Sacred Texts  Hinduism  Mahabharata  Index  Book 12 Index  Previous  Next 

Book 12 in English

The Mahabharata in Sanskrit

Book 12
Chapter 323

  1 [भीस्म]
      ततॊ ऽतीते महाकल्पे उत्पन्ने ऽङगिरसः सुते
      बभूवुर निर्वृता देवा जाते देवपुरॊहिते
  2 बृहद बरह्म महच चेति शब्दाः पर्याय वाचकाः
      एभिः समन्वितॊ राजन गुणैर विद्वान बृहस्पतिः
  3 तस्य शिष्यॊ बभूवाग्र्यॊ राजॊपरिचरॊ वसुः
      अधीतवांस तदा शास्त्रं सम्यक चित्रशिखन्दिजम
  4 स राजा भावितः पूर्वं दैवेन विधिना वसुः
      पालयाम आस पृथिवीं दिवम आखन्दलॊ यथा
  5 तस्य यज्ञॊ महान आसीद अश्वमेधॊ महात्मनः
      बृहस्पतिर उपाध्यायस तत्र हॊता बहूव ह
  6 परजापतिसुताश चात्र सदस्यास तव अभवंस तरयः
      एकतश च दवितश चैव तरितश चैव महर्षयः
  7 धनुषाक्षॊ ऽथ रैभ्यश च अर्वावसु परावसू
      ऋषिर मेधातिथिश चैव तान्द्यश चैव महान ऋषिः
  8 ऋषिः शक्तिर महाभागस तथा वेद शिराश च यः
      कपिलश च ऋषिश्रेष्ठः शालिहॊत्र पितामहः
  9 आद्यः कठस तैत्तिरिश च वैशम्पायन पूर्वजः
      कण्वॊ ऽथ देवहॊत्रश च एते षॊडश कीर्तिताः
      संभृताः सर्वसंभारास तस्मिन राजन महाक्रतौ
  10 न तत्र पशुघातॊ ऽभूत स राजैवं सथितॊ ऽभवत
     अहिंस्रः शुचिर अक्षुद्रॊ निराशीः कर्म संस्तुतः
     आरण्यक पदॊद्गीता भागास तत्रॊपकल्पिताः
 11 परीतस ततॊ ऽसय भगवान देवदेवः पुरातनः
     साक्षात तं दर्शयाम आस सॊ ऽदृश्यॊ ऽनयेन केन चित
 12 सवयं भागम उपाघ्राय पुरॊदाशं गृहीतवान
     अदृश्येन हृतॊ भागॊ देवेन हरि मेधसा
 13 बृहस्पतिस ततः करुद्धः सरुवम उद्यम्य वेगितः
     आकाशं घनन सरुवः पातै रॊषाद अश्रूण्य अवर्तयत
 14 उवाच चॊपरिचरं मया भागॊ ऽयम उद्यतः
     गराह्यः सवयं हि देवेन मत परत्यक्षं न संशयः
 15 उद्यता यज्ञभागा हि साक्षात पराप्ताः सुरैर इह
     किमर्थम इह न पराप्तॊ दर्शनं स हरिर विभुः
 16 ततः स तं समुद्धूतं भूमिपालॊ महान विभुः
     परसादयाम आस मुनिं सदस्यास ते च सर्वशः
 17 ऊचुश चैनम असंभ्रान्ता न रॊषं कर्तुम अर्हसि
     नैष धर्मः कृतयुगे यस तवं रॊषम अचीकृथाः
 18 अरॊषणॊ हय असौ देवॊ यस्य भागॊ ऽयम उद्यतः
     न स शक्यस तवया दरष्टुम अस्माभिर वा बृहस्पते
     यस्य परसादं कुरुते स वै तं दरष्टुम अर्हति
 19 [एद्त]
     वयं हि बरह्मणः पुत्रा मानसाः परिकीर्तिताः
     गता निःश्रेयसार्थं हि कदा चिद दिशम उत्तराम
 20 तप्त्वा वर्षसहस्राणि चत्वारि तप उत्तमम
     एकपादस्थिताः सम्यक काष्ठ भूताः समाहिताः
 21 मेरॊर उत्तरभागे तु कषीरॊदस्यानुकूलतः
     स देशॊ यत्र नस तप्तं तपः परमदारुणम
     कथं पश्येमहि वयं देवं नारायणं तव इति
 22 ततॊ वरतस्यावभृथे वाग उवाचाशरीरिणी
     सुतप्तं वस तपस्विप्राः परसन्नेनान्तर आत्मना
 23 यूयं जिज्ञासवॊ भक्ताः कथं दरक्ष्यथ तं परभुम
