Sacred Texts  Hinduism  Mahabharata  Index  Book 12 Index  Previous  Next 

Book 12 in English

The Mahabharata in Sanskrit

Book 12
Chapter 245

  1 [वयास]
      शरीराद विप्रमुक्तं हि सूक्ष्मभूतं शरीरिणम
      कर्मभिः परिपश्यन्ति शास्त्रॊक्तैः शास्त्रचेतसः
  2 यथा मरीच्यः सहिताश चरन्ति; गच्छन्ति तिष्ठन्ति च दृश्यमानाः
      देहैर विमुक्ता विचरन्ति लॊकांस; तथैव सत्त्वान्य अतिमानुषाणि
  3 परतिरूपं यथैवाप्सु तापः सूर्यस्य लक्ष्यते
      सत्त्ववांस तु तथा सत्त्वं परतिरूपं परपश्यति
  4 तानि सूक्ष्माणि सत्त्वस्था विमुक्तानि शरीरतः
      सवेन तत्त्वेन तत्त्वज्ञाः पश्यन्ति नियतेन्द्रियाः
  5 सवपतां जाग्रतां चैव सर्वेषाम आत्मचिन्तितम
      परधानद्वैध युक्तानां जहतां कर्मजं रजः
  6 यथाहनि तथा रात्रौ यथा रात्रौ तथाहनि
      वशे तिष्ठति सत्त्वात्मा सततं यॊगयॊगिनाम
  7 तेषां नित्यं सदा नित्यॊ भूतात्मा सततं गुणैः
      सप्तभिस तव अन्वितः सूक्ष्मैश चरिष्णुर अजरामरः
  8 मनॊ बुद्धिपराभूतः सवदेहपरदेहवित
      सवप्नेष्व अपि भवत्य एष विज्ञाता सुखदुःखयॊः
  9 तत्रापि लभते दुःखं तत्रापि लभते सुखम
      करॊधलॊभौ तु तत्रापि कृत्वा वयसनम अर्छति
  10 परीणितश चापि भवति महतॊ ऽरथान अवाप्य च
     करॊति पुण्यं तत्रापि जाग्रन्न इव च पश्यति
 11 तम एवम अतितेजॊ ऽंशं भूतात्मानं हृदि सथितम
     तमॊ रजॊ भयाम आविष्टा नानुपश्यन्ति मूर्तिषु
 12 शास्त्रयॊगपरा भूत्वा सवम आत्मानं परीप्सवः
     अनुच्छ्वासान्य अमूर्तीनि यानि वज्रॊपमान्य अपि
 13 पृथग भूतेषु सृष्टेषु चतुर्ष्व आश्रमकर्मसु
     समाधौ यॊगम एवैतच छान्दिल्यः शमम अब्रवीत
 14 विदित्वा सप्त सूक्ष्माणि षडङ्गं च महेश्वरम
     परधानविनियॊगस्थः परं बरह्माधिगच्छति
  1 [vyāsa]
      śarīrād vipramuktaṃ hi sūkṣmabhūtaṃ śarīriṇam
      karmabhiḥ paripaśyanti śāstroktaiḥ śāstracetasaḥ
  2 yathā marīcyaḥ sahitāś caranti; gacchanti tiṣṭhanti ca dṛśyamānāḥ
      dehair vimuktā vicaranti lokāṃs; tathaiva sattvāny atimānuṣāṇi
  3 pratirūpaṃ yathaivāpsu tāpaḥ sūryasya lakṣyate
      sattvavāṃs tu tathā sattvaṃ pratirūpaṃ prapaśyati
  4 tāni sūkṣmāṇi sattvasthā vimuktāni śarīrataḥ
      svena tattvena tattvajñāḥ paśyanti niyatendriyāḥ
  5 svapatāṃ jāgratāṃ caiva sarveṣām ātmacintitam
      pradhānadvaidha yuktānāṃ jahatāṃ karmajaṃ rajaḥ
  6 yathāhani tathā rātrau yathā rātrau tathāhani
      vaśe tiṣṭhati sattvātmā satataṃ yogayoginām
  7 teṣāṃ nityaṃ sadā nityo bhūtātmā satataṃ guṇaiḥ
      saptabhis tv anvitaḥ sūkṣmaiś cariṣṇur ajarāmaraḥ
  8 mano buddhiparābhūtaḥ svadehaparadehavit
      svapneṣv api bhavaty eṣa vijñātā sukhaduḥkhayoḥ
  9 tatrāpi labhate duḥkhaṃ tatrāpi labhate sukham
      krodhalobhau tu tatrāpi kṛtvā vyasanam archati
  10 prīṇitaś cāpi bhavati mahato 'rthān avāpya ca
     karoti puṇyaṃ tatrāpi jāgrann iva ca paśyati
 11 tam evam atitejo 'ṃśaṃ bhūtātmānaṃ hṛdi sthitam
     tamo rajo bhyām āviṣṭā nānupaśyanti mūrtiṣu
 12 śāstrayogaparā bhūtvā svam ātmānaṃ parīpsavaḥ
     anucchvāsāny amūrtīni yāni vajropamāny api
 13 pṛthag bhūteṣu sṛṣṭeṣu caturṣv āśramakarmasu
     samādhau yogam evaitac chāndilyaḥ śamam abravīt
 14 viditvā sapta sūkṣmāṇi ṣaḍaṅgaṃ ca maheśvaram
     pradhānaviniyogasthaḥ paraṃ brahmādhigacchati


Next: Chapter 246