Sacred Texts  Hinduism  Mahabharata  Index  Book 12 Index  Previous  Next 

Book 12 in English

The Mahabharata in Sanskrit

Book 12
Chapter 242

  1 [षुक्र]
      यस्माद धर्मात परॊ धर्मॊ विद्यते नेह कश चन
      यॊ विशिष्टश च धर्मेभ्यस तं भवान परब्रवीतु मे
  2 [वयास]
      धर्मं ते संप्रवक्ष्यामि पुराणम ऋषिसंस्तुतम
      विशिष्टं सर्वधर्मेभ्यस तम इहैकमनाः शृणु
  3 इन्द्रियाणि परमाथीनि बुद्ध्या संयम्य यत्नतः
      सर्वतॊ निष्पतिष्णूनि पिता बालान इवात्मजान
  4 मनसश चेन्द्रियाणां च हय ऐकाग्र्यं परमं तपः
      तज जयायः सर्वधर्मेभ्यः स धर्मः पर उच्यते
  5 तानि सर्वाणि संधाय मनः सस्थानि मेधया
      आत्मतृप्त इवासीत बहु चिन्त्यम अचिन्तयन
  6 गॊचरेभ्यॊ निवृत्तानि यदा सथास्यन्ति वेश्मनि
      तदा तवम आत्मनात्मानं परं दरक्ष्यसि शाश्वतम
  7 सर्वात्मानं महात्मानं विधूमम इव पावकम
      तं पश्यन्ति महात्मानॊ बराह्मणा ये मनीषिणः
  8 यथा पुष्प फलॊपेतॊ बहुशाखॊ महाद्रुमः
      आत्मनॊ नाभिजानीते कव मे पुष्पं कव मे फलम
  9 एवम आत्मा न जानीते कव गमिष्ये कुतॊ नव अहम
      अन्यॊ हय अत्रान्तर आत्मास्ति यः सर्वम अनुपश्यति
  10 जञानदीपेन दीप्तेन पश्यत्य आत्मानम आत्मना
     दृष्ट्वा तवम आत्मनात्मानं निरात्मा भव सर्ववित
 11 विमुक्तः सर्वपापेभ्यॊ मुक्तत्वच इवॊरगः
     परां बुद्धिम अवाप्येह विपाप्मा विगतज्वरः
 12 सर्वतः सरॊतसं घॊरां नदीं लॊकप्रवाहिनीम
     पञ्चेन्द्रिय गराहवतीं मनःसंकल्परॊधसम
 13 लॊभमॊहतृणछन्नां कामक्रॊधसरीसृपाम
     सत्यतीर्थानृत कषॊभां करॊधपङ्कां सरिद वराम
 14 अव्यक्तप्रभवां शीघ्रां दुस्तराम अकृतात्मभिः
     परतरस्व नदीं बुद्ध्या कामग्राहसमाकुलाम
 15 संसारसागर गमां यॊनिपाताल दुस्तराम
     आत्मजन्मॊद्भवां तात जिह्वावर्तां दुरासदाम
 16 यां तरन्ति कृतप्रज्ञा धृतिमन्तॊ मनीषिणः
     तां तीर्णः सर्वतॊ मुक्तॊ विपूतात्मात्मविच छुचिः
 17 उत्तमां बुद्धिम आस्थाय बरह्मभूयं गमिष्यसि
     संतीर्णः सर्वसंक्लेशान परसन्नात्मा विकल्मसः
 18 भूमिष्ठानीव भूतानि पर्वतस्थॊ निशामय
     अक्रुध्यन्न अप्रहृष्यंश च ननृशंस मतिस तथा
     ततॊ दरक्ष्यसि भूतानां सर्वेषां परभवाप्ययौ
 19 एवं वै सर्वधर्मेभ्यॊ विशिष्टं मेनिरे बुधाः
     धर्मं धर्मभृतां शरेष्ठ मुनयस तत्त्वदर्शिनः
 20 आत्मनॊ ऽवययिनॊ जञात्वा इदं पुत्रानुशासनम
     परयताय परवक्तव्यं हितायानुगताय च
 21 आत्मज्ञानम इदं गुह्यं सर्वगुह्यतमं महत
     अब्रुवं यद अहं तात आत्मसाक्षिकम अञ्जसा
 22 नैव सत्री न पुमान एतन नैव चेदं नपुंसकम
     अदुःखम असुखं बरह्मभूतभव्य भवात्मकम
 23 नैतज जञात्वा पुमान सत्री वा पुनर्भवम अवाप्नुयात
     अभव परतिपत्त्यर्थम एतद वर्त्म विधीयते
 24 अथा मतानि सर्वाणि न चैतानि यथा यथा
     कथितानि मया पुत्र भवन्ति न भवन्ति च
 25 तत परीतियुक्तेन गुणान्वितेन; पुत्रेण सत पुत्रगुणान्वितेन
     पृष्टॊ हीदं परीतिमता हितार्थं; बरूयात सुतस्येह यद उक्तम एतत
  1 [ṣukra]
      yasmād dharmāt paro dharmo vidyate neha kaś cana