     कषीरॊदधेर उत्तरतः शवेतद्वीपॊ महाप्रभः
 24 तत्र नारायण परा मानवाश चन्द्र वर्चसः
     एकान्तभावॊपगतास ते भक्ताः पुरुषॊत्तमम
 25 ते सहस्रार्चिषं देवं परविशन्ति सनातनम
     अतीन्द्रिया निराहारा अनिष्पन्दाः सुगन्धिनः
 26 एकान्तिनस ते पुरुषाः शवेतद्वीपनिवासिनः
     गच्छध्वं तत्र मुनयस तत्रात्मा मे परकाशितः
 27 अथ शरुत्वा वयं सर्वे वाचं ताम अशरीरिणीम
     यथाख्यातेन मार्गेण तं देशं परतिपेदिरे
 28 पराप्य शवेतं महाद्वीपं तच चित्तास तद दिदृक्षवः
     ततॊ नॊ दृष्टिविषयस तदा परतिहतॊ ऽभवत
 29 न च पश्याम पुरुषं तत तेजॊ हृतदर्शनाः
     ततॊ नः परादुरभवद विज्ञानं देव यॊगजम
 30 न किलातप्त तपसा शक्यते दरष्टुम अञ्जसा
     ततः पुनर वर्षशतं तप्त्वा तात्कालिकं महत
 31 वरतावसाने सुशुभान नरान ददृशिरे वयम
     शवेतांश चन्द्रप्रतीकाशान सर्वलक्षणलक्षितान
 32 नित्याञ्जलि कृतान बरह्म जपतः पराग उदङ मुखान
     मानसॊ नाम स जपॊ जप्यते तैर महात्मभिः
     तेनैकाग्र मनस्त्वेन परीतॊ भवति वै हरिः
 33 या भवेन मुनिशार्दूलभाः सूर्यस्य युगक्षये
     एकैकस्य परभा तादृक साभवन मानवस्य ह
 34 तेजॊ निवासः स दवीप इति वै मेनिरे वयम
     न तत्राभ्यधिकः कश चित सर्वे ते समतेजसः
 35 अथ सूर्यसहस्रस्य परभां युगपद उत्थिताम
     सहसा दृष्टवन्तः सम पुनर एव बृहस्पते
 36 सहिताश चाभ्यधावन्त ततस ते मानवा दरुतम
     कृताञ्जलिपुता हृष्टा नम इत्य एव वादिनः
 37 ततॊ ऽभिवदतां तेषाम अश्रौष्म विपुलं धवनिम
     बलिः किलॊपह्रियते तस्य देवस्य तैर नरैः
 38 वयं तु तेजसा तस्य सहसाहृत चेतसः
     न किं चिद अपि पश्यामॊ हृतदृष्टि बलेन्द्रियाः
 39 एकस तु शब्दॊ ऽविरतः शरुतॊ ऽसमाभिर उदीरितः
     जितं ते पुन्दरीकाक्ष नमस ते विश्वभावन
 40 नमस ते ऽसतु हृषीकेश महापुरुष पूर्वज
     इति शब्दः शरुतॊ ऽसमाभिः शिक्षाक्षर समीरितः
 41 एतस्मिन्न अन्तरे वायुः सर्वगन्धवहः शुचिः
     दिव्यान्य उवाह पुष्पानि कर्मण्याश चौषधीस तथा
 42 तैर इष्टः पञ्च कालज्ञैर हरिर एकान्तिभिर नरैः
     नूनं तत्रागतॊ देवॊ यथा तैर वाग उदीरिता
     वयं तव एनं न पश्यामॊ मॊहितास तस्य मायया
 43 मारुते संनिवृत्ते च बलौ च परतिपादिते
     चिन्ता वयाकुलितात्मानॊ जाताः समॊ ऽङगिरसां वर
 44 मानवानां सहस्रेषु तेषु वै शुद्धयॊनिषु
     अस्मान न कश चिन मनसा चक्षुषा वाप्य अपूजयत
 45 ते ऽपि सवस्था मुनिगणा एकभावम अनुव्रताः
     नास्मासु दधिरे भावं बरह्म भावम अनुष्ठिताः
 46 ततॊ ऽसमान सुपरिश्रान्तांस तपसा चापि कर्शितान
     उवाच सवस्थं किम अपि भूतं तत्राशरीरकम
 47 दृष्टा वः पुरुषाः शवेताः सर्वेन्द्रियविवर्जिताः
     दृष्टॊ भवति देवेश एभिर दृष्टैर दविजॊत्तमाः
 48 गच्छध्वं मुनयः सर्वे यथागतम इतॊ ऽचिरात
     न स शक्यॊ अभक्तेन दरष्टुं देवः कथं चन
 49 कामं कालेन महता एकान्तित्वं समागतैः
