा फलम उपाश्नुते
 12 अभिप्रेताम असंक्लिष्टां कृत्वाकामवतीं करियाम
     न याति निरयं कश चिद इति धर्मविदॊ विदुः
 13 [नाग]
     अभिमानेन मानॊ मे जातिदॊषेण वै महान
     रॊषः संकल्पजः साध्वि दग्धॊ वाचाग्निना तवया
 14 न च रॊषाद अहं साध्वि पश्येयम अधिकं तमः
     यस्य वक्तव्यतां यान्ति विशेषेण भुजंगमाः
 15 दॊषस्य हि वशंगत्वा दशग्रीवः परतापवान
     तथा शक्र परतिस्पर्धी हतॊ रामेण संयुगे
 16 अन्तःपुर गतं वत्सं शरुत्वा रामेण निर्हृतम
     धर्षणाद रॊषसंविग्नाः कार्तवीर्य सुता हताः
 17 जामदग्न्येन रामेण सहस्रनयनॊपमः
     संयुगे निहतॊ रॊषात कार्तवीर्यॊ महाबलः
 18 तद एष तपसां शत्रुः शरेयसश च निपातनः
     निगृहीतॊ मया रॊषः शरुत्वैव वचनं तव
 19 आत्मानं च विशेषेण परशंसाम्य अनपायिनि
     यस्य मे तवं विशालाक्षि भार्या सर्वगुणान्विता
 20 एष तत्रैव गच्छामि यत्र तिष्ठत्य असौ दविजः
     सर्वथा चॊक्तवान वाक्यं नाकृतार्थः परयास्यति
  1 [nāga]
      atha brāhmaṇarūpeṇa kaṃ taṃ samanupaśyasi
      mānuṣaṃ kevalaṃ vipraṃ devaṃ vātha śucismite
  2 ko hi māṃ mānuṣaḥ śakto draṣṭukāmo yaśasvini
      saṃdarśana rucir vākyam ājñā pūrvaṃ vadiṣyati
  3 surāsuragaṇānāṃ ca devarṣīṇāṃ ca bhāmini
      nanu nāgā mahāvīryāḥ sauraseyās tarasvinaḥ
  4 vandanīyāś ca varadā vayam apy anuyāyinaḥ
      manuṣyāṇāṃ viśeṣeṇa dhanādhyakṣā iti śrutiḥ
  5 [nāgabhāryā]
      ārjavenābhijānāmi nāsau devo 'nilāśana
      ekaṃ tv asya vijānāmi bhaktimān atiroṣaṇaḥ
  6 sa hi kāryāntarākāṅkṣī jalepsuḥ stokako yathā
      varṣaṃ varṣapriyaḥ pakṣī darśanaṃ tava kāṅkṣati
  7 na hi tvā daivataṃ kiṃ cid vivignaṃ pratipālayet
      tulye hy abhijane jāto na kaś cit paryupāsate
  8 tad roṣaṃ sahajaṃ tyaktvā tvam enaṃ draṣṭum arhasi
      āśā chedena tasyādya nātmānaṃ dagdhum arhasi
  9 āśayā tv abhipannānām akṛtvāśru pramārjanam
      rājā vā rājaputro vā bhrūṇa hatyaiva yujyate
  10 maunāj jñānaphalāvāptir dānena ca yaśo mahat
     vāgmitvaṃ satyavāckyena paratra ca mahīyate
 11 bhūmipradānena gatiṃ labhaty āśramasaṃmitām
     nastasyārthasya saṃprāptiṃ kṛtvā phalam upāśnute
 12 abhipretām asaṃkliṣṭāṃ kṛtvākāmavatīṃ kriyām
     na yāti nirayaṃ kaś cid iti dharmavido viduḥ
 13 [nāga]
     abhimānena māno me jātidoṣeṇa vai mahān
     roṣaḥ saṃkalpajaḥ sādhvi dagdho vācāgninā tvayā
 14 na ca roṣād ahaṃ sādhvi paśyeyam adhikaṃ tamaḥ
     yasya vaktavyatāṃ yānti viśeṣeṇa bhujaṃgamāḥ
 15 doṣasya hi vaśaṃgatvā daśagrīvaḥ pratāpavān
     tathā śakra pratispardhī hato rāmeṇa saṃyuge
 16 antaḥpura gataṃ vatsaṃ śrutvā rāmeṇa nirhṛtam
     dharṣaṇād roṣasaṃvignāḥ kārtavīrya sutā hatāḥ
 17 jāmadagnyena rāmeṇa sahasranayanopamaḥ
     saṃyuge nihato roṣāt kārtavīryo mahābalaḥ
 18 tad eṣa tapasāṃ śatruḥ śreyasaś ca nipātanaḥ
     nigṛhīto mayā roṣaḥ śrutvaiva vacanaṃ tava
 19 ātmānaṃ ca viśeṣeṇa praśaṃsāmy anapāyini
     yasya me tvaṃ viśālākṣi bhāryā sarvaguṇānvitā
 20 eṣa tatraiva gacchāmi yatra tiṣṭhaty asau dvijaḥ
     sarvathā coktavān vākyaṃ nākṛtārthaḥ prayāsyati


Next: Chapter 349