Sacred Texts  Hinduism  Mahabharata  Index  Book 12 Index  Previous  Next 

Book 12 in English

The Mahabharata in Sanskrit

Book 12
Chapter 311

  1 [भी]
      स लब्ध्वा परमं देवाद वरं सत्यवती सुतः
      अरणीं तव अथ संगृह्य ममन्थाग्निचिकीर्षया
  2 अथ रूपं परं राजन बिभ्रतीं सवेन तेजसा
      घृताचीं नामाप्सरसम अपश्यद भगवान ऋषिः
  3 ऋषिर अप्सरसं दृष्ट्वा सहसा काममॊहितः
      अभवद भगवान वयासॊ वने तस्मिन युधिष्ठिर
  4 सा च कृत्वा तदा वयासं कामसंविग्नमानसम
      शुकी भूत्वा महाराज घृताची समुपागमत
  5 स ताम अप्सरसं दृष्ट्वा रूपेणान्येन संवृताम
      शरीरजेनानुगतः सर्वगात्रातिगेन ह
  6 स तु धैर्येण महता निगृह्णन हृच्छयं मुनिः
      न शशाक नियन्तुं तद वयासः परविसृतं मनः
      भावित्वाच चैव भावस्य घृताच्या वपुषा हृतः
  7 यत्नान नियच्छतॊ यस्य मुनेर अगि चिकीर्षया
      अरण्याम एव सहसा तस्य शुक्रम अवापतत
  8 सॊ ऽविशङ्केन मनसा तथैव दविजसत्तमः
      अरणीं ममन्थ बरह्मर्षिस तस्यां जज्ञे शुकॊ नृप
  9 शुक्रे निर्मथ्यमाने तु शुकॊ जज्ञे महातपः
      परमर्षिर महायॊगिय अरणी गर्भसंभवः
  10 यथाध्वरे समिद्धॊ ऽगनिर बाति हव्यम उपात्तवान
     तथारूपः शुकॊ जज्ञे परज्वलन्न इव तेजसा
 11 बिभ्रत पितुश च कौरव्य रूपवर्णम अनुत्तमम
     बभौ तदा भावितात्मा विधूमॊ ऽगनिर इव जवलन
 12 तं गङ्गा सरितां शरेष्ठा मेरुपृष्ठे जनेश्वर
     सवरूपिणी तदाभ्येत्य सनापयाम आस वारिणा
 13 अन्तरिक्षाच च कौरव्य दन्दः कृष्णाजिनं च ह
     पपात भुवि राजेन्द्र शुकस्यार्थे महात्मनः
 14 जेहीयन्ते सम गन्धर्वा ननृतुश चाप्सरॊगणाः
     देवदुन्दुभयश चैव परावाद्यन्त महास्वनाः
 15 विश्वावसुश च गन्धर्वस तथा तुम्बुरु नारदौ
     हाहा हूहू च गन्धर्वौ तुष्टुवुः शुकसंभवम
 16 तत्र शक्र पुरॊगाश च लॊकपालाः समागताः
     देवा देवर्षयश चैव तथा बरह्मर्षयॊ ऽपि च
 17 दिव्यानि सर्वपुष्पानि परववर्षात्र मारुतः
     जङ्गमं सथावरं चैव परहृष्टम अभवज जगत
 18 तं महात्मा सवयं परीत्या देव्या सह महाद्युतिः
     जातमात्रं मुनेः पुत्रं विधिनॊपानयत तदा
 19 तस्य देवेश्वरः शक्रॊ दिव्यम अद्भुतदर्शनम
     ददौ कमन्दलुं परीत्या देव वासांसि चाभिभॊ
 20 हंसाश च शतपत्राश च सारसाश च सहस्रशः
     परदक्षिणम अवर्तन्त शुकाश चासश च भारत
 21 आरणेयस तथा दिव्यं पराप्य जन्म महाद्युतिः
     तत्रैवॊवास मेधावी वरतचारी समाहितः
 22 उत्पन्न मात्रं तं वेदाः सरहस्याः ससंग्रहाः
     उपतस्थुर महाराज यथास्य पितरं तथा
 23 बृहस्पतिं तु वव्रे स वेदवेदाङ्गभाष्यवित
     उपाध्यायं महाराज धर्मम एवानुचिन्तयन
 24 सॊ ऽधीत्य वेदान अखिलान सरहस्यान ससंग्रहान
     इतिहासं च कार्त्स्न्येन राजशास्त्राणि चाभिभॊ
 25 गुरवे दक्षिणां दत्त्वा समावृत्तॊ महामुनिः
     उग्रं तपः समारेभे बरह्मचारी समाहितः
 26 देवतानाम ऋषीणां च बाल्ये ऽपि स महातपः
     संमन्त्रणीयॊ मान्यश च जञानेन तपसा तथा
 27 न तव अस्य रमते बुद्धिर आश्रमेषु नराधिप
     तरिषु गार्हस्त्य मूलेषु मॊक्षधर्मानुदर्शिनः
  1 [bhī]
      sa labdhvā paramaṃ devād varaṃ satyavatī sutaḥ
      araṇīṃ tv atha saṃgṛhya mamanthāgnicikīrṣayā
