Sacred Texts  Hinduism  Mahabharata  Index  Book 12 Index  Previous  Next 

Book 12 in English

The Mahabharata in Sanskrit

Book 12
Chapter 318

  1 [नारद]
      सुखदुःखविपर्यासॊ यदा समुपपद्यते
      नैनं परज्ञा सुनीतं वा तरायते नापि पौरुषम
  2 सवभावाद यत्नम आतिष्ठेद यत्नवान नावसीदति
      जरामरणरॊगेभ्यः परियम आत्मानम उद्धरेत
  3 रुजन्ति हि शरीराणि रॊगाः शारीर मानसाः
      सायका इव तीक्ष्णाग्राः परयुक्ता दृध धन्विभिः
  4 वयाधितस्य विवित्साभिस तरस्यतॊ जीवितैषिणः
      अवशस्य विनाशाय शरीरम अपकृष्यते
  5 सरवन्ति न निवर्तन्ते सरॊतांसि सरिताम इव
      आयुर आदाय मर्त्यानां रात्र्यहानि पुनः पुनः
  6 वयत्ययॊ हय अयम अत्यन्तं पक्षयॊः शुक्लकृष्णयॊः
      जातं मर्त्यं जरयति निमेषं नावतिष्ठते
  7 सुखदुःखानि भूतानाम अजरॊ जरयन्न असौ
      आदित्यॊ हय अस्तम अभ्येति पुनः पुनर उदेति च
  8 अदृष्टपूर्वान आदाय भावान अपरिशङ्कितान
      इष्टानिष्टान मनुष्याणाम अस्तं गच्छन्ति रात्रयः
  9 यॊ यम इच्छेद यथाकामं कामानां तत तद आप्नुयात
      यदि सयान न पराधीनं पुरुषस्य करियाफलम
  10 संयताश च हि दक्षाश च मतिमन्तश च मानवाः
     दृश्यते निष्फलाः सन्तः परहीनाश च सवकर्मभिः
 11 अपरे बालिशाः सन्तॊ निर्गुणाः पुरुषाधमाः
     आशीर्भिर अप्य असंयुक्ता दृश्यन्ते सर्वकामिनः
 12 भूतानाम अपरः कश चिद धिंसायां सततॊत्थितः
     वञ्चनायां च लॊकस्य स सुखेष्व एव जीर्यते
 13 अचेष्टमानम आसीनं शरीः कं चिद उपतिष्ठति
     कश चित कर्मानुसृत्यान्यॊ न पराप्यम अधिगच्छति
 14 अपराधं समाचक्ष्व पुरुषस्य सवभावतः
     शुक्रम अन्यत्र संभूतं पुनर अन्यत्र गच्छति
 15 तस्य यॊनौ परसक्तस्य गर्भॊ भवति वा न वा
     आम्रपुष्पॊपमा यस्य निवृत्तिर उपलभ्यते
 16 केषां चित पुत्र कामानाम अनुसंतानम इच्छताम
     सिद्धौ परयतमानानां नैवान्दम उपजायते
 17 गर्भाच चॊद्विजमानानां करुद्धाद आशीविषाद इव
     आयुष्माञ जायते पुत्रः कथं परेतः पितैव सः
 18 देवान इष्ट्वा तपस तप्त्वा कृपणैः पुत्रगृद्धिभिः
     दश मासान परिधृता जायन्ते कुलपांसनाः
 19 अपरे धनधान्यानि भॊगांश च पितृसंचितान
     विपुलान अभिजायन्ते लब्धास तैर एव मङ्गलैः
 20 अन्यॊन्यं समभिप्रेत्य मैथुनस्य समागमे
     उपद्रव इवाविष्टॊ यॊनिं गर्भः परपद्यते
 21 शीर्णं परशरीरेण निच्छवीकं शरीरिणम
     परानिनां पराण संरॊधे मांसश्लेष्म विचेष्टितम
 22 निर्दग्धं परदेहेन परदेहं चलाचलम
     विनश्यन्तं विनाशान्ते नावि नावम इवाहितम
 23 संगत्या जथरे नयस्तं रेतॊ बिन्दुम अचेतनम
     केन यत्नेन जीवन्तं गर्भं तवम इह पश्यसि
 24 अन्नपानानि जीर्यन्ते यत्र भक्षाश च भक्षिताः
     तस्मिन्न एवॊदरे गर्भः किं नान्नम इव जीर्यते
 25 गर्भमूत्र पुरीसानां सवभावनियता गतिः
     धारणे वा विसर्गे वा न कर्तुर विद्यते वशः
 26 सरवन्ति हय उदराद गर्भा जायमानास तथापरे
     आगमेन सहान्येषां विनाश उपपद्यते
