Sacred Texts  Hinduism  Mahabharata  Index  Book 12 Index  Previous  Next 

Book 12 in English

The Mahabharata in Sanskrit

Book 12
Chapter 240

  1 [वयास]
      मनः परसृजते भावं बुद्धिर अध्यवसायिनी
      हृदयं परियाप्रिये वेद तरिविधा कर्मचॊदना
  2 इन्द्रियेभ्यः परा हय अर्था अर्थेभ्यः परमं मनः
      मनसस तु परा बुद्धिर बुद्धेर आत्मा परॊ मतः
  3 बुद्धिर आत्मा मनुष्यस्य बुद्धिर एवात्मनॊ ऽऽतमिका
      यदा विकुरुते भावं तदा भवति सा मनः
  4 इन्द्रियाणां पृथग्भावाद बुद्धिर विक्रियते हय अनु
      शृण्वती भवति शरॊतं सपृशती सपर्श उच्यते
  5 पश्यन्ती भवते दृष्टी रसती रसनं भवेत
      जिघ्रती भवति घराणं बुद्धिविक्रियते पृथक
  6 इन्द्रियाणीति तान्य आहुस तेष्व अदृश्याधितिष्ठति
      तिष्ठती पुरुषे बुद्धिस तरिषु भावेषु वर्तते
  7 कदा चिल लभते परीतिं कदा चिद अपि शॊचते
      न सुखेन न दुःखेन कदा चिद इह युज्यते
  8 सेयं भावात्मिका भावांस तरीन एतान अतिवर्तते
      सरितां सागरॊ भर्ता महावेलाम इवॊर्मिमान
  9 यदा परार्थयते किं चित तदा भवति सा मनः
      अधिष्ठानानि वै बुद्ध्या पृथग एतानि संस्मरेत
      इन्द्रियाण्य एव मेध्यानि विजेतव्यानि कृत्स्नशः
  10 सर्वाण्य एवानुपूर्व्येण यद यन नानुविधीयते
     अविभाग गता बुद्धिर भावे मनसि वर्तते
     परवर्तमानं तु रजः सत्त्वम अप्य अनुवर्तते
 11 ये चैव भावा वर्तन्ते सर्व एष्व एव ते तरिषु
     अन्वर्थाः संप्रवर्तन्ते रथनेमिम अरा इव
 12 परदीपार्थं नरः कुर्याद इन्द्रियैर बुद्धिसत्तमैः
     निश्चरद्भिर यथायॊगम उदासीनैर यदृच्छया
 13 एवं सवभावम एवेदम इति विद्वान न मुह्यति
     अशॊचन्न अप्रहृष्यंश च नित्यं विगतमत्सरः
 14 न हय आत्मा शक्यते दरष्टुम इन्द्रियैः कामगॊचरैः
     परवर्तमानैर अनये दुर्धरैर अकृतात्मभिः
 15 तेषां तु मनसा रश्मीन यदा सम्यङ नियच्छति
     तदा परकाशते हय आत्मा घते दीप इव जवजन
     सर्वेषाम एव भूतानां तमस्य अपगते यथा
 16 यथा वारि चरः पक्षी न लिप्यति जले चरन
     एवम एव कृतप्रज्ञॊ न दॊषैर विषयांश चरन
     असज्जमानः सर्वेषु न कथं चन लिप्यते
 17 तयक्त्वा पूर्वकृतं कर्म रतिर यस्य सदात्मनि
     सर्वभूतात्मभूतस्य गुणमार्गेष्व असज्जतः
 18 सत्त्वम आत्मा परसवति गुणान वापि कदा चन
     न गुणा विदुर आत्मानं गुणान वेद स सर्वदा
 19 परिद्रस्ता गुणानां स सरष्टा चैव यथातथम
     सत्त्वक्षेत्रज्ञयॊर एतद अन्तरं विद्धि सूक्ष्मयॊः
 20 सृजते तु गुणान एक एकॊ न सृजते गुणान
     पृथग भूतौ परकृत्या तौ संप्रयुक्तौ च सर्वदा
 21 यथामत्स्यॊ ऽदभिर अन्यः सन संप्रयुक्तौ तथैव तौ
     मशकॊदुम्बरौ चापि संप्रयुक्तौ यथा सह
 22 इषीका वा यथा मुञ्जे पृथक च सह चैव च
     तथैव सहिताव एताव अन्यॊन्यस्मिन परतिष्ठितौ
  1 [vyāsa]
      manaḥ prasṛjate bhāvaṃ buddhir adhyavasāyinī
