Sacred Texts  Hinduism  Mahabharata  Index  Book 12 Index  Previous  Next 

Book 12 in English

The Mahabharata in Sanskrit

Book 12
Chapter 315

  1 [भी]
      एतच छरुत्वा गुरॊर वाक्यं वयास शिष्या महौजसः
      अन्यॊन्यं हृष्टमनसः परिषस्वजिरे तदा
  2 उक्ताः समॊ यद भगवता तदात्वायति संहितम
      तन नॊ मनसि संरूढं करिष्यामस तथा च तत
  3 अन्यॊन्यं च सभाज्यैवं सुप्रीतमनसः पुनः
      विज्ञापयन्ति सम गुरुं पुनर वाक्यविशारदाः
  4 शैलाद अस्मान महीं गन्तुं काङ्क्षितं नॊ महामुनौ
      वेदान अनेकधा कर्तुं यदि ते रुचितं विभॊ
  5 शिष्याणां वचनं शरुत्वा पराशर सुतः परभुः
      परत्युवाच ततॊ वाक्यं धर्मार्थसहितं हितम
  6 कषितिं वा देवलॊकं वा गम्यतां यदि रॊचते
      अप्रमादश च वः कार्यॊ बरह्म हि परचुरछलम
  7 ते ऽनुज्ञातास ततः सर्वे गुरुणा सत्यवादिना
      जग्मुः परदक्षिणं कृत्वा वयासं मूर्ध्नाभिवाद्य च
  8 अवतीर्य महीं ते ऽथ चातुर्हॊत्रम अकल्पयन
      संयाजयन्तॊ विप्रांश च राजन्यांश च विशस तथा
  9 पूज्यमाना दविजैर नित्यं मॊदमाना गृहे रताः
      याजनाध्यापन रताः शरीमन्तॊ लॊकविश्रुताः
  10 अवतीर्णेषु शिष्येषु वयासः पुत्रसहायवान
     तूस्नीं धयानपरॊ धीमान एकान्ते समुपाविशत
 11 तं ददर्शाश्रमपदे नारदः सुमहातपः
     अथैनम अब्रवीत काले मधुराक्षरया गिरा
 12 भॊ भॊ महर्षे वासिष्ठ बरह्मघॊषॊ न वर्तते
     एकॊ धयानपरस तूस्नीं किम आस्से चिन्तयन्न इव
 13 बरह्मघॊषैर विरहितः पर्वतॊ ऽयं न शॊभते
     रजसा तमसा चैव सॊमः सॊपप्लवॊ यथा
 14 न भराजते यथा पूर्वं निषादानाम इवालयः
     देवर्षिगणजुष्टॊ ऽपि वेदध्वनिनिराकृतः
 15 ऋषयश च हि देवाश च गन्धर्वाश च महौजसः
     विमुक्ता बरह्मघॊषेण न भराजन्ते यथा पुरा
 16 नारदस्य वचः शरुत्वा कृष्णद्वैपायनॊ ऽबरवीत
     महर्षे यत तवया परॊक्तं वेदवादविचक्षण
 17 एतन मनॊ ऽनुकूलं मे भवान अर्हति भासितुम
     सर्वज्ञः सर्वदर्शी च सर्वत्र च कुतूहली
 18 तरिषु लॊकेषु यद्वृत्तं सर्वं तव मते सथितम
     तद आज्ञापय विप्रर्षे बरूहि किं करवाणि ते
 19 यन मया समनुष्ठेयं बरह्मर्षे तद उदाहर
     वियुक्तस्येह शिष्यैर मे नातिहृष्टम इदं मनः
 20 [नारद]
     अनाम्नाय मला वेदा बराह्मणस्याव्रतं मलम
     मलं पृथिव्या वाहीकाः सत्रीणां कौतूहलं मलम
 21 अधीयतां भवान वेदान सार्धं पुत्रेण धीमता
     विधुन्वन बरह्मघॊषेण रक्षॊभयकृतं तमः
 22 [भी]
     नारदस्य वचः शरुत्वा वयासः परमधर्मवित
     तथेत्य उवाच संहृष्टॊ वेदाभ्यासे दृध वरतः
 23 शुकेन सह पुत्रेण वेदाभ्यासम अथाकरॊत
     सवरेणॊच्चैः स शैक्षेण लॊकान आपूरयन्न इव
