Sacred Texts  Hinduism  Mahabharata  Index  Book 12 Index  Previous  Next 

Book 12 in English

The Mahabharata in Sanskrit

Book 12
Chapter 343

  1 [अतिथि]
      उपदेशं तु ते विप्र करिष्ये ऽहं यथागमम
      पुरुणा मे यथाख्यातम अर्थतस तच च मे शृणु
  2 यत्र पूर्वाभिसर्गेण धर्मचक्रं परवर्तितम
      नैमिषे गॊमतीतीरे तत्र नागाह्वयं पुरम
  3 समग्रैस तरिदशैस तत्र इष्टम आसीद दविजर्षभ
      यत्रेन्द्रातिक्रमं चक्रे मान्धाता राजसत्तमः
  4 कृताधिवासॊ धर्मात्मा तत्र चक्षुः शरवा महा
      पद्मनाभॊ महाभागः पद्म इत्य एव विश्रुतः
  5 स वाचा कर्मणा चैव मनसा च दविजर्षभ
      परसादयति भूतानि तरिविधे वर्त्मनि सथितः
  6 साम्ना दानेन भेदेन दन्देनेति चतुर्विधम
      विषमस्थं जनं सवं च चक्षुर धयानेन रक्षति
  7 तम अभिक्रम्य विधिना परस्तुम अर्हसि कान्स्कितम
      स ते परमकं धर्मन मिथ्या दर्शयिष्यति
  8 स हि सर्वातिथिर नागॊ बुद्धिशास्त्रविशारदः
      गुणैर अनवमैर युक्तः समस्तैर आभिकामिकैः
  9 परकृत्या नित्यसलिलॊ नित्यम अध्ययने रतः
      तपॊ दमाभ्यां संयुक्तॊ वृत्तेनानवरेण च
  10 यज्वा दानरुचिः कषान्तॊ वृत्ते च परमे सथितः
     सत्यवाग अनसूयुश च शीलवान अभिसंश्रितः
 11 शेषान्न भॊक्ता वचनानुकूलॊ; हितार्जवॊत्कृष्ट कृताकृतज्ञः
     अवैरकृद भूतहिते नियुक्तॊ; गङ्गाह्रदाम्भॊ ऽभिजनॊपपन्नः
  1 [atithi]
      upadeśaṃ tu te vipra kariṣye 'haṃ yathāgamam
      puruṇā me yathākhyātam arthatas tac ca me śṛṇu
  2 yatra pūrvābhisargeṇa dharmacakraṃ pravartitam
      naimiṣe gomatītīre tatra nāgāhvayaṃ puram
  3 samagrais tridaśais tatra iṣṭam āsīd dvijarṣabha
      yatrendrātikramaṃ cakre māndhātā rājasattamaḥ
  4 kṛtādhivāso dharmātmā tatra cakṣuḥ śravā mahā
      padmanābho mahābhāgaḥ padma ity eva viśrutaḥ
  5 sa vācā karmaṇā caiva manasā ca dvijarṣabha
      prasādayati bhūtāni trividhe vartmani sthitaḥ
  6 sāmnā dānena bhedena dandeneti caturvidham
      viṣamasthaṃ janaṃ svaṃ ca cakṣur dhyānena rakṣati
  7 tam abhikramya vidhinā prastum arhasi kānskitam
      sa te paramakaṃ dharmana mithyā darśayiṣyati
  8 sa hi sarvātithir nāgo buddhiśāstraviśāradaḥ
      guṇair anavamair yuktaḥ samastair ābhikāmikaiḥ
  9 prakṛtyā nityasalilo nityam adhyayane rataḥ
      tapo damābhyāṃ saṃyukto vṛttenānavareṇa ca
  10 yajvā dānaruciḥ kṣānto vṛtte ca parame sthitaḥ
     satyavāg anasūyuś ca śīlavān abhisaṃśritaḥ
 11 śeṣānna bhoktā vacanānukūlo; hitārjavotkṛṣṭa kṛtākṛtajñaḥ
     avairakṛd bhūtahite niyukto; gaṅgāhradāmbho 'bhijanopapannaḥ


Next: Chapter 344