Sacred Texts  Hinduism  Mahabharata  Index  Book 12 Index  Previous  Next 

Book 12 in English

The Mahabharata in Sanskrit

Book 12
Chapter 249

  1 [सथाणु]
      परजा सर्ग निमित्तं मे कार्यवत्ताम इमां परभॊ
      विद्धि सृष्टास तवया हीमा मा कुप्यासां पितामह
  2 तव तेजॊ ऽगनिना देव परजा दह्यन्ति सर्वशः
      ता दृष्ट्वा मम कारुण्यं मा कुप्यासां जगत परभॊ
  3 [परजापति]
      न कुप्ये न च मे कामॊ न भवेरन परजा इति
      लाघवार्थं धरण्यास तु ततः संहार इष्यते
  4 इयं हि मां सदा देवी भारार्ता समचॊदयत
      संहारार्थं महादेव भारेणाप्सु निमज्जति
  5 यदाहं नाधिगच्छामि बुद्ध्या बहु विचारयन
      संहारम आसां वृद्धानां ततॊ मां करॊध आविशत
  6 [सथाणु]
      संहारान्तं परसीदस्व मा करुधस तरिदशेश्वर
      मा परजाः सथावरं वैच जङ्गमं च विनीनशः
  7 पल्वलानि च सर्वाणि सर्वं चैव तृणॊलपम
      सथावरं जङ्गमं चैव भूतग्रामं चतुर्विधम
  8 तद एतद भस्मसाद भूतं जगत सर्वम उपप्लुतम
      परसीद भगवन साधॊ वर एष वृतॊ मया
  9 नष्टा न पुनर एष्यन्ति परजा हय एताः कथं चन
      तस्मान निवर्त्यताम एतत तेजः सवेनैव तेजसा
  10 उपायम अन्यं संपश्य परजानां हितकाम्यया
     यथेमे जन्तवः सर्वे निवर्तेरन परंतप
 11 अभावम अभिगच्छेयुर उत्सन्नप्रजना परजाः
     अधिदैव नियुक्तॊ ऽसमि तवया लॊकेष्व इहेश्वर
 12 तवद भवं हि जगन नाथ जगत सथावरजङ्गमम
     परसाद्य तवां महादेव याचाम्य आवृत्तिजाः परजाः
 13 [नारद]
     शरुत्वा तु वचनं देवः सथानॊर नियतवाङ्मनः
     तेजस तत सवं निजग्राह पुनर एवान्तर आत्मना
 14 ततॊ ऽगनिम उपसंगृह्य भगवाँल लॊकपूजितः
     परवृत्तिं च निवृत्तिं च कल्पयाम आस वै परभुः
 15 उपसंहरतस तस्य तम अग्निं रॊषजं तदा
     परादुर्बभूव विश्वेभ्यः खेभ्यॊ नारी महात्मनः
 16 कृष्णा रक्ताम्बरधरा रक्तनेत्र तलान्तरा
     दिव्यकुन्दल संपन्ना दिव्याभरणभीसिता
 17 सा विनिःसृत्य वै खेभ्यॊ दक्षिणाम आश्रिता दिशम
     ददृशाते ऽथ तौ कन्यादेवौ विश्वेश्वराव उभौ
 18 ताम आहूय तदा देवॊ लॊकानाम आदिर ईश्वरः
     मृत्यॊ इति महीपाल जहि चेमाः परजा इति
 19 तवं हि संहार बुद्ध्या मे चिन्तिता रुषितेन च
     तस्मात संहर सर्वास तवं परजाः सजद पण्डिताः
 20 अविशेषेण चैव तवं परजाः संहर भामिनि
     मम तवं हि नियॊगेन शरेयः परम अवाप्स्यसि
 21 एवम उक्ता तु सा देवी मृत्युः कमलमालिनी
     परदध्यौ दुःखिता बाला साश्रुपातम अतीव हि
 22 पानिभ्यां चैव जग्राह तान्य अश्रूणि जनेश्वरः
     मानवानां हितार्थाय ययाचे पुनर एव च
  1 [sthāṇu]
      prajā sarga nimittaṃ me kāryavattām imāṃ prabho
