Sacred Texts  Hinduism  Mahabharata  Index  Book 12 Index  Previous  Next 

Book 12 in English

The Mahabharata in Sanskrit

Book 12
Chapter 302

  1 [या]
      एते परधानस्य गुणास तरयः पुरुषसत्तम
      कृत्स्नस्य चैव जगतस तिष्ठन्त्य अनपगाः सदा
  2 शतधा सहस्रधा चैव तथा शतसहस्रधा
      कॊतिशश च करॊत्य एष परत्यगात्मानम आत्मना
  3 सात्त्विकस्यॊत्तमं सथानं राजसस्येह मध्यमम
      तामसस्याधमं सथानं पराहुर अध्यात्मचिन्तकाः
  4 केलवेनेह पुण्येन गतिम ऊर्ध्वाम अवाप्नुयात
      पुण्यपापेन अमानुष्यम अधर्मेणाप्य अधॊ गतिम
  5 दवन्द्वम एषां तरयाणां तु संनिपातं च तत्त्वतः
      सत्त्वस्य रजसश चैव तमसश च शृणुष्व मे
  6 सत्त्वस्य तु रजॊ दृष्टं रजसश च तमस तथा
      तमसश च तथा सत्त्वं सत्त्वस्याव्यक्तम एव च
  7 अव्यक्तसत्त्वसंयुक्तॊ देवलॊकम अवाप्नुयात
      रजः सत्त्वसमायुक्तॊ मनुष्येषूपपद्यते
  8 रजस तमॊ भयां संयुक्तस तिर्यग्यॊनिषु जायते
      रजस तामससत्त्वैश च युक्तॊ मानुष्यम आप्नुयात
  9 पुण्यपापवियुक्तानां सथानम आहुर मनीसिनाम
      शास्वतं चाव्ययं चैव अक्षरं चाभयं च यत
  10 जञानिनां संभवं शरेष्ठं सथानम अव्रणम अच्युतम
     अतीन्द्रियम अबीलं च जन्ममृत्युतमॊ नुदम
 11 अव्यक्तस्थं परं यत तत पृष्ठस ते ऽहं नराधिप
     स एष परकृतिष्ठॊ हि तस्थुर इत्य अभिधीयते
 12 अचेतनश चैष मतः परकृतिष्ठश च पार्थिव
     एतेनाधिष्ठितश चैव सृजते संहरत्य अपि
 13 [जनक]
     अनादिनिधनाव एताव उभाव एव महामुने
     अमूर्तिमन्ताव अचलाव अप्रकम्प्यौ च निर्व्रनौ
 14 अग्राह्याव ऋषिशार्दूल कथम एकॊ हय अचेतनः
     चेतनावांस तथा चैकः कषेत्रज्ञ इति भासितः
 15 तवं हि विप्रेन्द्र कार्त्स्न्येन मॊक्षधर्मम उपाससे
     साकल्यं मॊक्षधर्मस्य शरॊतुम इच्छामि तत्त्वतः
 16 अस्तित्वं केवलत्वं च विना भावं तथैव च
     तथैवॊत्क्रमण सथानं देहिनॊ ऽपि वियुज्यतः
 17 कालेन यद्धि पराप्नॊति सथानं तद बरूहि मे दविज
     सांख्यज्ञानं च तत्त्वेन पृथ यॊगं तथैव च
 18 अरिष्टानि च तत्त्वेन वक्तुम अर्हसि सत्तम
     विदितं सर्वम एतत ते पानाव आमलकं यथा
  1 [yā]
      ete pradhānasya guṇās trayaḥ puruṣasattama
      kṛtsnasya caiva jagatas tiṣṭhanty anapagāḥ sadā
  2 śatadhā sahasradhā caiva tathā śatasahasradhā
      kotiśaś ca karoty eṣa pratyagātmānam ātmanā
  3 sāttvikasyottamaṃ sthānaṃ rājasasyeha madhyamam
      tāmasasyādhamaṃ sthānaṃ prāhur adhyātmacintakāḥ
  4 kelaveneha puṇyena gatim ūrdhvām avāpnuyāt
      puṇyapāpen amānuṣyam adharmeṇāpy adho gatim
  5 dvandvam eṣāṃ trayāṇāṃ tu saṃnipātaṃ ca tattvataḥ
      sattvasya rajasaś caiva tamasaś ca śṛṇuṣva me
  6 sattvasya tu rajo dṛṣṭaṃ rajasaś ca tamas tathā
      tamasaś ca tathā sattvaṃ sattvasyāvyaktam eva ca
  7 avyaktasattvasaṃyukto devalokam avāpnuyāt
      rajaḥ sattvasamāyukto manuṣyeṣūpapadyate
  8 rajas tamo bhyāṃ saṃyuktas tiryagyoniṣu jāyate
      rajas tāmasasattvaiś ca yukto mānuṣyam āpnuyāt
  9 puṇyapāpaviyuktānāṃ sthānam āhur manīsinām
      śāsvataṃ cāvyayaṃ caiva akṣaraṃ cābhayaṃ ca yat
  10 jñānināṃ saṃbhavaṃ śreṣṭhaṃ sthānam avraṇam acyutam
     atīndriyam abīlaṃ ca janmamṛtyutamo nudam
 11 avyaktasthaṃ paraṃ yat tat pṛṣṭhas te 'haṃ narādhipa
     sa eṣa prakṛtiṣṭho hi tasthur ity abhidhīyate
 12 acetanaś caiṣa mataḥ prakṛtiṣṭhaś ca pārthiva
     etenādhiṣṭhitaś caiva sṛjate saṃharaty api
 13 [janaka]
     anādinidhanāv etāv ubhāv eva mahāmune
     amūrtimantāv acalāv aprakampyau ca nirvranau
 14 agrāhyāv ṛṣiśārdūla katham eko hy acetanaḥ
     cetanāvāṃs tathā caikaḥ kṣetrajña iti bhāsitaḥ
 15 tvaṃ hi viprendra kārtsnyena mokṣadharmam upāsase
     sākalyaṃ mokṣadharmasya śrotum icchāmi tattvataḥ
 16 astitvaṃ kevalatvaṃ ca vinā bhāvaṃ tathaiva ca
     tathaivotkramaṇa sthānaṃ dehino 'pi viyujyataḥ
 17 kālena yaddhi prāpnoti sthānaṃ tad brūhi me dvija
     sāṃkhyajñānaṃ ca tattvena pṛtha yogaṃ tathaiva ca
 18 ariṣṭāni ca tattvena vaktum arhasi sattama
     viditaṃ sarvam etat te pānāv āmalakaṃ yathā


Next: Chapter 303