Sacred Texts  Hinduism  Mahabharata  Index  Book 12 Index  Previous  Next 

Book 12 in English

The Mahabharata in Sanskrit

Book 12
Chapter 218

  1 [भी]
      शतक्रतुर अथापश्यद बलेर दीप्तां महात्मनः
      सवरूपिणीं शरीराद धि तदा निष्क्रामतीं शरियम
  2 तां दीप्तां परभया दृष्ट्वा भगवान पाकशासनः
      विस्मयॊत्फुल्लनयनॊ बलिं पप्रच्छ वासवः
  3 बले केयम अपक्रान्ता रॊचमाना शिखन्दिनी
      तवत्तः सथिता सकेयूरा दीप्यमाना सवतेजसा
  4 [बलि]
      न हीमाम आसुरीं वेद्मि न दैवीं न च मानुषीम
      तवम एवैनां पृच्छ मा वा यथेष्टं कुरु वासव
  5 [षक्र]
      का तवं बलेर अपक्रान्ता रॊचमाना शिखन्दिनी
      अजानतॊ ममाचक्ष्व नामधेयं शुचिस्मिते
  6 का तवं तिष्ठसि मायेव दीप्यमाना सवतेजसा
      हित्वा दैत्येश्वरं सुभ्रु तन ममाचक्ष्व तत्त्वतः
  7 [षरी]
      न मा विरॊचनॊ वेद न मा वैरॊचनॊ बलिः
      आहुर मां दुःसहेत्य एवं विधित्सेति च मां विदुः
  8 भूतिर लक्ष्मीति माम आहुः शरीर इत्य एवं च वासव
      तवं मां शक्र न जानीसे सर्वे देवा न मां विदुः
  9 [षक्र]
      किम इदं तवं मम कृते उताहॊ बलिनः कृते
      दुःसहे विजहास्य एनं चिरसंवासिनी सती
  10 [षरी]
     न धाता न विधाता मां विदधाति कथं चन
     कालस तु शक्र पर्यायान मैनं शक्रावमन्यथाः
 11 [षक्र]
     कथं तवया बलिस तयक्तः किमर्थं वा शिखन्दिनि
     कथं च मां न जह्यास तवं तन मे बरूहि शुचिस्मिते
 12 [षरी]
     सत्ये सथितास्मि दाने च वरते तपसि चैव हि
     पराक्रमे च धर्मे च पराचीनस ततॊ बलिः
 13 बरह्मण्यॊ ऽयं सदा भूत्वा सत्यवादी जितेन्द्रियः
     अभ्यसूयद बराह्मणान वै उच्छिष्टश चास्पृशद घृतम
 14 यज्ञशीलः पुरा भूत्वा माम एव यजतेत्य अयम
     परॊवाच लॊकान मूढात्मा कालेनॊपनिपीदितः
 15 अपाकृता ततः शक्र तवयि वत्स्यामि वासव
     अप्रमत्तेन धार्यास्मि तपसा विक्रमेण च
 16 [षक्र]
     अस्ति देवमनुष्येषु सर्वभूतेषु वा पुमान
     यस तवाम एकॊ विषहितुं शक्नुयात कमलालये
 17 [षरी]
     नैव देवॊ न गन्धर्वॊ नासुरॊ न च राक्षसः
     यॊ माम एकॊ विषहितुं शक्तः कश चित पुरंदर
 18 [षक्र]
     तिष्ठेथा मयि नित्यं तवं यथा तद बरूहि मे शुभे
     तत करिष्यामि ते वाक्यम ऋतं तवं वक्तुम अर्हसि
 19 [षरी]
     सथास्यामि नित्यं देवेन्द्र यथा तवयि निबॊध तत
     विधिना वेद दृष्टेन चतुर्धा विभजस्व माम
 20 [षक्र]
     अहं वै तवा निधास्यामि यथाशक्ति यथाबलम
     न तु मे ऽतिक्रमः सयाद वै सदा लक्ष्मितवान्तिके
 21 भूमिर एव मनुष्येषु धारणी भूतभाविनी
     सा ते पादं तितिक्षेत समहा हीति मे मतिः
 22 [षरी]
     एष मे निहितः पादॊ यॊ ऽयं भूमौ परतिष्ठितः
     दवितीयं शक्र पादं मे तस्मात सुनिहितं कुरु
 23 [षक्र]
     आप एव मनुष्येषु दरवन्त्यः परिचारिकाः
     तास ते पादं तितिक्षन्ताम अलम आपस तितिक्षितुम
 24 [षरी]
     एष मे निहितः पादॊ यॊ ऽयम अप्सु परतिष्ठितः
     तृतीयं शक्र पादं मे तस्मात सुनिहितं कुरु
 25 [षक्र]
     यस्मिन देवाश च यज्ञाश च यस्मिन वेदाः परतिष्ठिताः
     तृतीयं पादम अग्निस ते सुधृतं धारयिष्यति
 26 [षरी]
     एष मे निहितं पादॊ यॊ ऽयम अग्नौ परतिष्ठितः
     चतुर्थं शक्र पादं मे तस्मात सुनिहितं कुरु