     शक्यॊ दरष्टुं स भगवान परभा मन्दल दुर्दृशः
 50 महत कार्यं तु कर्तव्यं युष्माभिर दविजसत्तमाः
     इतः कृतयुगे ऽतीते विपर्यासं गते ऽपि च
 51 वैवस्वते ऽनतरे विप्राः पराप्ते तरेतायुगे ततः
     सुराणां कार्यसिद्ध्यर्थं सहाया वै भविष्यथ
 52 ततस तद अद्भुतं वाक्यं निशम्यैवं सम सॊमप
     तस्य परसादात पराप्ताः समॊ देशम ईप्सितम अञ्जसा
 53 एवं सुतपसा चैव हव्यकव्यैस तथैव च
     देवॊ ऽसमाभिर न दृष्टः स कथं तवं दरष्टुम अर्हसि
     नारायणॊ महद भूतं विश्वसृग घव्यकव्य भुक
 54 [भीस्म]
     एवम एकत वाक्येन दवित तरित मतेन च
     अनुनीतः सदस्यैश च बृहस्पतिर उदारधीः
     समानीय ततॊ यज्ञं दैवतं समपूजयत
 55 समाप्तयज्ञॊ राजापि परजाः पालितवान वसुः
     बरह्मशापाद दिवॊ भरष्टः परविवेश महीं ततः
 56 अन्तर भूमिगतश चैव सततं धर्मवत्सलः
     नारायण परॊ भूत्वा नारायण पदं जगौ
 57 तस्यैव च परसादेन पुनर एवॊत्थितस तु सः
     महीतलाद गतः सथानं बरह्मणः समनन्तरम
     परां गतिम अनुप्राप्त इति नैष्ठिकम अञ्जसा
  1 [bhīsma]
      tato 'tīte mahākalpe utpanne 'ṅgirasaḥ sute
      babhūvur nirvṛtā devā jāte devapurohite
  2 bṛhad brahma mahac ceti śabdāḥ paryāya vācakāḥ
      ebhiḥ samanvito rājan guṇair vidvān bṛhaspatiḥ
  3 tasya śiṣyo babhūvāgryo rājoparicaro vasuḥ
      adhītavāṃs tadā śāstraṃ samyak citraśikhandijam
  4 sa rājā bhāvitaḥ pūrvaṃ daivena vidhinā vasuḥ
      pālayām āsa pṛthivīṃ divam ākhandalo yathā
  5 tasya yajño mahān āsīd aśvamedho mahātmanaḥ
      bṛhaspatir upādhyāyas tatra hotā bahūva ha
  6 prajāpatisutāś cātra sadasyās tv abhavaṃs trayaḥ
      ekataś ca dvitaś caiva tritaś caiva maharṣayaḥ
  7 dhanuṣākṣo 'tha raibhyaś ca arvāvasu parāvasū
      ṛṣir medhātithiś caiva tāndyaś caiva mahān ṛṣiḥ
  8 ṛṣiḥ śaktir mahābhāgas tathā veda śirāś ca yaḥ
      kapilaś ca ṛṣiśreṣṭhaḥ śālihotra pitāmahaḥ
  9 ādyaḥ kaṭhas taittiriś ca vaiśampāyana pūrvajaḥ
      kaṇvo 'tha devahotraś ca ete ṣoḍaśa kīrtitāḥ
      saṃbhṛtāḥ sarvasaṃbhārās tasmin rājan mahākratau
  10 na tatra paśughāto 'bhūt sa rājaivaṃ sthito 'bhavat
     ahiṃsraḥ śucir akṣudro nirāśīḥ karma saṃstutaḥ
     āraṇyaka padodgītā bhāgās tatropakalpitāḥ
 11 prītas tato 'sya bhagavān devadevaḥ purātanaḥ
     sākṣāt taṃ darśayām āsa so 'dṛśyo 'nyena kena cit
 12 svayaṃ bhāgam upāghrāya purodāśaṃ gṛhītavān
     adṛśyena hṛto bhāgo devena hari medhasā
 13 bṛhaspatis tataḥ kruddhaḥ sruvam udyamya vegitaḥ
     ākāśaṃ ghnan sruvaḥ pātai roṣād aśrūṇy avartayat
 14 uvāca coparicaraṃ mayā bhāgo 'yam udyataḥ
