Sacred Texts  Hinduism  Mahabharata  Index  Book 12 Index  Previous  Next 

Book 12 in English

The Mahabharata in Sanskrit

Book 12
Chapter 214

  1 [य]
      दविजातयॊ वरतॊपेता यद इदं भुञ्जते हविः
      अन्नं बराह्मण कामाय कथम एतत पितामह
  2 [भी]
      अवेदॊक्त वरतॊपेता भुञ्जानाः कार्यकारिणः
      वेदॊक्तेषु च भुञ्जाना वरतलुप्ता युधिष्ठिर
  3 [य]
      यद इदं तप इत्य आहुर उपवासं पृथग्जनाः
      एतत तपॊ महाराज उताहॊ किं तपॊ भवेत
  4 [भी]
      मासपक्षॊपवासेन मन्यन्ते यत तपॊ जनाः
      आत्मतन्त्रॊपघातः स न तपस तत सतां मतम
      तयागश च सन्नतिश चैव शिष्यते तप उत्तमम
  5 सदॊपवासी च भवेद बरह्मचारी सदैव च
      मुनिश च सयात सदा विप्रॊ दैवतं च सदा भजेत
  6 कुतुम्बिकॊ धर्मकामः सदा सवप्नश च भारत
      अमांसाशी सदा च सयात पवित्रं च सदा जपेत
  7 अमृताशी सदा च सयान न च सयाद विषभॊजनः
      विघसाशी सदा च सयात सदा चैवातिथि परियः
  8 [य]
      कथं सदॊपवासी सयाद बरह्मचारी कथं भवेत
      विघसाशी कथं च सयात सदा चैवातिथि परियः
  9 [भी]
      अन्तरा परातर आशं च सायम आशं तथैव च
      सदॊपवासी च भवेद यॊ न भुङ्क्ते कथं चन
  10 भार्यां गच्छन बरह्मचारी ऋतौ भवति बराह्मणः
     ऋतवादी सदा च सयाज जञाननित्यश च यॊ नरः
 11 अभक्षयन वृथा मांसम अमांसाशी भवत्य उत
     दाननित्यः पवित्रश च अस्वप्नश च दिवा सवपन
 12 भृत्यातिथिषु यॊ भुङ्क्ते भुक्तवत्सु सदा स ह
     अमृतं सकलं भुङ्क्त इति विद्धि युधिष्ठिर
 13 अभुक्तवत्सु नाश्नानः सततं यस तु वै दविजः
     अभॊजनेन तेनास्य जितः सवर्गॊ भवत्य उत
 14 देवताभ्यः पितृभ्यश च भृत्येभ्यॊ ऽतिथिभिः सह
     अवशिष्टं तु यॊ ऽशनाति तम आहुर विघसासिनम
 15 तेषां लॊका हय अपर्यन्ताः सदने बरह्मणा सह
     उपस्थिताश चाप्सरॊभिः परियान्ति दिवौकसः
 16 देवताभिश च ये सार्धं पितृभिश चॊपभुञ्जते
     रमन्ते पुत्रपौत्रैश च तेषां गतिर अनुत्तमा
  1 [y]
      dvijātayo vratopetā yad idaṃ bhuñjate haviḥ
      annaṃ brāhmaṇa kāmāya katham etat pitāmaha
  2 [bhī]
      avedokta vratopetā bhuñjānāḥ kāryakāriṇaḥ
      vedokteṣu ca bhuñjānā vrataluptā yudhiṣṭhira
  3 [y]
      yad idaṃ tapa ity āhur upavāsaṃ pṛthagjanāḥ
      etat tapo mahārāja utāho kiṃ tapo bhavet
  4 [bhī]
      māsapakṣopavāsena manyante yat tapo janāḥ
      ātmatantropaghātaḥ sa na tapas tat satāṃ matam
      tyāgaś ca sannatiś caiva śiṣyate tapa uttamam
  5 sadopavāsī ca bhaved brahmacārī sadaiva ca
      muniś ca syāt sadā vipro daivataṃ ca sadā bhajet
  6 kutumbiko dharmakāmaḥ sadā svapnaś ca bhārata
      amāṃsāśī sadā ca syāt pavitraṃ ca sadā japet
  7 amṛtāśī sadā ca syān na ca syād viṣabhojanaḥ
      vighasāśī sadā ca syāt sadā caivātithi priyaḥ
  8 [y]
      kathaṃ sadopavāsī syād brahmacārī kathaṃ bhavet
      vighasāśī kathaṃ ca syāt sadā caivātithi priyaḥ
  9 [bhī]
      antarā prātar āśaṃ ca sāyam āśaṃ tathaiva ca
      sadopavāsī ca bhaved yo na bhuṅkte kathaṃ cana
  10 bhāryāṃ gacchan brahmacārī ṛtau bhavati brāhmaṇaḥ
     ṛtavādī sadā ca syāj jñānanityaś ca yo naraḥ
 11 abhakṣayan vṛthā māṃsam amāṃsāśī bhavaty uta
     dānanityaḥ pavitraś ca asvapnaś ca divā svapan
 12 bhṛtyātithiṣu yo bhuṅkte bhuktavatsu sadā sa ha
     amṛtaṃ sakalaṃ bhuṅkta iti viddhi yudhiṣṭhira
 13 abhuktavatsu nāśnānaḥ satataṃ yas tu vai dvijaḥ
     abhojanena tenāsya jitaḥ svargo bhavaty uta
 14 devatābhyaḥ pitṛbhyaś ca bhṛtyebhyo 'tithibhiḥ saha
     avaśiṣṭaṃ tu yo 'śnāti tam āhur vighasāsinam
 15 teṣāṃ lokā hy aparyantāḥ sadane brahmaṇā saha
     upasthitāś cāpsarobhiḥ pariyānti divaukasaḥ
 16 devatābhiś ca ye sārdhaṃ pitṛbhiś copabhuñjate
     ramante putrapautraiś ca teṣāṃ gatir anuttamā


Next: Chapter 215