Sacred Texts  Hinduism  Mahabharata  Index  Book 12 Index  Previous  Next 

Book 12 in English

The Mahabharata in Sanskrit

Book 12
Chapter 269

  1 [य]
      किं शीलः किं समाचारः किं विद्यः किं परायनः
      पराप्नॊति बरह्मणः सथानं यत परं परकृतेर धरुवम
  2 [भी]
      मॊक्षधर्मेषु निरतॊ लघ्व आहारॊ जितेन्द्रियः
      पराप्नॊति परमं सथानं यत परं परकृतेर धरुवम
  3 सवगृहाद अभिनिःसृत्य लाभालाभे समॊ मुनिः
      समुपॊधेषु कामेषु निरपेक्षः परिव्रजेत
  4 न चक्षुषा न मनसा न वाचा दूसयेद अपि
      न परत्यक्षं परॊक्षं वा दूसनं वयाहरेत कव चित
  5 न हिंस्यात सर्वभूतानि मैत्रायण गतिश चरेत
      नेदं जीवितम आसाद्य वैरं कुर्वीत केन चित
  6 अतिवादांस तितिक्षेत नाभिमन्येत कथं चन
      करॊध्यमानः परियं बरूयाद आक्रुष्टः कुशलं वदेत
  7 परदक्षिणं परसव्यं च गराममध्ये न चाचरेत
      भैक्ष चर्याम अनापन्नॊ न गच्छेत पूर्वकेतितः
  8 अविकीर्णः सुगुप्तश च न वाचा हय अप्रियं वदेत
      मृदुः सयाद अप्रतिक्रूरॊ विस्रब्धः सयाद अरॊषणः
  9 विधूमे नयस्तमुसले वयङ्गारे भुक्तवज जने
      अतीते पात्रसंचारे भिक्षां लिप्सेत वै मुनिः
  10 अनुयात्रिकम अर्थस्य मात्रा लाभेष्व अनादृतः
     अलाभे न विहन्येत लाभश चैनं न हर्षयेत
 11 लाभं साधारणं नेच्छेन न भुञ्जीताभिपूजितः
     अभिपूजित लाभं हि जुगुप्सेतैव तादृशः
 12 न चान्न दॊषान निन्देत न गुणान अभिपूजयेत
     शयासने विविक्ते च नित्यम एवाभिपूजयेत
 13 शून्यागरं वृक्षमूलम अरण्यम अथ वा गुहाम
     अज्ञातचर्यां गत्वान्यां ततॊ ऽनयत्रैव संविशेत
 14 अनुरॊध विरॊधाभ्यां समः सयाद अचलॊ धरुवः
     सुकृतं दुष्कृतं चॊभे नानुरुध्येत कर्मणि
 15 वाचॊ वेगं मनसः करॊधवेगं; विवित्सा वेगम उदरॊपस्थ वेगम
     एतान वेगान विनयेद वै तपस्वी; निन्दा चास्य हृदयं नॊपहन्यात
 16 मध्यस्थ एव तिष्ठेत परशंसा निन्दयॊः समः
     एतत पवित्रं परमं परिव्राजक आश्रमे
 17 महात्मा सुव्रतॊ दान्तः सर्वत्रैवानपाश्रितः
     अपूर्व चारकः सौम्यॊ अनिकेतः समाहितः
 18 वान परस्थगृहस्थाभ्यां न संसृज्येत कर्हि चित
     अज्ञातलिप्सां लिप्सेत न चैनं हर्ष आविशेत
 19 विजानतां मॊक्ष एष शरमः सयाद अविजानताम
     मॊक्षयानम इदं कृत्स्नं विदुषां हारितॊ ऽबरवीत
 20 अभयं सर्वभूतेभ्यॊ दत्त्वा यः परव्रजेद गृहात
     लॊकास तेजॊमयास तस्य तथानन्त्याय कल्पते
  1 [y]
      kiṃ śīlaḥ kiṃ samācāraḥ kiṃ vidyaḥ kiṃ parāyanaḥ
      prāpnoti brahmaṇaḥ sthānaṃ yat paraṃ prakṛter dhruvam
  2 [bhī]
      mokṣadharmeṣu nirato laghv āhāro jitendriyaḥ
      prāpnoti paramaṃ sthānaṃ yat paraṃ prakṛter dhruvam
  3 svagṛhād abhiniḥsṛtya lābhālābhe samo muniḥ
      samupodheṣu kāmeṣu nirapekṣaḥ parivrajet
  4 na cakṣuṣā na manasā na vācā dūsayed api
      na pratyakṣaṃ parokṣaṃ vā dūsanaṃ vyāharet kva cit
  5 na hiṃsyāt sarvabhūtāni maitrāyaṇa gatiś caret
      nedaṃ jīvitam āsādya vairaṃ kurvīta kena cit
  6 ativādāṃs titikṣeta nābhimanyet kathaṃ cana
      krodhyamānaḥ priyaṃ brūyād ākruṣṭaḥ kuśalaṃ vadet
  7 pradakṣiṇaṃ prasavyaṃ ca grāmamadhye na cācaret
      bhaikṣa caryām anāpanno na gacchet pūrvaketitaḥ
  8 avikīrṇaḥ suguptaś ca na vācā hy apriyaṃ vadet
      mṛduḥ syād apratikrūro visrabdhaḥ syād aroṣaṇaḥ
  9 vidhūme nyastamusale vyaṅgāre bhuktavaj jane
      atīte pātrasaṃcāre bhikṣāṃ lipseta vai muniḥ
  10 anuyātrikam arthasya mātrā lābheṣv anādṛtaḥ
     alābhe na vihanyeta lābhaś cainaṃ na harṣayet
 11 lābhaṃ sādhāraṇaṃ necchen na bhuñjītābhipūjitaḥ
     abhipūjita lābhaṃ hi jugupsetaiva tādṛśaḥ
 12 na cānna doṣān nindeta na guṇān abhipūjayet
     śayāsane vivikte ca nityam evābhipūjayet
 13 śūnyāgaraṃ vṛkṣamūlam araṇyam atha vā guhām
     ajñātacaryāṃ gatvānyāṃ tato 'nyatraiva saṃviśet
 14 anurodha virodhābhyāṃ samaḥ syād acalo dhruvaḥ
     sukṛtaṃ duṣkṛtaṃ cobhe nānurudhyeta karmaṇi
 15 vāco vegaṃ manasaḥ krodhavegaṃ; vivitsā vegam udaropastha vegam
     etān vegān vinayed vai tapasvī; nindā cāsya hṛdayaṃ nopahanyāt
 16 madhyastha eva tiṣṭheta praśaṃsā nindayoḥ samaḥ
     etat pavitraṃ paramaṃ parivrājaka āśrame
 17 mahātmā suvrato dāntaḥ sarvatraivānapāśritaḥ
     apūrva cārakaḥ saumyo aniketaḥ samāhitaḥ
 18 vāna prasthagṛhasthābhyāṃ na saṃsṛjyeta karhi cit
     ajñātalipsāṃ lipseta na cainaṃ harṣa āviśet
 19 vijānatāṃ mokṣa eṣa śramaḥ syād avijānatām
     mokṣayānam idaṃ kṛtsnaṃ viduṣāṃ hārito 'bravīt
 20 abhayaṃ sarvabhūtebhyo dattvā yaḥ pravrajed gṛhāt
     lokās tejomayās tasya tathānantyāya kalpate


Next: Chapter 270