Sacred Texts  Hinduism  Mahabharata  Index  Book 12 Index  Previous  Next 

Book 12 in English

The Mahabharata in Sanskrit

Book 12
Chapter 190

  1 [य]
      गतीनाम उत्तमा पराप्तिः कथिता जापकेष्व इह
      एकैवैषा गतिस तेषाम उत यान्त्य अपराम अपि
  2 [भी]
      शृणुष्वावहितॊ राजञ जापकानां गतिं विभॊ
      यथा गच्छन्ति निरयम अनेकं पुरुषर्षभ
  3 यथॊक्तम एतत पूर्वं यॊ नानुतिष्ठति जापकः
      एकदेशक्रियश चात्र निरयं स निगच्छति
  4 अवज्ञानेन कुरुते न तुष्यति न शॊचति
      ईदृशॊ जापकॊ याति निरयं नात्र संशयः
  5 अहंकारकृतश चैव सर्वे निरयगामिनः
      परावमानी पुरुषॊ भविता निरयॊपगः
  6 अभिध्या पूर्वकं जप्यं कुरुते यश च मॊहितः
      यत्राभिध्यां स कुरुते तं वै निरयम ऋच्छति
  7 अथैश्वर्यप्रवृत्तः सञ जापकस तत्र रज्यते
      स एव निरयस तस्य नासौ तस्मात परमुच्यते
  8 रागेण जापकॊ जप्यं कुरुते तत्र मॊहितः
      यत्रास्य रागः पतति तत्र तत्रॊपजायते
  9 दुर्बुद्धिर अकृतप्रज्ञश चले मनसि तिष्ठति
      चलाम एव गतिं याति निरयं वाधिगच्छति
  10 अकृतप्रज्ञकॊ बालॊ मॊहं गच्छति जापकः
     स मॊहान निरयं याति तत्र गत्वानुशॊचति
 11 दृध गराही करॊमीति जप्यं जपति जापकः
     न संपूर्णॊ न वा युक्तॊ निरयं सॊ ऽधिगच्छति
 12 [य]
     अनिमित्तं परं यत तद अव्यक्तं बरह्मणि सथितम
     सद भूतॊ जापकः कस्मात स शरीरम अथाविशेत
 13 [भी]
     दुष्प्रज्ञानेन निरया बहवः समुदाहृताः
     परशस्तं जापकत्वं च दॊषाश चैते तद आत्मकाः
  1 [y]
      gatīnām uttamā prāptiḥ kathitā jāpakeṣv iha
      ekaivaiṣā gatis teṣām uta yānty aparām api
  2 [bhī]
      śṛṇuṣvāvahito rājañ jāpakānāṃ gatiṃ vibho
      yathā gacchanti nirayam anekaṃ puruṣarṣabha
  3 yathoktam etat pūrvaṃ yo nānutiṣṭhati jāpakaḥ
      ekadeśakriyaś cātra nirayaṃ sa nigacchati
  4 avajñānena kurute na tuṣyati na śocati
      īdṛśo jāpako yāti nirayaṃ nātra saṃśayaḥ
  5 ahaṃkārakṛtaś caiva sarve nirayagāminaḥ
      parāvamānī puruṣo bhavitā nirayopagaḥ
  6 abhidhyā pūrvakaṃ japyaṃ kurute yaś ca mohitaḥ
      yatrābhidhyāṃ sa kurute taṃ vai nirayam ṛcchati
  7 athaiśvaryapravṛttaḥ sañ jāpakas tatra rajyate
      sa eva nirayas tasya nāsau tasmāt pramucyate
  8 rāgeṇa jāpako japyaṃ kurute tatra mohitaḥ
      yatrāsya rāgaḥ patati tatra tatropajāyate
  9 durbuddhir akṛtaprajñaś cale manasi tiṣṭhati
      calām eva gatiṃ yāti nirayaṃ vādhigacchati
  10 akṛtaprajñako bālo mohaṃ gacchati jāpakaḥ
     sa mohān nirayaṃ yāti tatra gatvānuśocati
 11 dṛdha grāhī karomīti japyaṃ japati jāpakaḥ
     na saṃpūrṇo na vā yukto nirayaṃ so 'dhigacchati
 12 [y]
     animittaṃ paraṃ yat tad avyaktaṃ brahmaṇi sthitam
     sad bhūto jāpakaḥ kasmāt sa śarīram athāviśet
 13 [bhī]
     duṣprajñānena nirayā bahavaḥ samudāhṛtāḥ
     praśastaṃ jāpakatvaṃ ca doṣāś caite tad ātmakāḥ


Next: Chapter 191