     grāhyaḥ svayaṃ hi devena mat pratyakṣaṃ na saṃśayaḥ
 15 udyatā yajñabhāgā hi sākṣāt prāptāḥ surair iha
     kimartham iha na prāpto darśanaṃ sa harir vibhuḥ
 16 tataḥ sa taṃ samuddhūtaṃ bhūmipālo mahān vibhuḥ
     prasādayām āsa muniṃ sadasyās te ca sarvaśaḥ
 17 ūcuś cainam asaṃbhrāntā na roṣaṃ kartum arhasi
     naiṣa dharmaḥ kṛtayuge yas tvaṃ roṣam acīkṛthāḥ
 18 aroṣaṇo hy asau devo yasya bhāgo 'yam udyataḥ
     na sa śakyas tvayā draṣṭum asmābhir vā bṛhaspate
     yasya prasādaṃ kurute sa vai taṃ draṣṭum arhati
 19 [edt]
     vayaṃ hi brahmaṇaḥ putrā mānasāḥ parikīrtitāḥ
     gatā niḥśreyasārthaṃ hi kadā cid diśam uttarām
 20 taptvā varṣasahasrāṇi catvāri tapa uttamam
     ekapādasthitāḥ samyak kāṣṭha bhūtāḥ samāhitāḥ
 21 meror uttarabhāge tu kṣīrodasyānukūlataḥ
     sa deśo yatra nas taptaṃ tapaḥ paramadāruṇam
     kathaṃ paśyemahi vayaṃ devaṃ nārāyaṇaṃ tv iti
 22 tato vratasyāvabhṛthe vāg uvācāśarīriṇī
     sutaptaṃ vas tapasviprāḥ prasannenāntar ātmanā
 23 yūyaṃ jijñāsavo bhaktāḥ kathaṃ drakṣyatha taṃ prabhum
     kṣīrodadher uttarataḥ śvetadvīpo mahāprabhaḥ
 24 tatra nārāyaṇa parā mānavāś candra varcasaḥ
     ekāntabhāvopagatās te bhaktāḥ puruṣottamam
 25 te sahasrārciṣaṃ devaṃ praviśanti sanātanam
     atīndriyā nirāhārā aniṣpandāḥ sugandhinaḥ
 26 ekāntinas te puruṣāḥ śvetadvīpanivāsinaḥ
     gacchadhvaṃ tatra munayas tatrātmā me prakāśitaḥ
 27 atha śrutvā vayaṃ sarve vācaṃ tām aśarīriṇīm
     yathākhyātena mārgeṇa taṃ deśaṃ pratipedire
 28 prāpya śvetaṃ mahādvīpaṃ tac cittās tad didṛkṣavaḥ
     tato no dṛṣṭiviṣayas tadā pratihato 'bhavat
 29 na ca paśyāma puruṣaṃ tat tejo hṛtadarśanāḥ
     tato naḥ prādurabhavad vijñānaṃ deva yogajam
 30 na kilātapta tapasā śakyate draṣṭum añjasā
     tataḥ punar varṣaśataṃ taptvā tātkālikaṃ mahat
 31 vratāvasāne suśubhān narān dadṛśire vayam
     śvetāṃś candrapratīkāśān sarvalakṣaṇalakṣitān
 32 nityāñjali kṛtān brahma japataḥ prāg udaṅ mukhān
     mānaso nāma sa japo japyate tair mahātmabhiḥ
     tenaikāgra manastvena prīto bhavati vai hariḥ
 33 yā bhaven muniśārdūlabhāḥ sūryasya yugakṣaye
     ekaikasya prabhā tādṛk sābhavan mānavasya ha
 34 tejo nivāsaḥ sa dvīpa iti vai menire vayam
     na tatrābhyadhikaḥ kaś cit sarve te samatejasaḥ
 35 atha sūryasahasrasya prabhāṃ yugapad utthitām
     sahasā dṛṣṭavantaḥ sma punar eva bṛhaspate
 36 sahitāś cābhyadhāvanta tatas te mānavā drutam
