Sacred Texts  Hinduism  Mahabharata  Index  Book 12 Index  Previous  Next 

Book 12 in English

The Mahabharata in Sanskrit

Book 12
Chapter 182

  1 [भरद्वाज]
      बराह्मणः केन भवति कषत्रियॊ वा दविजॊत्तम
      वैश्यः शूद्रश च विप्रर्षे तद बरूहि वदतां वर
  2 [भृगु]
      जातकर्मादिभिर यस तु संस्कारैः संस्कृतः शुचिः
      वेदाध्ययनसंपन्नः सः सुकर्मस्व अवस्थितः
  3 शौचाचार सथितः सम्यग विघसासी गुरुप्रियः
      नित्यव्रती सत्यपरः स वै बराह्मण उच्यते
  4 सत्यं दानं दमॊ दरॊह आनृशंस्यं कषमा घृणा
      तपश च दृश्यते यत्र स बराह्मण इति समृतः
  5 कषत्रजं सेवते कर्म वेदाध्ययनसंमतः
      दानादान रतिर यश च स वै कषत्रिय उच्यते
  6 कृषिगॊरक्ष्य वानिज्यं यॊ विशत्य अनिशं शुचिः
      वेदाध्ययनसंपन्नः स वैश्य इति संज्ञितः
  7 सर्वभक्ष रतिर नित्यं सर्वकर्म करॊ ऽशुचिः
      तयक्तवेदस तव अनाचारः स वै शूद्र इति समृतः
  8 शूद्रे चैतद भवेल लक्ष्यं दविजे चैतन न विद्यते
      न वै शूद्रॊ भवेच छूद्रॊ बराह्मणॊ न च बराह्मणः
  9 सर्वॊपायैस तु लॊभस्य करॊधस्य च विनिग्रहः
      एतत पवित्रं जञातव्यं तथा चैवात्म संयमः
  10 नित्यं करॊधात तपॊ रक्षेच छरियं रक्षेत मत्सरात
     विद्यां मानावमानाभ्याम आत्मानं तु परमादतः
 11 यस्य सर्वे समारम्भा निराशीर बन्धनास तव इह
     तयागे यस्य हुतं सर्वं स तयागी स च बुद्धिमान
 12 अहिंस्रः सर्वभूतानां मैत्रायण गतश चरेत
     अविस्रम्भे न गन्तव्यं विस्रम्भे धारयेन मनः
 13 परिग्रहान परित्यज्य भवेद बुद्ध्या जितेन्द्रियः
     अशॊकं सथानम आतिष्ठेद इह चामुत्र चाभयम
 14 तपॊनित्येन दान्तेन मुनिना संयतात्मना
     अजितं जेतुकामेन भाव्यं सङ्गेष्व असङ्गिना
 15 इन्द्रियैर गृह्यते यद यत तत तद वयक्तम इति सथितिः
     अव्यक्तम इति विज्ञेयं लिङ्गग्राह्यम अतीन्द्रियम
 16 मनः पराणे निगृह्णीयात पराणं बरह्माणि धारयेत
     निर्वानाद एव निर्वानॊ न च किं चिद विचिन्तयेत
     सुखं वै बराह्मणॊ बरह्म स वै तेनाधिगच्छति
 17 शौचेन सततं युक्तस तथाचार समन्वितः
     सानुक्रॊशश च भूतेषु तद दविजातिषु लक्षणम
  1 [bharadvāja]
      brāhmaṇaḥ kena bhavati kṣatriyo vā dvijottama
      vaiśyaḥ śūdraś ca viprarṣe tad brūhi vadatāṃ vara
  2 [bhṛgu]
      jātakarmādibhir yas tu saṃskāraiḥ saṃskṛtaḥ śuciḥ
      vedādhyayanasaṃpannaḥ saḥ sukarmasv avasthitaḥ
  3 śaucācāra sthitaḥ samyag vighasāsī gurupriyaḥ
      nityavratī satyaparaḥ sa vai brāhmaṇa ucyate
  4 satyaṃ dānaṃ damo droha ānṛśaṃsyaṃ kṣamā ghṛṇā
      tapaś ca dṛśyate yatra sa brāhmaṇa iti smṛtaḥ
  5 kṣatrajaṃ sevate karma vedādhyayanasaṃmataḥ
      dānādāna ratir yaś ca sa vai kṣatriya ucyate
  6 kṛṣigorakṣya vānijyaṃ yo viśaty aniśaṃ śuciḥ
      vedādhyayanasaṃpannaḥ sa vaiśya iti saṃjñitaḥ
  7 sarvabhakṣa ratir nityaṃ sarvakarma karo 'śuciḥ
      tyaktavedas tv anācāraḥ sa vai śūdra iti smṛtaḥ
  8 śūdre caitad bhavel lakṣyaṃ dvije caitan na vidyate
      na vai śūdro bhavec chūdro brāhmaṇo na ca brāhmaṇaḥ
  9 sarvopāyais tu lobhasya krodhasya ca vinigrahaḥ
      etat pavitraṃ jñātavyaṃ tathā caivātma saṃyamaḥ
  10 nityaṃ krodhāt tapo rakṣec chriyaṃ rakṣeta matsarāt
     vidyāṃ mānāvamānābhyām ātmānaṃ tu pramādataḥ
 11 yasya sarve samārambhā nirāśīr bandhanās tv iha
     tyāge yasya hutaṃ sarvaṃ sa tyāgī sa ca buddhimān
 12 ahiṃsraḥ sarvabhūtānāṃ maitrāyaṇa gataś caret
     avisrambhe na gantavyaṃ visrambhe dhārayen manaḥ
 13 parigrahān parityajya bhaved buddhyā jitendriyaḥ
     aśokaṃ sthānam ātiṣṭhed iha cāmutra cābhayam
 14 taponityena dāntena muninā saṃyatātmanā
     ajitaṃ jetukāmena bhāvyaṃ saṅgeṣv asaṅginā
 15 indriyair gṛhyate yad yat tat tad vyaktam iti sthitiḥ
     avyaktam iti vijñeyaṃ liṅgagrāhyam atīndriyam
 16 manaḥ prāṇe nigṛhṇīyāt prāṇaṃ brahmāṇi dhārayet
     nirvānād eva nirvāno na ca kiṃ cid vicintayet
     sukhaṃ vai brāhmaṇo brahma sa vai tenādhigacchati
 17 śaucena satataṃ yuktas tathācāra samanvitaḥ
     sānukrośaś ca bhūteṣu tad dvijātiṣu lakṣaṇam


Next: Chapter 183