Sacred Texts  Hinduism  Mahabharata  Index  Book 12 Index  Previous  Next 

Book 12 in English

The Mahabharata in Sanskrit

Book 12
Chapter 223

  1 [य]
      परियः सर्वस्य लॊकस्य सर्वसत्त्वाभिनन्दिता
      गुणैः सर्वैर उपेतश च कॊ नव अस्ति भुवि मानवः
  2 [भी]
      अत्र ते वर्तयिष्यामि पृच्छतॊ भरतर्षभ
      उग्रसेनस्य संवादं नारदे केशवस्य च
  3 [उग्रसेन]
      पश्य संकल्पते लॊकॊ नारदस्य परकीर्तने
      मन्ये स गुणसंपन्नॊ बरूहि तन मम पृच्छतः
  4 [वासुदेव]
      कुकुराधिप यान मन्ये शृणु तान मे विवक्षतः
      नारदस्य गुणान साधून संक्षेपेण नराधिप
  5 न चारित्रनिमित्तॊ ऽसयाहंकारॊ देहपातनः
      अभिन्न शरुतचारित्रस तस्मात सर्वत्र पूजितः
  6 तपस्वी नारदॊ बाधं वाचि नास्य वयतिक्रमः
      कामद वा यदि वा लॊभात तस्मात सर्वत्र पूजितः
  7 अध्यात्मविधितत्त्वज्ञः कषान्तः शक्तॊ जितेन्द्रियः
      ऋजुश च सत्यवादी च तस्मात सर्वत्र पूजितः
  8 तेजसा यशसा बुद्ध्या नयेन विनयेन च
      जन्मना तपसा वृद्धस तस्मात सर्वत्र पूजितः
  9 सुखशीलः सुसंभॊगः सुभॊज्यः सवादरः शुचिः
      सुवाक्यश चाप्य अनीर्ष्यश च तस्मात सर्वत्र पूजितः
  10 कल्यानं कुरुते बाधं पापम अस्मिन न विद्यते
     न परीयते परान अर्थैस तस्मात सर्वत्र पूजितः
 11 वेदश्रुतिभिर आख्यानैर अर्थान अभिजिगीसते
     तितिक्षुर अनवज्ञश च तस्मात सर्वत्र पूजितः
 12 समत्वाद धि परियॊ नास्ति नाप्रियश च कथं चन
     मनॊ ऽनुकूल वादी च तस्मात सर्वत्र पूजितः
 13 बहुश्रुतश चैत्रकथः पण्डितॊ ऽनलसॊ ऽशथः
     अदीनॊ ऽकरॊधनॊ ऽलुब्धस तस्मात सर्वत्र पूजितः
 14 नार्थे न धर्मे कामे वा भूतपूर्वॊ ऽसय विग्रहः
     दॊषाश चास्य समुच्छिन्नास तस्मात सर्वत्र पूजितः
 15 दृध भक्तिर अनिन्द्यात्मा शरुतवान अनृशंसवान
     वीतसंमॊह दॊषश च तस्मात सर्वत्र पूजितः
 16 असक्तः सर्वसङ्गेषु सक्तात्मेव च लक्ष्यते
     अदीर्घसंशयॊ वाग्मी तस्मात सर्वत्र पूजितः
 17 समाधिर नास्य मानार्थे नात्मानं सतौति कर्हि चित
     अनीर्ष्युर दृध संभासस तस्मात सर्वत्र पूजितः
 18 लॊकस्य विविधं वृत्तं परकृतेश चाप्य अकुत्सयन
     संसर्गविद्या कुशलस तस्मात सर्वत्र पूजितः
 19 नासूयत्य आगमं कं चित सवं तपॊ नॊपजीवति
     अवन्ध्य कालॊ वश्यात्मा तस्मात सर्वत्र पूजितः
 20 कृतश्रमः कृतप्रज्ञॊ न च तृप्तः समाधितः
     नियमस्थॊ ऽपरमत्तश च तस्मात सर्वत्र पूजितः
 21 सापत्रपश च युक्तश च सुनेयः शरेयसे परैः
     अभेत्ता परगुह्यानां तस्मात सर्वत्र पूजितः
 22 न हृष्यत्य अर्थलाभेषु नालाभेषु वयथत्य अपि
     सथिरबुद्धिर असक्तात्मा तस्मात सर्वत्र पूजितः
 23 तं सर्वगुण संपन्नं दक्षं शुचिम अकातरम
     कालज्ञं च नयज्ञं च कः परियं न करिष्यति
  1 [y]
      priyaḥ sarvasya lokasya sarvasattvābhinanditā
