Sacred Texts  Hinduism  Mahabharata  Index  Book 12 Index  Previous  Next 

Book 12 in English

The Mahabharata in Sanskrit

Book 12
Chapter 179

  1 [भरद्वाज]
      यदि परानायते वायुर वायुर एव विचेष्टते
      शवसित्य आभासते चैव तस्माज जीवॊ निरर्थकः
  2 यद्य ऊष्म भाव आग्नेयॊ वह्निना पच्यते यदि
      अग्निर जरयते चैव तस्माज जीवॊ निरर्थकः
  3 जन्तॊः परमीयमानस्य जीवॊ नैवॊपलभ्यते
      वायुर एव जहात्य एनम ऊष्म भावश च नश्यति
  4 यदि वातॊपमॊ जीवः संश्लेषॊ यदि वायुना
      वायुमन्दलवद दृश्यॊ गच्छेत सह मरुद्गणैः
  5 शलेषॊ यदि च वातेन यदि तस्मात परनश्यति
      महार्णव विमुक्तत्वाद अन्यत सलिलभाजनम
  6 कूपे वा सलिलं दद्यात परदीपं वा हुताशने
      परक्षिप्तं नश्यति कषिप्रं यथा नश्यत्य असौ तथा
  7 पञ्च साधारणे हय अस्मिञ शरीरे जीवितं कुतः
      येषाम अन्यतर तयागाच चतुर्णां नास्ति संग्रहः
  8 नश्यन्त्य आपॊ हय अनाहाराद वायुर उच्छ्वासनिग्रहात
      नश्यते कॊष्ठ भेदात खम अग्निर नश्यत्य अभॊजनात
  9 वयाधिव्रण परिक्लेशैर मेदिनी चैव शीर्यते
      पीडिते ऽनयतरे हय एषां सघातॊ याति पञ्चधा
  10 तस्मिन पञ्चत्वम आपन्ने जीवः किम अनुधावति
     किं वेदयति वा जीवः किं शृणॊति बरवीति वा
 11 एषा गौः परलॊकस्थं तारयिष्यति माम इति
     यॊ दत्त्वा मरियते जन्तुः सा गौः कं तारयिष्यति
 12 गौश च परतिग्रहीता च दाता चैव समं यदा
     इहैव विलयं यान्ति कुतस तेषां समागमः
 13 विहगैर उपयुक्तस्य शैलाग्रात पतितस्य वा
     अग्निना चॊपयुक्तस्य कुतः संजीवनं पुनः
 14 छिन्नस्य यदि वृक्षस्य न मूलं परतिरॊहति
     बीजान्य अस्य परवर्तन्ते मृतः कव पुनर एष्यति
 15 बीजमात्रं पुरा सृष्टं यद एतत परिवर्तते
     मृता मृताः परनश्यन्ति बीजाद बीजं परवर्तते
  1 [bharadvāja]
      yadi prānāyate vāyur vāyur eva viceṣṭate
      śvasity ābhāsate caiva tasmāj jīvo nirarthakaḥ
  2 yady ūṣma bhāva āgneyo vahninā pacyate yadi
      agnir jarayate caiva tasmāj jīvo nirarthakaḥ
  3 jantoḥ pramīyamānasya jīvo naivopalabhyate
      vāyur eva jahāty enam ūṣma bhāvaś ca naśyati
  4 yadi vātopamo jīvaḥ saṃśleṣo yadi vāyunā
      vāyumandalavad dṛśyo gacchet saha marudgaṇaiḥ
  5 śleṣo yadi ca vātena yadi tasmāt pranaśyati
      mahārṇava vimuktatvād anyat salilabhājanam
  6 kūpe vā salilaṃ dadyāt pradīpaṃ vā hutāśane
      prakṣiptaṃ naśyati kṣipraṃ yathā naśyaty asau tathā
  7 pañca sādhāraṇe hy asmiñ śarīre jīvitaṃ kutaḥ
      yeṣām anyatara tyāgāc caturṇāṃ nāsti saṃgrahaḥ
  8 naśyanty āpo hy anāhārād vāyur ucchvāsanigrahāt
      naśyate koṣṭha bhedāt kham agnir naśyaty abhojanāt
  9 vyādhivraṇa parikleśair medinī caiva śīryate
      pīḍite 'nyatare hy eṣāṃ saghāto yāti pañcadhā
  10 tasmin pañcatvam āpanne jīvaḥ kim anudhāvati
     kiṃ vedayati vā jīvaḥ kiṃ śṛṇoti bravīti vā
 11 eṣā gauḥ paralokasthaṃ tārayiṣyati mām iti
     yo dattvā mriyate jantuḥ sā gauḥ kaṃ tārayiṣyati
 12 gauś ca pratigrahītā ca dātā caiva samaṃ yadā
     ihaiva vilayaṃ yānti kutas teṣāṃ samāgamaḥ
 13 vihagair upayuktasya śailāgrāt patitasya vā
     agninā copayuktasya kutaḥ saṃjīvanaṃ punaḥ
 14 chinnasya yadi vṛkṣasya na mūlaṃ pratirohati
     bījāny asya pravartante mṛtaḥ kva punar eṣyati
 15 bījamātraṃ purā sṛṣṭaṃ yad etat parivartate
     mṛtā mṛtāḥ pranaśyanti bījād bījaṃ pravartate


Next: Chapter 180