      yo viśiṣṭaś ca dharmebhyas taṃ bhavān prabravītu me
  2 [vyāsa]
      dharmaṃ te saṃpravakṣyāmi purāṇam ṛṣisaṃstutam
      viśiṣṭaṃ sarvadharmebhyas tam ihaikamanāḥ śṛṇu
  3 indriyāṇi pramāthīni buddhyā saṃyamya yatnataḥ
      sarvato niṣpatiṣṇūni pitā bālān ivātmajān
  4 manasaś cendriyāṇāṃ ca hy aikāgryaṃ paramaṃ tapaḥ
      taj jyāyaḥ sarvadharmebhyaḥ sa dharmaḥ para ucyate
  5 tāni sarvāṇi saṃdhāya manaḥ sasthāni medhayā
      ātmatṛpta ivāsīta bahu cintyam acintayan
  6 gocarebhyo nivṛttāni yadā sthāsyanti veśmani
      tadā tvam ātmanātmānaṃ paraṃ drakṣyasi śāśvatam
  7 sarvātmānaṃ mahātmānaṃ vidhūmam iva pāvakam
      taṃ paśyanti mahātmāno brāhmaṇā ye manīṣiṇaḥ
  8 yathā puṣpa phalopeto bahuśākho mahādrumaḥ
      ātmano nābhijānīte kva me puṣpaṃ kva me phalam
  9 evam ātmā na jānīte kva gamiṣye kuto nv aham
      anyo hy atrāntar ātmāsti yaḥ sarvam anupaśyati
  10 jñānadīpena dīptena paśyaty ātmānam ātmanā
     dṛṣṭvā tvam ātmanātmānaṃ nirātmā bhava sarvavit
 11 vimuktaḥ sarvapāpebhyo muktatvaca ivoragaḥ
     parāṃ buddhim avāpyeha vipāpmā vigatajvaraḥ
 12 sarvataḥ srotasaṃ ghorāṃ nadīṃ lokapravāhinīm
     pañcendriya grāhavatīṃ manaḥsaṃkalparodhasam
 13 lobhamohatṛṇachannāṃ kāmakrodhasarīsṛpām
     satyatīrthānṛta kṣobhāṃ krodhapaṅkāṃ sarid varām
 14 avyaktaprabhavāṃ śīghrāṃ dustarām akṛtātmabhiḥ
     pratarasva nadīṃ buddhyā kāmagrāhasamākulām
 15 saṃsārasāgara gamāṃ yonipātāla dustarām
     ātmajanmodbhavāṃ tāta jihvāvartāṃ durāsadām
 16 yāṃ taranti kṛtaprajñā dhṛtimanto manīṣiṇaḥ
     tāṃ tīrṇaḥ sarvato mukto vipūtātmātmavic chuciḥ
 17 uttamāṃ buddhim āsthāya brahmabhūyaṃ gamiṣyasi
     saṃtīrṇaḥ sarvasaṃkleśān prasannātmā vikalmasaḥ
 18 bhūmiṣṭhānīva bhūtāni parvatastho niśāmaya
     akrudhyann aprahṛṣyaṃś ca nanṛśaṃsa matis tathā
     tato drakṣyasi bhūtānāṃ sarveṣāṃ prabhavāpyayau
 19 evaṃ vai sarvadharmebhyo viśiṣṭaṃ menire budhāḥ
     dharmaṃ dharmabhṛtāṃ śreṣṭha munayas tattvadarśinaḥ
 20 ātmano 'vyayino jñātvā idaṃ putrānuśāsanam
     prayatāya pravaktavyaṃ hitāyānugatāya ca
 21 ātmajñānam idaṃ guhyaṃ sarvaguhyatamaṃ mahat
     abruvaṃ yad ahaṃ tāta ātmasākṣikam añjasā
 22 naiva strī na pumān etan naiva cedaṃ napuṃsakam
     aduḥkham asukhaṃ brahmabhūtabhavya bhavātmakam
 23 naitaj jñātvā pumān strī vā punarbhavam avāpnuyāt
     abhava pratipattyartham etad vartma vidhīyate
 24 athā matāni sarvāṇi na caitāni yathā yathā
     kathitāni mayā putra bhavanti na bhavanti ca
 25 tat prītiyuktena guṇānvitena; putreṇa sat putraguṇānvitena
     pṛṣṭo hīdaṃ prītimatā hitārthaṃ; brūyāt sutasyeha yad uktam etat


Next: Chapter 243