      guṇaiḥ sarvair upetaś ca ko nv asti bhuvi mānavaḥ
  2 [bhī]
      atra te vartayiṣyāmi pṛcchato bharatarṣabha
      ugrasenasya saṃvādaṃ nārade keśavasya ca
  3 [ugrasena]
      paśya saṃkalpate loko nāradasya prakīrtane
      manye sa guṇasaṃpanno brūhi tan mama pṛcchataḥ
  4 [vāsudeva]
      kukurādhipa yān manye śṛṇu tān me vivakṣataḥ
      nāradasya guṇān sādhūn saṃkṣepeṇa narādhipa
  5 na cāritranimitto 'syāhaṃkāro dehapātanaḥ
      abhinna śrutacāritras tasmāt sarvatra pūjitaḥ
  6 tapasvī nārado bādhaṃ vāci nāsya vyatikramaḥ
      kāmad vā yadi vā lobhāt tasmāt sarvatra pūjitaḥ
  7 adhyātmavidhitattvajñaḥ kṣāntaḥ śakto jitendriyaḥ
      ṛjuś ca satyavādī ca tasmāt sarvatra pūjitaḥ
  8 tejasā yaśasā buddhyā nayena vinayena ca
      janmanā tapasā vṛddhas tasmāt sarvatra pūjitaḥ
  9 sukhaśīlaḥ susaṃbhogaḥ subhojyaḥ svādaraḥ śuciḥ
      suvākyaś cāpy anīrṣyaś ca tasmāt sarvatra pūjitaḥ
  10 kalyānaṃ kurute bādhaṃ pāpam asmin na vidyate
     na prīyate parān arthais tasmāt sarvatra pūjitaḥ
 11 vedaśrutibhir ākhyānair arthān abhijigīsate
     titikṣur anavajñaś ca tasmāt sarvatra pūjitaḥ
 12 samatvād dhi priyo nāsti nāpriyaś ca kathaṃ cana
     mano 'nukūla vādī ca tasmāt sarvatra pūjitaḥ
 13 bahuśrutaś caitrakathaḥ paṇḍito 'nalaso 'śathaḥ
     adīno 'krodhano 'lubdhas tasmāt sarvatra pūjitaḥ
 14 nārthe na dharme kāme vā bhūtapūrvo 'sya vigrahaḥ
     doṣāś cāsya samucchinnās tasmāt sarvatra pūjitaḥ
 15 dṛdha bhaktir anindyātmā śrutavān anṛśaṃsavān
     vītasaṃmoha doṣaś ca tasmāt sarvatra pūjitaḥ
 16 asaktaḥ sarvasaṅgeṣu saktātmeva ca lakṣyate
     adīrghasaṃśayo vāgmī tasmāt sarvatra pūjitaḥ
 17 samādhir nāsya mānārthe nātmānaṃ stauti karhi cit
     anīrṣyur dṛdha saṃbhāsas tasmāt sarvatra pūjitaḥ
 18 lokasya vividhaṃ vṛttaṃ prakṛteś cāpy akutsayan
     saṃsargavidyā kuśalas tasmāt sarvatra pūjitaḥ
 19 nāsūyaty āgamaṃ kaṃ cit svaṃ tapo nopajīvati
     avandhya kālo vaśyātmā tasmāt sarvatra pūjitaḥ
 20 kṛtaśramaḥ kṛtaprajño na ca tṛptaḥ samādhitaḥ
     niyamastho 'pramattaś ca tasmāt sarvatra pūjitaḥ
 21 sāpatrapaś ca yuktaś ca suneyaḥ śreyase paraiḥ
     abhettā paraguhyānāṃ tasmāt sarvatra pūjitaḥ
 22 na hṛṣyaty arthalābheṣu nālābheṣu vyathaty api
     sthirabuddhir asaktātmā tasmāt sarvatra pūjitaḥ
 23 taṃ sarvaguṇa saṃpannaṃ dakṣaṃ śucim akātaram
     kālajñaṃ ca nayajñaṃ ca kaḥ priyaṃ na kariṣyati


Next: Chapter 224