 27 एतस्माद यॊनिसंबन्धाद यॊ जीवन परिमुच्यते
     परजां च लभते कां चित पुनर दवन्द्वेषु मज्जति
 28 शतस्य सह जातस्य सप्तमीं दशमीं दशाम
     पराप्नुवन्ति ततः पञ्च न भवन्ति शतायुषः
 29 नाभ्युत्थाने मनुष्याणां यॊगाः सयुर नात्र संशयः
     वयाधिभिश च विमथ्यन्ते वयालैः कषुद्रमृगा इव
 30 वयाधिभिर भक्ष्यमाणानां तयजतां विपुलं धनम
     वेदनां नापकर्षन्ति यतमानाश चिकित्सकाः
 31 ते चापि निपुना वैद्याः कुशलाः संभृतौषधाः
     वयाधिभिः परिकृष्यन्ते मृगा वयाधैर इवार्दिताः
 32 ते पिबन्तः कसायांश च सर्पींसि विविधानि च
     दृश्यन्ते जरया भग्ना नागा नागैर इवॊत्तमैः
 33 के वा भुवि चिकित्सन्ते रॊगार्तान मृगपक्षिणः
     शवापदानि दरिद्रांश च परायॊ नार्ता भवन्ति ते
 34 घॊरान अपि दुराधर्षान नृपतीन उग्रतेजसः
     आक्रम्य रॊग आदत्ते पशून पशुपचॊ यथा
 35 इति लॊकम अनाक्रन्दं मॊहशॊकपरिप्लुतम
     सरॊतसा सहसा कषिप्तं करियमाणं बलीयसा
 36 न धनेन न राज्येन नॊग्रेण तपसा तथा
     सवभावा वयतिवर्तन्ते ये नियुक्ताः शरीरिषु
 37 न मरियेरन न जीर्येरन सर्वे सयुः सर्वकामिकाः
     नाप्रियं परतिपश्येयुर उत्थानस्य फलं परति
 38 उपर्य उपरि लॊकस्य सर्वॊ भवितुम इच्छति
     यतते च यथाशक्ति न च तद वर्तते तथा
 39 ऐश्वर्यमदमत्तांश च मत्तान मद्य मदेन च
     अप्रमत्ताः शठाः करूरा विक्रान्ताः पर्युपासते
 40 कलेशाः परतिनिवर्तन्ते केषां चिद असमीक्षिताः
     सवं सवं च पुनर अन्येषां न किं चिद अभिगम्यते
 41 महच च फलवैषम्यं दृश्यते कर्म संधिषु
     वहन्ति शिबिकाम अन्ये यान्त्य अन्ये शिबिका गताः
 42 सर्वेषाम ऋद्धिकामानाम अन्ये रथपुरःसराः
     मनुजाश च शतस्त्रीकाः शतशॊ विधवाः सत्रियः
 43 दवन्द्वारामेषु भूतेषु गच्छन्त्य एकैकशॊ नराः
     इदम अन्यत परं पश्य मात्रमॊहं करिष्यसि
 44 तयज धर्मम अधर्मं च उभे सत्यानृते तयज
     उभे सत्यानृते तयक्त्वा येन तयजसि तं तयज
 45 एतत ते परमं गुह्यम आख्यातम ऋषिसत्तम
     येन देवाः परित्यज्य मर्त्यलॊकं दिवं गताः
 46 [भी]
     नारदस्य वचः शरुत्वा शुकः परमबुद्धिमान
     संचिन्त्य मनसा धीरॊ निश्चयं नाध्यगच्छत
 47 पुत्रदारैर महान कलेशॊ विद्याम्नाये महाञ शरमः
     किं नु सयाच छाश्वतं सथानम अल्पक्लेशं महॊदरम
 48 ततॊ मुहूर्तं संचिन्त्य निश्चितां गतिम आत्मनः
     परावपज्ञॊ धर्मस्य परां नैःश्रेयसीं गतिम
 49 कथं तव अहम असंक्लिष्टॊ गच्छेयं परमां गतिम
     नावर्तेयं यथा भूयॊ यॊनिसंसारसागरे
 50 परं भावं हि काङ्क्षामि यत्र नावर्तते पुनः
     सर्वसङ्गान परित्यज्य निश्चितां मनसॊ गतिम
 51 तत्र यास्यामि यत्रात्मा शमं मे ऽधिगमिष्यति
     अक्षयश चाव्ययश चैव यत्र सथास्यामि शाश्वतः
 52 न तु यॊगम ऋते शक्या पराप्तुं सा परमा गतिः
     अवबन्धॊ हि मुक्तस्य कर्मभिर नॊपपद्यते
 53 तस्माद यॊगं समास्थाय तयक्त्वा गृहकलेवरम
     वायुभूतः परवेक्ष्यामि तेजॊराशिं दिवाकरम
 54 न हय एष कषयम आप्नॊति सॊमः सुरगणैर यथा
