Sacred Texts  Hinduism  Mahabharata  Index  Book 12 Index  Previous  Next 

Book 12 in English

The Mahabharata in Sanskrit

Book 12
Chapter 341

  1 [भीस्म]
      आसीत किल कुरुश्रेष्ठ महापद्मे पुरॊत्तमे
      गङ्गाया दक्षिणे तीरे कश चिद विप्रः समाहितः
  2 सौम्यः सॊमान्वये वेदे गताध्वा छिन्नसंशयः
      धर्मनित्यॊ जितक्रॊधॊ नित्यतृप्तॊ जितेन्द्रियः
  3 अहिंसा निरतॊ नित्यं सत्यः सज जनसंमतः
      नयायप्राप्तेन वित्तेन सवेन शीलेन चान्वितः
  4 जञातिसंबन्धिवपुले मित्रापाश्रय संमते
      कुले महति विख्याते विशिष्टां वृत्तिम आस्थितः
  5 सपुत्रान बहुलान दृष्ट्वा विपुले कर्मणि सथितः
      कुलधर्माश्रितॊ राजन धर्मचर्या परॊ ऽभवत
  6 ततः स धर्मं वेदॊक्तं यथाशास्त्रॊक्तम एव च
      शिष्टाचीर्णं च धर्मं च तरिविधं चिन्त्य चेतसा
  7 किं नु मे सयाच छुभं कृत्वा किं कषमं किं परायनम
      इत्य एवं खिद्यते नित्यं न च याति विनिश्चयम
  8 तस्यैवं खिद्यमानस्य धर्मं परमम आस्थितः
      कदा चिद अतिथिः पराप्तॊ बराह्मणः सुसमाहितः
  9 स तस्मै सत्क्रियां चक्रे करिया युक्तेन हेतुना
      विश्रान्तं चैनम आसीनम इदं वचनम अब्रवीत
  1 [bhīsma]
      āsīt kila kuruśreṣṭha mahāpadme purottame
      gaṅgāyā dakṣiṇe tīre kaś cid vipraḥ samāhitaḥ
  2 saumyaḥ somānvaye vede gatādhvā chinnasaṃśayaḥ
      dharmanityo jitakrodho nityatṛpto jitendriyaḥ
  3 ahiṃsā nirato nityaṃ satyaḥ saj janasaṃmataḥ
      nyāyaprāptena vittena svena śīlena cānvitaḥ
  4 jñātisaṃbandhivapule mitrāpāśraya saṃmate
      kule mahati vikhyāte viśiṣṭāṃ vṛttim āsthitaḥ
  5 saputrān bahulān dṛṣṭvā vipule karmaṇi sthitaḥ
      kuladharmāśrito rājan dharmacaryā paro 'bhavat
  6 tataḥ sa dharmaṃ vedoktaṃ yathāśāstroktam eva ca
      śiṣṭācīrṇaṃ ca dharmaṃ ca trividhaṃ cintya cetasā
  7 kiṃ nu me syāc chubhaṃ kṛtvā kiṃ kṣamaṃ kiṃ parāyanam
      ity evaṃ khidyate nityaṃ na ca yāti viniścayam
  8 tasyaivaṃ khidyamānasya dharmaṃ paramam āsthitaḥ
      kadā cid atithiḥ prāpto brāhmaṇaḥ susamāhitaḥ
  9 sa tasmai satkriyāṃ cakre kriyā yuktena hetunā
      viśrāntaṃ cainam āsīnam idaṃ vacanam abravīt


Next: Chapter 342