      hṛdayaṃ priyāpriye veda trividhā karmacodanā
  2 indriyebhyaḥ parā hy arthā arthebhyaḥ paramaṃ manaḥ
      manasas tu parā buddhir buddher ātmā paro mataḥ
  3 buddhir ātmā manuṣyasya buddhir evātmano ''tmikā
      yadā vikurute bhāvaṃ tadā bhavati sā manaḥ
  4 indriyāṇāṃ pṛthagbhāvād buddhir vikriyate hy anu
      śṛṇvatī bhavati śrotaṃ spṛśatī sparśa ucyate
  5 paśyantī bhavate dṛṣṭī rasatī rasanaṃ bhavet
      jighratī bhavati ghrāṇaṃ buddhivikriyate pṛthak
  6 indriyāṇīti tāny āhus teṣv adṛśyādhitiṣṭhati
      tiṣṭhatī puruṣe buddhis triṣu bhāveṣu vartate
  7 kadā cil labhate prītiṃ kadā cid api śocate
      na sukhena na duḥkhena kadā cid iha yujyate
  8 seyaṃ bhāvātmikā bhāvāṃs trīn etān ativartate
      saritāṃ sāgaro bhartā mahāvelām ivormimān
  9 yadā prārthayate kiṃ cit tadā bhavati sā manaḥ
      adhiṣṭhānāni vai buddhyā pṛthag etāni saṃsmaret
      indriyāṇy eva medhyāni vijetavyāni kṛtsnaśaḥ
  10 sarvāṇy evānupūrvyeṇa yad yan nānuvidhīyate
     avibhāga gatā buddhir bhāve manasi vartate
     pravartamānaṃ tu rajaḥ sattvam apy anuvartate
 11 ye caiva bhāvā vartante sarva eṣv eva te triṣu
     anvarthāḥ saṃpravartante rathanemim arā iva
 12 pradīpārthaṃ naraḥ kuryād indriyair buddhisattamaiḥ
     niścaradbhir yathāyogam udāsīnair yadṛcchayā
 13 evaṃ svabhāvam evedam iti vidvān na muhyati
     aśocann aprahṛṣyaṃś ca nityaṃ vigatamatsaraḥ
 14 na hy ātmā śakyate draṣṭum indriyaiḥ kāmagocaraiḥ
     pravartamānair anaye durdharair akṛtātmabhiḥ
 15 teṣāṃ tu manasā raśmīn yadā samyaṅ niyacchati
     tadā prakāśate hy ātmā ghate dīpa iva jvajan
     sarveṣām eva bhūtānāṃ tamasy apagate yathā
 16 yathā vāri caraḥ pakṣī na lipyati jale caran
     evam eva kṛtaprajño na doṣair viṣayāṃś caran
     asajjamānaḥ sarveṣu na kathaṃ cana lipyate
 17 tyaktvā pūrvakṛtaṃ karma ratir yasya sadātmani
     sarvabhūtātmabhūtasya guṇamārgeṣv asajjataḥ
 18 sattvam ātmā prasavati guṇān vāpi kadā cana
     na guṇā vidur ātmānaṃ guṇān veda sa sarvadā
 19 paridrastā guṇānāṃ sa sraṣṭā caiva yathātatham
     sattvakṣetrajñayor etad antaraṃ viddhi sūkṣmayoḥ
 20 sṛjate tu guṇān eka eko na sṛjate guṇān
     pṛthag bhūtau prakṛtyā tau saṃprayuktau ca sarvadā
 21 yathāmatsyo 'dbhir anyaḥ san saṃprayuktau tathaiva tau
     maśakodumbarau cāpi saṃprayuktau yathā saha
 22 iṣīkā vā yathā muñje pṛthak ca saha caiva ca
     tathaiva sahitāv etāv anyonyasmin pratiṣṭhitau


Next: Chapter 241