     कम्पितः पतते भूमिं पुनश चैवाधिरॊहति
     कषीयते हि सदा सॊमः पुनश चैवाभिपूर्यते
 55 रविस तु संतापयति लॊकान रश्मिभिर उल्बनैः
     सर्वतस तेज आदत्ते नित्यम अक्षय मन्दलः
 56 अतॊ मे रॊचते गन्तुम आदित्यं दीप्ततेजसम
     अत्र वत्स्यामि दुर्धर्षॊ निःसङ्गेनान्तरात्मना
 57 सूर्यस्य सदने चाहं निक्षिप्येदं कलेवरम
     ऋषिभिः सह यास्यामि सौरं तेजॊ ऽतिदुःसहम
 58 आपृच्छामि नगान नागान गिरीन उर्वीं दिशॊ दिवम
     देवदानवगन्धर्वान पिशाचॊरगराक्षसान
 59 लॊकेषु सर्वभूतानि परवेक्ष्यामि न संशयः
     पश्यन्तु यॊगवीर्यं मे सर्वे देवाः सहर्षिभिः
 60 अथानुज्ञाप्य तम ऋषिं नारदं लॊकविश्रुतम
     तस्माद अनुज्ञां संप्राप्य जगाम पितरं परति
 61 सॊ ऽभिवाद्य महात्मानम ऋषिं दवैपायनं मुनिम
     शुकः परदक्षिणीकृत्य कृष्णम आपृष्टवान मुनिः
 62 शरुत्वा ऋषिस तद वचनं शुकस्य; परीतॊ महात्मा पुनर आह चैनम
     भॊ भॊः पुत्र सथीयतां तावद अद्य; यावच चक्षुः परीणयामि तवदर्थम
 63 निरपेक्षः शुकॊ भूत्वा निःस्नेहॊ मुक्तबन्धनः
     मॊक्षम एवानुसंचिन्त्य गमनाय मनॊ दधे
     पितरं संपरित्यज्य जगाम दविजसत्तमः
  1 [nārada]
      sukhaduḥkhaviparyāso yadā samupapadyate
      nainaṃ prajñā sunītaṃ vā trāyate nāpi pauruṣam
  2 svabhāvād yatnam ātiṣṭhed yatnavān nāvasīdati
      jarāmaraṇarogebhyaḥ priyam ātmānam uddharet
  3 rujanti hi śarīrāṇi rogāḥ śārīra mānasāḥ
      sāyakā iva tīkṣṇāgrāḥ prayuktā dṛdha dhanvibhiḥ
  4 vyādhitasya vivitsābhis trasyato jīvitaiṣiṇaḥ
      avaśasya vināśāya śarīram apakṛṣyate
  5 sravanti na nivartante srotāṃsi saritām iva
      āyur ādāya martyānāṃ rātryahāni punaḥ punaḥ
  6 vyatyayo hy ayam atyantaṃ pakṣayoḥ śuklakṛṣṇayoḥ
      jātaṃ martyaṃ jarayati nimeṣaṃ nāvatiṣṭhate
  7 sukhaduḥkhāni bhūtānām ajaro jarayann asau
      ādityo hy astam abhyeti punaḥ punar udeti ca
  8 adṛṣṭapūrvān ādāya bhāvān apariśaṅkitān
      iṣṭāniṣṭān manuṣyāṇām astaṃ gacchanti rātrayaḥ
  9 yo yam icched yathākāmaṃ kāmānāṃ tat tad āpnuyāt
      yadi syān na parādhīnaṃ puruṣasya kriyāphalam
  10 saṃyatāś ca hi dakṣāś ca matimantaś ca mānavāḥ
     dṛśyate niṣphalāḥ santaḥ prahīnāś ca svakarmabhiḥ
 11 apare bāliśāḥ santo nirguṇāḥ puruṣādhamāḥ
     āśīrbhir apy asaṃyuktā dṛśyante sarvakāminaḥ
 12 bhūtānām aparaḥ kaś cid dhiṃsāyāṃ satatotthitaḥ
     vañcanāyāṃ ca lokasya sa sukheṣv eva jīryate
 13 aceṣṭamānam āsīnaṃ śrīḥ kaṃ cid upatiṣṭhati
     kaś cit karmānusṛtyānyo na prāpyam adhigacchati
 14 aparādhaṃ samācakṣva puruṣasya svabhāvataḥ
     śukram anyatra saṃbhūtaṃ punar anyatra gacchati
 15 tasya yonau prasaktasya garbho bhavati vā na vā
     āmrapuṣpopamā yasya nivṛttir upalabhyate