      viddhi sṛṣṭās tvayā hīmā mā kupyāsāṃ pitāmaha
  2 tava tejo 'gninā deva prajā dahyanti sarvaśaḥ
      tā dṛṣṭvā mama kāruṇyaṃ mā kupyāsāṃ jagat prabho
  3 [prajāpati]
      na kupye na ca me kāmo na bhaveran prajā iti
      lāghavārthaṃ dharaṇyās tu tataḥ saṃhāra iṣyate
  4 iyaṃ hi māṃ sadā devī bhārārtā samacodayat
      saṃhārārthaṃ mahādeva bhāreṇāpsu nimajjati
  5 yadāhaṃ nādhigacchāmi buddhyā bahu vicārayan
      saṃhāram āsāṃ vṛddhānāṃ tato māṃ krodha āviśat
  6 [sthāṇu]
      saṃhārāntaṃ prasīdasva mā krudhas tridaśeśvara
      mā prajāḥ sthāvaraṃ vaica jaṅgamaṃ ca vinīnaśaḥ
  7 palvalāni ca sarvāṇi sarvaṃ caiva tṛṇolapam
      sthāvaraṃ jaṅgamaṃ caiva bhūtagrāmaṃ caturvidham
  8 tad etad bhasmasād bhūtaṃ jagat sarvam upaplutam
      prasīda bhagavan sādho vara eṣa vṛto mayā
  9 naṣṭā na punar eṣyanti prajā hy etāḥ kathaṃ cana
      tasmān nivartyatām etat tejaḥ svenaiva tejasā
  10 upāyam anyaṃ saṃpaśya prajānāṃ hitakāmyayā
     yatheme jantavaḥ sarve nivarteran paraṃtapa
 11 abhāvam abhigaccheyur utsannaprajanā prajāḥ
     adhidaiva niyukto 'smi tvayā lokeṣv iheśvara
 12 tvad bhavaṃ hi jagan nātha jagat sthāvarajaṅgamam
     prasādya tvāṃ mahādeva yācāmy āvṛttijāḥ prajāḥ
 13 [nārada]
     śrutvā tu vacanaṃ devaḥ sthānor niyatavāṅmanaḥ
     tejas tat svaṃ nijagrāha punar evāntar ātmanā
 14 tato 'gnim upasaṃgṛhya bhagavāṁl lokapūjitaḥ
     pravṛttiṃ ca nivṛttiṃ ca kalpayām āsa vai prabhuḥ
 15 upasaṃharatas tasya tam agniṃ roṣajaṃ tadā
     prādurbabhūva viśvebhyaḥ khebhyo nārī mahātmanaḥ
 16 kṛṣṇā raktāmbaradharā raktanetra talāntarā
     divyakundala saṃpannā divyābharaṇabhīsitā
 17 sā viniḥsṛtya vai khebhyo dakṣiṇām āśritā diśam
     dadṛśāte 'tha tau kanyādevau viśveśvarāv ubhau
 18 tām āhūya tadā devo lokānām ādir īśvaraḥ
     mṛtyo iti mahīpāla jahi cemāḥ prajā iti
 19 tvaṃ hi saṃhāra buddhyā me cintitā ruṣitena ca
     tasmāt saṃhara sarvās tvaṃ prajāḥ sajada paṇḍitāḥ
 20 aviśeṣeṇa caiva tvaṃ prajāḥ saṃhara bhāmini
     mama tvaṃ hi niyogena śreyaḥ param avāpsyasi
 21 evam uktā tu sā devī mṛtyuḥ kamalamālinī
     pradadhyau duḥkhitā bālā sāśrupātam atīva hi
 22 pānibhyāṃ caiva jagrāha tāny aśrūṇi janeśvaraḥ
     mānavānāṃ hitārthāya yayāce punar eva ca


Next: Chapter 250