     kṛtāñjaliputā hṛṣṭā nama ity eva vādinaḥ
 37 tato 'bhivadatāṃ teṣām aśrauṣma vipulaṃ dhvanim
     baliḥ kilopahriyate tasya devasya tair naraiḥ
 38 vayaṃ tu tejasā tasya sahasāhṛta cetasaḥ
     na kiṃ cid api paśyāmo hṛtadṛṣṭi balendriyāḥ
 39 ekas tu śabdo 'virataḥ śruto 'smābhir udīritaḥ
     jitaṃ te pundarīkākṣa namas te viśvabhāvana
 40 namas te 'stu hṛṣīkeśa mahāpuruṣa pūrvaja
     iti śabdaḥ śruto 'smābhiḥ śikṣākṣara samīritaḥ
 41 etasminn antare vāyuḥ sarvagandhavahaḥ śuciḥ
     divyāny uvāha puṣpāni karmaṇyāś cauṣadhīs tathā
 42 tair iṣṭaḥ pañca kālajñair harir ekāntibhir naraiḥ
     nūnaṃ tatrāgato devo yathā tair vāg udīritā
     vayaṃ tv enaṃ na paśyāmo mohitās tasya māyayā
 43 mārute saṃnivṛtte ca balau ca pratipādite
     cintā vyākulitātmāno jātāḥ smo 'ṅgirasāṃ vara
 44 mānavānāṃ sahasreṣu teṣu vai śuddhayoniṣu
     asmān na kaś cin manasā cakṣuṣā vāpy apūjayat
 45 te 'pi svasthā munigaṇā ekabhāvam anuvratāḥ
     nāsmāsu dadhire bhāvaṃ brahma bhāvam anuṣṭhitāḥ
 46 tato 'smān supariśrāntāṃs tapasā cāpi karśitān
     uvāca svasthaṃ kim api bhūtaṃ tatrāśarīrakam
 47 dṛṣṭā vaḥ puruṣāḥ śvetāḥ sarvendriyavivarjitāḥ
     dṛṣṭo bhavati deveśa ebhir dṛṣṭair dvijottamāḥ
 48 gacchadhvaṃ munayaḥ sarve yathāgatam ito 'cirāt
     na sa śakyo abhaktena draṣṭuṃ devaḥ kathaṃ cana
 49 kāmaṃ kālena mahatā ekāntitvaṃ samāgataiḥ
     śakyo draṣṭuṃ sa bhagavān prabhā mandala durdṛśaḥ
 50 mahat kāryaṃ tu kartavyaṃ yuṣmābhir dvijasattamāḥ
     itaḥ kṛtayuge 'tīte viparyāsaṃ gate 'pi ca
 51 vaivasvate 'ntare viprāḥ prāpte tretāyuge tataḥ
     surāṇāṃ kāryasiddhyarthaṃ sahāyā vai bhaviṣyatha
 52 tatas tad adbhutaṃ vākyaṃ niśamyaivaṃ sma somapa
     tasya prasādāt prāptāḥ smo deśam īpsitam añjasā
 53 evaṃ sutapasā caiva havyakavyais tathaiva ca
     devo 'smābhir na dṛṣṭaḥ sa kathaṃ tvaṃ draṣṭum arhasi
     nārāyaṇo mahad bhūtaṃ viśvasṛg ghavyakavya bhuk
 54 [bhīsma]
     evam ekata vākyena dvita trita matena ca
     anunītaḥ sadasyaiś ca bṛhaspatir udāradhīḥ
     samānīya tato yajñaṃ daivataṃ samapūjayat
 55 samāptayajño rājāpi prajāḥ pālitavān vasuḥ
     brahmaśāpād divo bhraṣṭaḥ praviveśa mahīṃ tataḥ
 56 antar bhūmigataś caiva satataṃ dharmavatsalaḥ
     nārāyaṇa paro bhūtvā nārāyaṇa padaṃ jagau
 57 tasyaiva ca prasādena punar evotthitas tu saḥ
     mahītalād gataḥ sthānaṃ brahmaṇaḥ samanantaram
     parāṃ gatim anuprāpta iti naiṣṭhikam añjasā


Next: Chapter 324