 16 keṣāṃ cit putra kāmānām anusaṃtānam icchatām
     siddhau prayatamānānāṃ naivāndam upajāyate
 17 garbhāc codvijamānānāṃ kruddhād āśīviṣād iva
     āyuṣmāñ jāyate putraḥ kathaṃ pretaḥ pitaiva saḥ
 18 devān iṣṭvā tapas taptvā kṛpaṇaiḥ putragṛddhibhiḥ
     daśa māsān paridhṛtā jāyante kulapāṃsanāḥ
 19 apare dhanadhānyāni bhogāṃś ca pitṛsaṃcitān
     vipulān abhijāyante labdhās tair eva maṅgalaiḥ
 20 anyonyaṃ samabhipretya maithunasya samāgame
     upadrava ivāviṣṭo yoniṃ garbhaḥ prapadyate
 21 śīrṇaṃ paraśarīreṇa nicchavīkaṃ śarīriṇam
     prānināṃ prāṇa saṃrodhe māṃsaśleṣma viceṣṭitam
 22 nirdagdhaṃ paradehena paradehaṃ calācalam
     vinaśyantaṃ vināśānte nāvi nāvam ivāhitam
 23 saṃgatyā jathare nyastaṃ reto bindum acetanam
     kena yatnena jīvantaṃ garbhaṃ tvam iha paśyasi
 24 annapānāni jīryante yatra bhakṣāś ca bhakṣitāḥ
     tasminn evodare garbhaḥ kiṃ nānnam iva jīryate
 25 garbhamūtra purīsānāṃ svabhāvaniyatā gatiḥ
     dhāraṇe vā visarge vā na kartur vidyate vaśaḥ
 26 sravanti hy udarād garbhā jāyamānās tathāpare
     āgamena sahānyeṣāṃ vināśa upapadyate
 27 etasmād yonisaṃbandhād yo jīvan parimucyate
     prajāṃ ca labhate kāṃ cit punar dvandveṣu majjati
 28 śatasya saha jātasya saptamīṃ daśamīṃ daśām
     prāpnuvanti tataḥ pañca na bhavanti śatāyuṣaḥ
 29 nābhyutthāne manuṣyāṇāṃ yogāḥ syur nātra saṃśayaḥ
     vyādhibhiś ca vimathyante vyālaiḥ kṣudramṛgā iva
 30 vyādhibhir bhakṣyamāṇānāṃ tyajatāṃ vipulaṃ dhanam
     vedanāṃ nāpakarṣanti yatamānāś cikitsakāḥ
 31 te cāpi nipunā vaidyāḥ kuśalāḥ saṃbhṛtauṣadhāḥ
     vyādhibhiḥ parikṛṣyante mṛgā vyādhair ivārditāḥ
 32 te pibantaḥ kasāyāṃś ca sarpīṃsi vividhāni ca
     dṛśyante jarayā bhagnā nāgā nāgair ivottamaiḥ
 33 ke vā bhuvi cikitsante rogārtān mṛgapakṣiṇaḥ
     śvāpadāni daridrāṃś ca prāyo nārtā bhavanti te
 34 ghorān api durādharṣān nṛpatīn ugratejasaḥ
     ākramya roga ādatte paśūn paśupaco yathā
 35 iti lokam anākrandaṃ mohaśokapariplutam
     srotasā sahasā kṣiptaṃ kriyamāṇaṃ balīyasā
 36 na dhanena na rājyena nogreṇa tapasā tathā
     svabhāvā vyativartante ye niyuktāḥ śarīriṣu
 37 na mriyeran na jīryeran sarve syuḥ sarvakāmikāḥ
     nāpriyaṃ pratipaśyeyur utthānasya phalaṃ prati
 38 upary upari lokasya sarvo bhavitum icchati
     yatate ca yathāśakti na ca tad vartate tathā
 39 aiśvaryamadamattāṃś ca mattān madya madena ca
     apramattāḥ śaṭhāḥ krūrā vikrāntāḥ paryupāsate
 40 kleśāḥ pratinivartante keṣāṃ cid asamīkṣitāḥ
     svaṃ svaṃ ca punar anyeṣāṃ na kiṃ cid abhigamyate