 24 तयॊर अभ्यसतॊर एवं नानाधर्मप्रवादिनॊः
     वातॊ ऽतिमात्रं परववौ समुद्रानिल वेजितः
 25 ततॊ ऽनध्याय इति तं वयासः पुत्रम अवारयत
     शुकॊ वारित मात्रस तु कौतूहलसमन्वितः
 26 अपृच्छत पितरं बरह्मन कुतॊ वायुर अभूद अयम
     आख्यातुम अर्हति भवान वायॊः सर्वं विचेष्टितम
 27 शुकस्यैतद वचः शरुत्वा वयासः परमविस्मितः
     अनध्याय निमित्ते ऽसमिन्न इदं वचनम अब्रवीत
 28 दिव्यं ते चक्षुर उत्पन्नं सवस्थं ते निर्मलं मनः
     तमसा रजसा चापि तयक्तः सत्त्वे वयवस्थितः
 29 आदर्शे सवाम इव छायां पश्यस्य आत्मानम आत्मना
     नयस्यात्मनि सवयं वेदान बुद्ध्या समनुचिन्तय
 30 देव यानचरॊ विष्णॊः पितृयानश च तामसः
     दवाव एतौ परेत्य पन्थानौ दिवं चाधश च गच्छतः
 31 पृथिव्याम अन्तरिक्षे च यत्र संवान्ति वायवः
     सप्तैते वायुमार्गा वै तान निबॊधानुपूर्वशः
 32 तत्र देवगणाः साध्याः समभूवन महाबलाः
     तेषाम अप्य अभवत पुत्रः समानॊ नाम दुर्जयः
 33 उदानस तस्य पुत्रॊ ऽभूद वयानस तस्याभवत सुतः
     अपानश च ततॊ जञेयः पराणश चापि ततः परम
 34 अनपत्यॊ ऽभवत परानॊ दुर्धर्षः शत्रुतापनः
     पृथक कर्माणि तेषां तु परवक्ष्यामि यथातथम
 35 परानिनां सर्वतॊ वायुश चेष्टा वर्तयते पृथक
     पराणनाच चैव भूतानां पराण इत्य अभिधीयते
 36 परेरयत्य अभ्रसंघातान धूमजांश चॊस्मजांश च यः
     परथमः परथमे मार्गे परवहॊ नाम सॊ ऽनिलः
 37 अम्बरे सनेहम अभ्रेभ्यस तदिद भयश चॊत्तमद्युतिः
     आवहॊ नाम संवाति दवितीयः शवसनॊ नदन
 38 उदयं जयॊतिषां शश्वत सॊमादीनां करॊति यः
     अन्तर्देहेषु चॊदानं यं वदन्ति महर्षयः
 39 यश चतुर्भ्यः समुद्रेभ्यॊ वायुर धारयते जलम
     उद्धृत्याददते चापॊ जीमूतेभ्यॊ ऽमबरे ऽनिलः
 40 यॊ ऽदभिः संयॊज्य जीमूतान पर्जन्याय परयच्छति
     उद्वहॊ नाम वर्षिष्ठस तरितीयः स सदागतिः
 41 समुह्यमाना बहुधा येन नीलाः पृथग घनाः
     वर्षमॊक्षकृतारम्भास ते भवन्ति घनाघनाः
 42 संहता येन चाविद्धा भवन्ति नदतां नदाः
     रक्षणार्थाय संभूता मेघत्वम उपयान्ति च
 43 यॊ ऽसौ वहति देवानां विमानानि विहायसा
     चतुर्थः संवहॊ नाम वायुः स गिरिमर्दनः
 44 येन वेगवता रुग्णा रूक्षेणारुजता रसान
     वायुना विहिता मेघा न भवन्ति बलाहकाः
 45 दारुणॊत्पात संचारॊ नभसः सतनयित्नुमान
     पञ्चमः स महावेगॊ विवहॊ नाम मारुतः
 46 यस्मिन पारिप्लवे दिव्या वहन्त्य आपॊ विहायसा
     पुण्यं चाकाशगङ्गायास तॊयं विष्टभ्य तिष्ठति
 47 दूरात परतिहतॊ यस्मिन्न एकरश्मिर दिवाकरम
     यॊनिर अंशुसहस्रस्य येन भाति वसुंधरा
 48 यस्माद आप्यायते सॊमॊ निधिर दिव्यॊ ऽमृतस्य च