 27 [षक्र]
     ये वै सन्तॊ मनुष्येषु बरह्मण्याः सत्यवादिनः
     ते ते पादं तितिक्षन्ताम अलं सन्तस तितिक्षितुम
 28 [षरी]
     एष मे निहितः पादॊ यॊ ऽयं सत्सु परतिष्ठितम
     एवं विनिहितां शक्र भूतेषु परिधत्स्व माम
 29 [षक्र]
     भूतानाम इह वै यस तवा मया विनिहितां सतीम
     उपहन्यात स मे दविष्यात तथा शृण्वन्तु मे वचः
 30 [भी]
     ततस तयक्तः शरिया राजा दैत्यानां बलिर अब्रवीत
     यावत पुरस्तात परतपेत तावद वै दक्षिणां दिशम
 31 पश्चिमां तावद एवापि तथॊदीचीं दिवाकरः
     तथा मध्यंदिने सूर्यॊ अस्तम एति यदा तदा
     पुनर देवासुरं युद्धं भावि जेतास्मि वस तदा
 32 सर्वाँल लॊकान यदादित्य एकस्थस तापयिष्यति
     तदा देवासुरे युद्धे जेताहं तवां शतक्रतॊ
 33 [षक्र]
     बरह्मणास्मि समादिष्टॊ न हन्तव्यॊ भवान इति
     तेन ते ऽहं बले वज्रं न विमुञ्चामि मूर्धनि
 34 यथेष्टं गच्छ दैत्येन्द्र सवस्ति ते ऽसतु महासुर
     आदित्यॊ नावतपिता कदा चिन मध्यतः सथितः
 35 सथापितॊ हय अस्य समयः पूर्वम एव सवयम्भुवा
     अजस्रं परियात्य एष सत्येनावतपन परजाः
 36 अयनं तस्य षण मासा उत्तरं दक्षिणं तथा
     येन संयाति लॊकेषु शीतॊष्णे विसृजन रविः
 37 [भी]
     एवम उक्तस तु दैत्येन्द्रॊ बलिर इन्द्रेण भारत
     जगाम अदक्षिणाम आशाम उदीचीं तु पुरंदरः
 38 इत्य एतद बलिना गीतम अनहंकार संज्ञितम
     वाक्यं शरुत्वा सहस्राक्षः खम एवारुरुहे तदा
  1 [bhī]
      śatakratur athāpaśyad baler dīptāṃ mahātmanaḥ
      svarūpiṇīṃ śarīrād dhi tadā niṣkrāmatīṃ śriyam
  2 tāṃ dīptāṃ prabhayā dṛṣṭvā bhagavān pākaśāsanaḥ
      vismayotphullanayano baliṃ papraccha vāsavaḥ
  3 bale keyam apakrāntā rocamānā śikhandinī
      tvattaḥ sthitā sakeyūrā dīpyamānā svatejasā
  4 [bali]
      na hīmām āsurīṃ vedmi na daivīṃ na ca mānuṣīm
      tvam evaināṃ pṛccha mā vā yatheṣṭaṃ kuru vāsava
  5 [ṣakra]
      kā tvaṃ baler apakrāntā rocamānā śikhandinī
      ajānato mamācakṣva nāmadheyaṃ śucismite
  6 kā tvaṃ tiṣṭhasi māyeva dīpyamānā svatejasā
      hitvā daityeśvaraṃ subhru tan mamācakṣva tattvataḥ
  7 [ṣrī]
      na mā virocano veda na mā vairocano baliḥ
      āhur māṃ duḥsahety evaṃ vidhitseti ca māṃ viduḥ
  8 bhūtir lakṣmīti mām āhuḥ śrīr ity evaṃ ca vāsava
      tvaṃ māṃ śakra na jānīse sarve devā na māṃ viduḥ
  9 [ṣakra]
      kim idaṃ tvaṃ mama kṛte utāho balinaḥ kṛte
      duḥsahe vijahāsy enaṃ cirasaṃvāsinī satī
  10 [ṣrī]
     na dhātā na vidhātā māṃ vidadhāti kathaṃ cana
     kālas tu śakra paryāyān mainaṃ śakrāvamanyathāḥ
 11 [ṣakra]
     kathaṃ tvayā balis tyaktaḥ kimarthaṃ vā śikhandini
     kathaṃ ca māṃ na jahyās tvaṃ tan me brūhi śucismite
 12 [ṣrī]
     satye sthitāsmi dāne ca vrate tapasi caiva hi
     parākrame ca dharme ca parācīnas tato baliḥ
 13 brahmaṇyo 'yaṃ sadā bhūtvā satyavādī jitendriyaḥ
     abhyasūyad brāhmaṇān vai ucchiṣṭaś cāspṛśad ghṛtam
 14 yajñaśīlaḥ purā bhūtvā mām eva yajatety ayam