 41 mahac ca phalavaiṣamyaṃ dṛśyate karma saṃdhiṣu
     vahanti śibikām anye yānty anye śibikā gatāḥ
 42 sarveṣām ṛddhikāmānām anye rathapuraḥsarāḥ
     manujāś ca śatastrīkāḥ śataśo vidhavāḥ striyaḥ
 43 dvandvārāmeṣu bhūteṣu gacchanty ekaikaśo narāḥ
     idam anyat paraṃ paśya mātramohaṃ kariṣyasi
 44 tyaja dharmam adharmaṃ ca ubhe satyānṛte tyaja
     ubhe satyānṛte tyaktvā yena tyajasi taṃ tyaja
 45 etat te paramaṃ guhyam ākhyātam ṛṣisattama
     yena devāḥ parityajya martyalokaṃ divaṃ gatāḥ
 46 [bhī]
     nāradasya vacaḥ śrutvā śukaḥ paramabuddhimān
     saṃcintya manasā dhīro niścayaṃ nādhyagacchata
 47 putradārair mahān kleśo vidyāmnāye mahāñ śramaḥ
     kiṃ nu syāc chāśvataṃ sthānam alpakleśaṃ mahodaram
 48 tato muhūrtaṃ saṃcintya niścitāṃ gatim ātmanaḥ
     parāvapajño dharmasya parāṃ naiḥśreyasīṃ gatim
 49 kathaṃ tv aham asaṃkliṣṭo gaccheyaṃ paramāṃ gatim
     nāvarteyaṃ yathā bhūyo yonisaṃsārasāgare
 50 paraṃ bhāvaṃ hi kāṅkṣāmi yatra nāvartate punaḥ
     sarvasaṅgān parityajya niścitāṃ manaso gatim
 51 tatra yāsyāmi yatrātmā śamaṃ me 'dhigamiṣyati
     akṣayaś cāvyayaś caiva yatra sthāsyāmi śāśvataḥ
 52 na tu yogam ṛte śakyā prāptuṃ sā paramā gatiḥ
     avabandho hi muktasya karmabhir nopapadyate
 53 tasmād yogaṃ samāsthāya tyaktvā gṛhakalevaram
     vāyubhūtaḥ pravekṣyāmi tejorāśiṃ divākaram
 54 na hy eṣa kṣayam āpnoti somaḥ suragaṇair yathā
     kampitaḥ patate bhūmiṃ punaś caivādhirohati
     kṣīyate hi sadā somaḥ punaś caivābhipūryate
 55 ravis tu saṃtāpayati lokān raśmibhir ulbanaiḥ
     sarvatas teja ādatte nityam akṣaya mandalaḥ
 56 ato me rocate gantum ādityaṃ dīptatejasam
     atra vatsyāmi durdharṣo niḥsaṅgenāntarātmanā
 57 sūryasya sadane cāhaṃ nikṣipyedaṃ kalevaram
     ṛṣibhiḥ saha yāsyāmi sauraṃ tejo 'tiduḥsaham
 58 āpṛcchāmi nagān nāgān girīn urvīṃ diśo divam
     devadānavagandharvān piśācoragarākṣasān
 59 lokeṣu sarvabhūtāni pravekṣyāmi na saṃśayaḥ
     paśyantu yogavīryaṃ me sarve devāḥ saharṣibhiḥ
 60 athānujñāpya tam ṛṣiṃ nāradaṃ lokaviśrutam
     tasmād anujñāṃ saṃprāpya jagāma pitaraṃ prati
 61 so 'bhivādya mahātmānam ṛṣiṃ dvaipāyanaṃ munim
     śukaḥ pradakṣiṇīkṛtya kṛṣṇam āpṛṣṭavān muniḥ
 62 śrutvā ṛṣis tad vacanaṃ śukasya; prīto mahātmā punar āha cainam
     bho bhoḥ putra sthīyatāṃ tāvad adya; yāvac cakṣuḥ prīṇayāmi tvadartham
 63 nirapekṣaḥ śuko bhūtvā niḥsneho muktabandhanaḥ
     mokṣam evānusaṃcintya gamanāya mano dadhe
     pitaraṃ saṃparityajya jagāma dvijasattamaḥ


Next: Chapter 319