     सस्थः परिवहॊ नाम स वायुर जवतां वरः
 49 सर्वप्राण भृतां पराणान यॊ ऽनतकाले निरस्यति
     यस्य वर्त्मानुवर्तेते मृत्युवैवस्वताव उभौ
 50 सम्यग अन्वीक्षतां बुद्ध्या शान्तयाध्यात्म नित्यया
     धयानाभ्यासाभिरामाणां यॊ ऽमृतत्वाय कल्पते
 51 यं समासाद्य वेगेन दिशाम अन्तं परपेदिरे
     दक्षस्य दश पुत्राणां सहस्राणि परजापतेः
 52 येन सृष्टः पराभूतॊ यात्य एव न निवर्तते
     परावहॊ नाम परॊ वायुः स दुरतिक्रमः
 53 एवम एते ऽदितेः पुत्रा मारुताः परमाद्भुताः
     अनारमन्तः संवान्ति सर्वगाः सर्वधारिणः
 54 एतत तु महद आश्वर्यं यद अयं पर्वतॊत्तमः
     कम्पितः सहसा तेन वायुनाभिप्रवायता
 55 विष्णॊर निःश्वासवातॊ ऽयं यदा वेगसमीरितः
     सहसॊदीर्यते तात जगत परव्यथते तदा
 56 तस्माद बरह्मविदॊ बरह्म नाधीयन्ते ऽतिवायति
     वायॊर वायुभयं हय उक्तं बरह्म तत पीडितं भवेत
 57 एतावद उक्त्वा वचनं पराशर सुतः परभुः
     उक्त्वा पुत्रम अधीस्वेति वयॊम गङ्गाम अयात तदा
  1 [bhī]
      etac chrutvā guror vākyaṃ vyāsa śiṣyā mahaujasaḥ
      anyonyaṃ hṛṣṭamanasaḥ pariṣasvajire tadā
  2 uktāḥ smo yad bhagavatā tadātvāyati saṃhitam
      tan no manasi saṃrūḍhaṃ kariṣyāmas tathā ca tat
  3 anyonyaṃ ca sabhājyaivaṃ suprītamanasaḥ punaḥ
      vijñāpayanti sma guruṃ punar vākyaviśāradāḥ
  4 śailād asmān mahīṃ gantuṃ kāṅkṣitaṃ no mahāmunau
      vedān anekadhā kartuṃ yadi te rucitaṃ vibho
  5 śiṣyāṇāṃ vacanaṃ śrutvā parāśara sutaḥ prabhuḥ
      pratyuvāca tato vākyaṃ dharmārthasahitaṃ hitam
  6 kṣitiṃ vā devalokaṃ vā gamyatāṃ yadi rocate
      apramādaś ca vaḥ kāryo brahma hi pracurachalam
  7 te 'nujñātās tataḥ sarve guruṇā satyavādinā
      jagmuḥ pradakṣiṇaṃ kṛtvā vyāsaṃ mūrdhnābhivādya ca
  8 avatīrya mahīṃ te 'tha cāturhotram akalpayan
      saṃyājayanto viprāṃś ca rājanyāṃś ca viśas tathā
  9 pūjyamānā dvijair nityaṃ modamānā gṛhe ratāḥ
      yājanādhyāpana ratāḥ śrīmanto lokaviśrutāḥ
  10 avatīrṇeṣu śiṣyeṣu vyāsaḥ putrasahāyavān
     tūsnīṃ dhyānaparo dhīmān ekānte samupāviśat
 11 taṃ dadarśāśramapade nāradaḥ sumahātapaḥ
     athainam abravīt kāle madhurākṣarayā girā
 12 bho bho maharṣe vāsiṣṭha brahmaghoṣo na vartate
     eko dhyānaparas tūsnīṃ kim āsse cintayann iva
 13 brahmaghoṣair virahitaḥ parvato 'yaṃ na śobhate
     rajasā tamasā caiva somaḥ sopaplavo yathā
 14 na bhrājate yathā pūrvaṃ niṣādānām ivālayaḥ