  2 atha rūpaṃ paraṃ rājan bibhratīṃ svena tejasā
      ghṛtācīṃ nāmāpsarasam apaśyad bhagavān ṛṣiḥ
  3 ṛṣir apsarasaṃ dṛṣṭvā sahasā kāmamohitaḥ
      abhavad bhagavān vyāso vane tasmin yudhiṣṭhira
  4 sā ca kṛtvā tadā vyāsaṃ kāmasaṃvignamānasam
      śukī bhūtvā mahārāja ghṛtācī samupāgamat
  5 sa tām apsarasaṃ dṛṣṭvā rūpeṇānyena saṃvṛtām
      śarīrajenānugataḥ sarvagātrātigena ha
  6 sa tu dhairyeṇa mahatā nigṛhṇan hṛcchayaṃ muniḥ
      na śaśāka niyantuṃ tad vyāsaḥ pravisṛtaṃ manaḥ
      bhāvitvāc caiva bhāvasya ghṛtācyā vapuṣā hṛtaḥ
  7 yatnān niyacchato yasya muner agi cikīrṣayā
      araṇyām eva sahasā tasya śukram avāpatat
  8 so 'viśaṅkena manasā tathaiva dvijasattamaḥ
      araṇīṃ mamantha brahmarṣis tasyāṃ jajñe śuko nṛpa
  9 śukre nirmathyamāne tu śuko jajñe mahātapaḥ
      paramarṣir mahāyogiy araṇī garbhasaṃbhavaḥ
  10 yathādhvare samiddho 'gnir bāti havyam upāttavān
     tathārūpaḥ śuko jajñe prajvalann iva tejasā
 11 bibhrat pituś ca kauravya rūpavarṇam anuttamam
     babhau tadā bhāvitātmā vidhūmo 'gnir iva jvalan
 12 taṃ gaṅgā saritāṃ śreṣṭhā merupṛṣṭhe janeśvara
     svarūpiṇī tadābhyetya snāpayām āsa vāriṇā
 13 antarikṣāc ca kauravya dandaḥ kṛṣṇājinaṃ ca ha
     papāta bhuvi rājendra śukasyārthe mahātmanaḥ
 14 jehīyante sma gandharvā nanṛtuś cāpsarogaṇāḥ
     devadundubhayaś caiva prāvādyanta mahāsvanāḥ
 15 viśvāvasuś ca gandharvas tathā tumburu nāradau
     hāhā hūhū ca gandharvau tuṣṭuvuḥ śukasaṃbhavam
 16 tatra śakra purogāś ca lokapālāḥ samāgatāḥ
     devā devarṣayaś caiva tathā brahmarṣayo 'pi ca
 17 divyāni sarvapuṣpāni pravavarṣātra mārutaḥ
     jaṅgamaṃ sthāvaraṃ caiva prahṛṣṭam abhavaj jagat
 18 taṃ mahātmā svayaṃ prītyā devyā saha mahādyutiḥ
     jātamātraṃ muneḥ putraṃ vidhinopānayat tadā
 19 tasya deveśvaraḥ śakro divyam adbhutadarśanam
     dadau kamandaluṃ prītyā deva vāsāṃsi cābhibho
 20 haṃsāś ca śatapatrāś ca sārasāś ca sahasraśaḥ
     pradakṣiṇam avartanta śukāś cāsaś ca bhārata
 21 āraṇeyas tathā divyaṃ prāpya janma mahādyutiḥ
     tatraivovāsa medhāvī vratacārī samāhitaḥ
 22 utpanna mātraṃ taṃ vedāḥ sarahasyāḥ sasaṃgrahāḥ
     upatasthur mahārāja yathāsya pitaraṃ tathā
 23 bṛhaspatiṃ tu vavre sa vedavedāṅgabhāṣyavit
     upādhyāyaṃ mahārāja dharmam evānucintayan
 24 so 'dhītya vedān akhilān sarahasyān sasaṃgrahān
     itihāsaṃ ca kārtsnyena rājaśāstrāṇi cābhibho
 25 gurave dakṣiṇāṃ dattvā samāvṛtto mahāmuniḥ
     ugraṃ tapaḥ samārebhe brahmacārī samāhitaḥ
 26 devatānām ṛṣīṇāṃ ca bālye 'pi sa mahātapaḥ
     saṃmantraṇīyo mānyaś ca jñānena tapasā tathā
 27 na tv asya ramate buddhir āśrameṣu narādhipa
     triṣu gārhastya mūleṣu mokṣadharmānudarśinaḥ


Next: Chapter 312