     provāca lokān mūḍhātmā kālenopanipīditaḥ
 15 apākṛtā tataḥ śakra tvayi vatsyāmi vāsava
     apramattena dhāryāsmi tapasā vikrameṇa ca
 16 [ṣakra]
     asti devamanuṣyeṣu sarvabhūteṣu vā pumān
     yas tvām eko viṣahituṃ śaknuyāt kamalālaye
 17 [ṣrī]
     naiva devo na gandharvo nāsuro na ca rākṣasaḥ
     yo mām eko viṣahituṃ śaktaḥ kaś cit puraṃdara
 18 [ṣakra]
     tiṣṭhethā mayi nityaṃ tvaṃ yathā tad brūhi me śubhe
     tat kariṣyāmi te vākyam ṛtaṃ tvaṃ vaktum arhasi
 19 [ṣrī]
     sthāsyāmi nityaṃ devendra yathā tvayi nibodha tat
     vidhinā veda dṛṣṭena caturdhā vibhajasva mām
 20 [ṣakra]
     ahaṃ vai tvā nidhāsyāmi yathāśakti yathābalam
     na tu me 'tikramaḥ syād vai sadā lakṣmitavāntike
 21 bhūmir eva manuṣyeṣu dhāraṇī bhūtabhāvinī
     sā te pādaṃ titikṣeta samahā hīti me matiḥ
 22 [ṣrī]
     eṣa me nihitaḥ pādo yo 'yaṃ bhūmau pratiṣṭhitaḥ
     dvitīyaṃ śakra pādaṃ me tasmāt sunihitaṃ kuru
 23 [ṣakra]
     āpa eva manuṣyeṣu dravantyaḥ paricārikāḥ
     tās te pādaṃ titikṣantām alam āpas titikṣitum
 24 [ṣrī]
     eṣa me nihitaḥ pādo yo 'yam apsu pratiṣṭhitaḥ
     tṛtīyaṃ śakra pādaṃ me tasmāt sunihitaṃ kuru
 25 [ṣakra]
     yasmin devāś ca yajñāś ca yasmin vedāḥ pratiṣṭhitāḥ
     tṛtīyaṃ pādam agnis te sudhṛtaṃ dhārayiṣyati
 26 [ṣrī]
     eṣa me nihitaṃ pādo yo 'yam agnau pratiṣṭhitaḥ
     caturthaṃ śakra pādaṃ me tasmāt sunihitaṃ kuru
 27 [ṣakra]
     ye vai santo manuṣyeṣu brahmaṇyāḥ satyavādinaḥ
     te te pādaṃ titikṣantām alaṃ santas titikṣitum
 28 [ṣrī]
     eṣa me nihitaḥ pādo yo 'yaṃ satsu pratiṣṭhitam
     evaṃ vinihitāṃ śakra bhūteṣu paridhatsva mām
 29 [ṣakra]
     bhūtānām iha vai yas tvā mayā vinihitāṃ satīm
     upahanyāt sa me dviṣyāt tathā śṛṇvantu me vacaḥ
 30 [bhī]
     tatas tyaktaḥ śriyā rājā daityānāṃ balir abravīt
     yāvat purastāt pratapet tāvad vai dakṣiṇāṃ diśam
 31 paścimāṃ tāvad evāpi tathodīcīṃ divākaraḥ
     tathā madhyaṃdine sūryo astam eti yadā tadā
     punar devāsuraṃ yuddhaṃ bhāvi jetāsmi vas tadā
 32 sarvāṁl lokān yadāditya ekasthas tāpayiṣyati
     tadā devāsure yuddhe jetāhaṃ tvāṃ śatakrato
 33 [ṣakra]
     brahmaṇāsmi samādiṣṭo na hantavyo bhavān iti
     tena te 'haṃ bale vajraṃ na vimuñcāmi mūrdhani
 34 yatheṣṭaṃ gaccha daityendra svasti te 'stu mahāsura
     ādityo nāvatapitā kadā cin madhyataḥ sthitaḥ
 35 sthāpito hy asya samayaḥ pūrvam eva svayambhuvā
     ajasraṃ pariyāty eṣa satyenāvatapan prajāḥ
 36 ayanaṃ tasya ṣaṇ māsā uttaraṃ dakṣiṇaṃ tathā
     yena saṃyāti lokeṣu śītoṣṇe visṛjan raviḥ
 37 [bhī]
     evam uktas tu daityendro balir indreṇa bhārata
     jagām adakṣiṇām āśām udīcīṃ tu puraṃdaraḥ
 38 ity etad balinā gītam anahaṃkāra saṃjñitam
     vākyaṃ śrutvā sahasrākṣaḥ kham evāruruhe tadā


Next: Chapter 219