     devarṣigaṇajuṣṭo 'pi vedadhvaninirākṛtaḥ
 15 ṛṣayaś ca hi devāś ca gandharvāś ca mahaujasaḥ
     vimuktā brahmaghoṣeṇa na bhrājante yathā purā
 16 nāradasya vacaḥ śrutvā kṛṣṇadvaipāyano 'bravīt
     maharṣe yat tvayā proktaṃ vedavādavicakṣaṇa
 17 etan mano 'nukūlaṃ me bhavān arhati bhāsitum
     sarvajñaḥ sarvadarśī ca sarvatra ca kutūhalī
 18 triṣu lokeṣu yadvṛttaṃ sarvaṃ tava mate sthitam
     tad ājñāpaya viprarṣe brūhi kiṃ karavāṇi te
 19 yan mayā samanuṣṭheyaṃ brahmarṣe tad udāhara
     viyuktasyeha śiṣyair me nātihṛṣṭam idaṃ manaḥ
 20 [nārada]
     anāmnāya malā vedā brāhmaṇasyāvrataṃ malam
     malaṃ pṛthivyā vāhīkāḥ strīṇāṃ kautūhalaṃ malam
 21 adhīyatāṃ bhavān vedān sārdhaṃ putreṇa dhīmatā
     vidhunvan brahmaghoṣeṇa rakṣobhayakṛtaṃ tamaḥ
 22 [bhī]
     nāradasya vacaḥ śrutvā vyāsaḥ paramadharmavit
     tathety uvāca saṃhṛṣṭo vedābhyāse dṛdha vrataḥ
 23 śukena saha putreṇa vedābhyāsam athākarot
     svareṇoccaiḥ sa śaikṣeṇa lokān āpūrayann iva
 24 tayor abhyasator evaṃ nānādharmapravādinoḥ
     vāto 'timātraṃ pravavau samudrānila vejitaḥ
 25 tato 'nadhyāya iti taṃ vyāsaḥ putram avārayat
     śuko vārita mātras tu kautūhalasamanvitaḥ
 26 apṛcchat pitaraṃ brahman kuto vāyur abhūd ayam
     ākhyātum arhati bhavān vāyoḥ sarvaṃ viceṣṭitam
 27 śukasyaitad vacaḥ śrutvā vyāsaḥ paramavismitaḥ
     anadhyāya nimitte 'sminn idaṃ vacanam abravīt
 28 divyaṃ te cakṣur utpannaṃ svasthaṃ te nirmalaṃ manaḥ
     tamasā rajasā cāpi tyaktaḥ sattve vyavasthitaḥ
 29 ādarśe svām iva chāyāṃ paśyasy ātmānam ātmanā
     nyasyātmani svayaṃ vedān buddhyā samanucintaya
 30 deva yānacaro viṣṇoḥ pitṛyānaś ca tāmasaḥ
     dvāv etau pretya panthānau divaṃ cādhaś ca gacchataḥ
 31 pṛthivyām antarikṣe ca yatra saṃvānti vāyavaḥ
     saptaite vāyumārgā vai tān nibodhānupūrvaśaḥ
 32 tatra devagaṇāḥ sādhyāḥ samabhūvan mahābalāḥ
     teṣām apy abhavat putraḥ samāno nāma durjayaḥ
 33 udānas tasya putro 'bhūd vyānas tasyābhavat sutaḥ
     apānaś ca tato jñeyaḥ prāṇaś cāpi tataḥ param
 34 anapatyo 'bhavat prāno durdharṣaḥ śatrutāpanaḥ
     pṛthak karmāṇi teṣāṃ tu pravakṣyāmi yathātatham
 35 prānināṃ sarvato vāyuś ceṣṭā vartayate pṛthak
     prāṇanāc caiva bhūtānāṃ prāṇa ity abhidhīyate
