Sacred Texts  Hinduism  Mahabharata  Index  Book 12 Index  Previous  Next 

Book 12 in English

The Mahabharata in Sanskrit

Book 12
Chapter 334

  1 [वैषम्पायन]
      शरुत्वैतन नारदॊ वाक्यं नरनारायणेरितम
      अत्यन्तभक्तिमान देवे एकान्तित्वम उपेयिवान
  2 परॊष्य वर्षसहस्रं तु नरनारायणाश्रमे
      शरुत्वा भगवद आख्यानं दृष्ट्वा च हरिम अव्ययम
      हिमवन्तं जगामाशु यत्रास्य सवक आश्रमः
  3 ताव अपि खयाततपसौ नरनारायणाव ऋषी
      तस्मिन्न एवाश्रमे रम्ये तेपतुस तप उत्तमम
  4 तम अप्य अमितविक्रान्तः पाण्डवानां कुलॊद्वहः
      पावितात्माद्य संवृत्तः शरुत्वेमाम आदितः कथाम
  5 नैव तस्य परॊ लॊकॊ नायं पार्थिव सत्तम
      कर्मणा मनसा वाचा यॊ दविष्याद विष्णुम अव्ययम
  6 मज्जन्ति पितरस तस्य नरके शाश्वतीः समाः
      यॊ दविष्याद विबुधश्रेष्ठं देवं नारायणं हरिम
  7 कथं नाम भवेद दवेष्य आत्मा लॊकस्य कस्य चित
      आत्मा हि पुरुषव्याघ्र जञेयॊ विष्णुर इति सथितिः
  8 य एष गुरुर अस्माकम ऋषिर गन्धवती सुतः
      तेनैतत कथितं तात माहात्म्यं परमात्मनः
      तस्माच छरुतं मया चेदं कथितं च तवानघ
  9 कृष्णद्वैपायनं वयासं विद्धि नारायणं परभुम
      कॊ हय अन्यः पुरुषव्याघ्र महाभारत कृद भवेत
      धर्मान नानाविधांश चैव कॊ बरूयात तम ऋते परभुम
  10 वर्ततां ते महायज्ञॊ यथा संकल्पितस तवया
     संकल्पिताश्वमेधस तवं शरुतधर्मश च तत्त्वतः
 11 एतत तु महद आख्यानं शरुत्वा पारिक्षितॊ नृपः
     ततॊ यज्ञसमाप्त्य अर्थं करियाः सर्वाः समारभत
 12 नारायणीयम आख्यानम एतत ते कथितं मया
     नारदेन पुरा राजन गुरवे मे निवेदितम
     ऋषीणां पाण्डवानां च शृण्वतॊः कृष्ण भीस्मयॊः
 13 स हि परमगुरुर भुवनपतिर; धरणिधरः शम नियमनिधिः
     शरुतिविनयनिधिर दविज परमहितस; तव भवतु गतिर हरिर अमर हितः
 14 तपसां निधिः सुमहतां महतॊ; यशसश च भाजनम अरिष्टकहा
     एकान्तिनां शरणदॊ ऽभयदॊ गतिदॊ ऽसतु वः; स मखभागहरस तरिगुणातिगः
 15 तरिगुणातिगश चतुर्पञ्चधरः; पूर्तेष्टयॊश च फलभागहरः
     विदधाति नित्यम अजितॊ ऽतिबलॊ; गतिम आत्मगा सुकृतिनाम ऋषिणाम
 16 तं लॊकसाक्षिणम अजं पुरुषं; रविवर्णम ईश्वर गतिं बहुशः
     परनमध्वम एकमतयॊ यतयः; सलिलॊद्भवॊ ऽपि तम ऋषिं परनतः
 17 स हि लॊकयॊनिर अमृतस्य पदं; सूक्ष्मं पुराणम अचलं परमम
     तत सांख्ययॊगिभिर उदारधृतं; बुद्ध्या यतात्मभिर विदितं सततम
  1 [vaiṣampāyana]
      śrutvaitan nārado vākyaṃ naranārāyaṇeritam
      atyantabhaktimān deve ekāntitvam upeyivān
  2 proṣya varṣasahasraṃ tu naranārāyaṇāśrame
      śrutvā bhagavad ākhyānaṃ dṛṣṭvā ca harim avyayam
      himavantaṃ jagāmāśu yatrāsya svaka āśramaḥ
  3 tāv api khyātatapasau naranārāyaṇāv ṛṣī
      tasminn evāśrame ramye tepatus tapa uttamam
  4 tam apy amitavikrāntaḥ pāṇḍavānāṃ kulodvahaḥ
      pāvitātmādya saṃvṛttaḥ śrutvemām āditaḥ kathām
  5 naiva tasya paro loko nāyaṃ pārthiva sattama
      karmaṇā manasā vācā yo dviṣyād viṣṇum avyayam
  6 majjanti pitaras tasya narake śāśvatīḥ samāḥ
      yo dviṣyād vibudhaśreṣṭhaṃ devaṃ nārāyaṇaṃ harim
  7 kathaṃ nāma bhaved dveṣya ātmā lokasya kasya cit
      ātmā hi puruṣavyāghra jñeyo viṣṇur iti sthitiḥ
  8 ya eṣa gurur asmākam ṛṣir gandhavatī sutaḥ
      tenaitat kathitaṃ tāta māhātmyaṃ paramātmanaḥ
      tasmāc chrutaṃ mayā cedaṃ kathitaṃ ca tavānagha
  9 kṛṣṇadvaipāyanaṃ vyāsaṃ viddhi nārāyaṇaṃ prabhum
      ko hy anyaḥ puruṣavyāghra mahābhārata kṛd bhavet
      dharmān nānāvidhāṃś caiva ko brūyāt tam ṛte prabhum
  10 vartatāṃ te mahāyajño yathā saṃkalpitas tvayā
     saṃkalpitāśvamedhas tvaṃ śrutadharmaś ca tattvataḥ
 11 etat tu mahad ākhyānaṃ śrutvā pārikṣito nṛpaḥ
     tato yajñasamāpty arthaṃ kriyāḥ sarvāḥ samārabhat
 12 nārāyaṇīyam ākhyānam etat te kathitaṃ mayā
     nāradena purā rājan gurave me niveditam
     ṛṣīṇāṃ pāṇḍavānāṃ ca śṛṇvatoḥ kṛṣṇa bhīsmayoḥ
 13 sa hi paramagurur bhuvanapatir; dharaṇidharaḥ śama niyamanidhiḥ
     śrutivinayanidhir dvija paramahitas; tava bhavatu gatir harir amara hitaḥ
 14 tapasāṃ nidhiḥ sumahatāṃ mahato; yaśasaś ca bhājanam ariṣṭakahā
     ekāntināṃ śaraṇado 'bhayado gatido 'stu vaḥ; sa makhabhāgaharas triguṇātigaḥ
 15 triguṇātigaś caturpañcadharaḥ; pūrteṣṭayoś ca phalabhāgaharaḥ
     vidadhāti nityam ajito 'tibalo; gatim ātmagā sukṛtinām ṛṣiṇām
 16 taṃ lokasākṣiṇam ajaṃ puruṣaṃ; ravivarṇam īśvara gatiṃ bahuśaḥ
     pranamadhvam ekamatayo yatayaḥ; salilodbhavo 'pi tam ṛṣiṃ pranataḥ
 17 sa hi lokayonir amṛtasya padaṃ; sūkṣmaṃ purāṇam acalaṃ paramam
     tat sāṃkhyayogibhir udāradhṛtaṃ; buddhyā yatātmabhir viditaṃ satatam


Next: Chapter 335