Sacred Texts  Hinduism  Mahabharata  Index  Book 12 Index  Previous  Next 

Book 12 in English

The Mahabharata in Sanskrit

Book 12
Chapter 247

  1 [भी]
      भूतानां गुणसंख्यानं भूयः पुत्र निशामय
      दवैपायन मुखाद भरष्टं शलाघया परयानघ
  2 दीप्तानलनिभः पराह भगवान धूम्रवर्चसे
      ततॊ ऽहम अपि वक्ष्यामि भूयः पुत्र निदर्शनम
  3 भूमेः सथैर्यं पृथुत्वं च काथिन्यं परसवात्मता
      गन्धॊ गुरुत्वं शक्तिश च संघातः सथापना धृतिः
  4 अपां शैत्यं रसः कलेदॊ दरवत्वं सनेहसौम्यता
      जिह्वा विष्यन्दिनी चैव भौमाप्यास्रवणं तथा
  5 अग्नेर दुर्धर्षता तेजस तापः पाकः परकाशनम
      शौचं रागॊ लघुस तैक्ष्ण्यं दशमं चॊर्ध्वभागिता
  6 वायॊर अनियमः सपर्शॊ वादस्थानं सवतन्त्रता
      बलं शैघ्र्यं च मॊहश च चेष्टा कर्मकृता भवः
  7 आकाशस्य गुणः शब्दॊ वयापित्वं छिद्रतापि च
      अनाश्रयम अनालम्बम अव्यक्तम अविकारिता
  8 अप्रतीघातता चैव भूतत्वं विकृतानि च
      गुणाः पञ्चा शतं परॊक्ताः पञ्च भूतात्मभाविताः
  9 चलॊपपत्तिर वयक्तिश च विसर्गः कल्पना कषमा
      सद असच चाशुता चैव मनसॊ नव वै गुणाः
  10 इष्टानिष्ट विकल्पश च वयवसायः समाधिता
     संशयः परतिपत्तिश च बुद्धौ पञ्चेह ये गुणाः
 11 [य]
     कथं पञ्च गुणा बुद्धिः कथं पञ्चेन्द्रिया गुणाः
     एतन मे सर्वम आचक्ष्व सूक्ष्मज्ञानं पितामह
 12 [भी]
     आहुः षष्टिं भूतगुणान वै; भूतविशिष्टा नित्यविषक्ताः
     भूतविषक्ताश चाक्षरसृष्टाः; पुत्र न नित्यं तद इह वदन्ति
 13 तत पुत्र चिन्ता कलितं यद उक्तम; अनागतं वै तव संप्रतीह
     भूतार्थ तत्त्वं तद अवाप्य सर्वं; भूतप्रभावाद भव शान्तबुद्धिः
  1 [bhī]
      bhūtānāṃ guṇasaṃkhyānaṃ bhūyaḥ putra niśāmaya
      dvaipāyana mukhād bhraṣṭaṃ ślāghayā parayānagha
  2 dīptānalanibhaḥ prāha bhagavān dhūmravarcase
      tato 'ham api vakṣyāmi bhūyaḥ putra nidarśanam
  3 bhūmeḥ sthairyaṃ pṛthutvaṃ ca kāthinyaṃ prasavātmatā
      gandho gurutvaṃ śaktiś ca saṃghātaḥ sthāpanā dhṛtiḥ
  4 apāṃ śaityaṃ rasaḥ kledo dravatvaṃ snehasaumyatā
      jihvā viṣyandinī caiva bhaumāpyāsravaṇaṃ tathā
  5 agner durdharṣatā tejas tāpaḥ pākaḥ prakāśanam
      śaucaṃ rāgo laghus taikṣṇyaṃ daśamaṃ cordhvabhāgitā
  6 vāyor aniyamaḥ sparśo vādasthānaṃ svatantratā
      balaṃ śaighryaṃ ca mohaś ca ceṣṭā karmakṛtā bhavaḥ
  7 ākāśasya guṇaḥ śabdo vyāpitvaṃ chidratāpi ca
      anāśrayam anālambam avyaktam avikāritā
  8 apratīghātatā caiva bhūtatvaṃ vikṛtāni ca
      guṇāḥ pañcā śataṃ proktāḥ pañca bhūtātmabhāvitāḥ
  9 calopapattir vyaktiś ca visargaḥ kalpanā kṣamā
      sad asac cāśutā caiva manaso nava vai guṇāḥ
  10 iṣṭāniṣṭa vikalpaś ca vyavasāyaḥ samādhitā
     saṃśayaḥ pratipattiś ca buddhau pañceha ye guṇāḥ
 11 [y]
     kathaṃ pañca guṇā buddhiḥ kathaṃ pañcendriyā guṇāḥ
     etan me sarvam ācakṣva sūkṣmajñānaṃ pitāmaha
 12 [bhī]
     āhuḥ ṣaṣṭiṃ bhūtaguṇān vai; bhūtaviśiṣṭā nityaviṣaktāḥ
     bhūtaviṣaktāś cākṣarasṛṣṭāḥ; putra na nityaṃ tad iha vadanti
 13 tat putra cintā kalitaṃ yad uktam; anāgataṃ vai tava saṃpratīha
     bhūtārtha tattvaṃ tad avāpya sarvaṃ; bhūtaprabhāvād bhava śāntabuddhiḥ


Next: Chapter 248