 36 prerayaty abhrasaṃghātān dhūmajāṃś cosmajāṃś ca yaḥ
     prathamaḥ prathame mārge pravaho nāma so 'nilaḥ
 37 ambare sneham abhrebhyas tadid bhyaś cottamadyutiḥ
     āvaho nāma saṃvāti dvitīyaḥ śvasano nadan
 38 udayaṃ jyotiṣāṃ śaśvat somādīnāṃ karoti yaḥ
     antardeheṣu codānaṃ yaṃ vadanti maharṣayaḥ
 39 yaś caturbhyaḥ samudrebhyo vāyur dhārayate jalam
     uddhṛtyādadate cāpo jīmūtebhyo 'mbare 'nilaḥ
 40 yo 'dbhiḥ saṃyojya jīmūtān parjanyāya prayacchati
     udvaho nāma varṣiṣṭhas tritīyaḥ sa sadāgatiḥ
 41 samuhyamānā bahudhā yena nīlāḥ pṛthag ghanāḥ
     varṣamokṣakṛtārambhās te bhavanti ghanāghanāḥ
 42 saṃhatā yena cāviddhā bhavanti nadatāṃ nadāḥ
     rakṣaṇārthāya saṃbhūtā meghatvam upayānti ca
 43 yo 'sau vahati devānāṃ vimānāni vihāyasā
     caturthaḥ saṃvaho nāma vāyuḥ sa girimardanaḥ
 44 yena vegavatā rugṇā rūkṣeṇārujatā rasān
     vāyunā vihitā meghā na bhavanti balāhakāḥ
 45 dāruṇotpāta saṃcāro nabhasaḥ stanayitnumān
     pañcamaḥ sa mahāvego vivaho nāma mārutaḥ
 46 yasmin pāriplave divyā vahanty āpo vihāyasā
     puṇyaṃ cākāśagaṅgāyās toyaṃ viṣṭabhya tiṣṭhati
 47 dūrāt pratihato yasminn ekaraśmir divākaram
     yonir aṃśusahasrasya yena bhāti vasuṃdharā
 48 yasmād āpyāyate somo nidhir divyo 'mṛtasya ca
     sasthaḥ parivaho nāma sa vāyur javatāṃ varaḥ
 49 sarvaprāṇa bhṛtāṃ prāṇān yo 'ntakāle nirasyati
     yasya vartmānuvartete mṛtyuvaivasvatāv ubhau
 50 samyag anvīkṣatāṃ buddhyā śāntayādhyātma nityayā
     dhyānābhyāsābhirāmāṇāṃ yo 'mṛtatvāya kalpate
 51 yaṃ samāsādya vegena diśām antaṃ prapedire
     dakṣasya daśa putrāṇāṃ sahasrāṇi prajāpateḥ
 52 yena sṛṣṭaḥ parābhūto yāty eva na nivartate
     parāvaho nāma paro vāyuḥ sa duratikramaḥ
 53 evam ete 'diteḥ putrā mārutāḥ paramādbhutāḥ
     anāramantaḥ saṃvānti sarvagāḥ sarvadhāriṇaḥ
 54 etat tu mahad āśvaryaṃ yad ayaṃ parvatottamaḥ
     kampitaḥ sahasā tena vāyunābhipravāyatā
 55 viṣṇor niḥśvāsavāto 'yaṃ yadā vegasamīritaḥ
     sahasodīryate tāta jagat pravyathate tadā
 56 tasmād brahmavido brahma nādhīyante 'tivāyati
     vāyor vāyubhayaṃ hy uktaṃ brahma tat pīḍitaṃ bhavet
 57 etāvad uktvā vacanaṃ parāśara sutaḥ prabhuḥ
     uktvā putram adhīsveti vyoma gaṅgām ayāt tadā


Next: Chapter 316