Sacred Texts  Hinduism  Mahabharata  Index  Book 12 Index  Previous  Next 

Book 12 in English

The Mahabharata in Sanskrit

Book 12
Chapter 176

  1 [भरद्वाज]
      परजा विसर्गं विविधं कथं स सृजते परभुः
      मेरुमध्ये सथितॊ बरह्मा तद बरूहि दविजसत्तम
  2 [भृगु]
      परजा विसर्गं विविधं मानसॊ मनसासृजत
      संधुक्षणार्थं भूतानां सृष्टं परथमतॊ जलम
  3 यत परानाः सर्वभूतानां वर्धन्ते येन च परजाः
      परित्यक्ताश च नश्यन्ति तेनेदं सर्वम आवृतम
  4 पृथिवी पर्वता मेघा मूर्तिमन्तश च ये परे
      सर्वं तद वारुणं जञेयम आपस तस्तम्भिरे पुनः
  5 [भ]
      कथं सलिलम उत्पन्नं कथं चैवाग्निमारुतौ
      कथं च मेदिनी सृष्टेत्य अत्र मे संशयॊ महान
  6 [भ]
      बरह्मकल्पे पुरा बरह्मन बरह्मर्षीणां समागमे
      लॊकसंभव संदेहः समुत्पन्नॊ महात्मनाम
  7 ते ऽतिष्ठन धयानम आलम्ब्य मौनम आस्थाय निश्चलाः
      तयक्ताहाराः पवनपा दिव्यं वर्षशतं दविजाः
  8 तेषां धर्ममयी वाणी सर्वेषां शरॊत्रम आगमत
      दिव्या सरस्वती तत्र संबभूव नभस्तलात
  9 पुरा सतिमितनिःशब्दम आकाशम अचलॊपमम
      नष्ट चन्द्रार्कपवनं परसुप्तम इव संबभौ
  10 ततः सलिलम उत्पन्नं तमसीवापरं तमः
     तस्माच च सलिलॊत्पीदाद उदतिष्ठत मारुतः
 11 यथा भाजनम अच्छिद्रं निःशब्दम इव लक्ष्यते
     तच चाम्भसा पूर्यमाणं सशम्ब्दं कुरुते ऽनिलः
 12 तथा सलिलसंरुद्धे नभसॊ ऽनते निरन्तरे
     भित्त्वार्णव तलं वायुः समुत्पतति घॊषवान
 13 स एष चरते वायुर अर्णवॊत्पीद संभवः
     आकाशस्थानम आसाद्य परशान्तिं नाधिगच्छति
 14 तस्मिन वाय्वम्बुसंघर्षे दीप्ततेजा महाबलः
     परादुर्भवत्य ऊर्ध्वशिखः कृत्वा वितिमिरं नभः
 15 अग्निः पवनसंयुक्तः खात समुत्पतते जलम
     सॊ ऽगनिर मारुत संयॊगाद घनत्वम उपपद्यते
 16 तस्याकाशे निपतितः सनेहस तिष्ठति यॊ ऽपरः
     स संघातत्वम आपन्नॊ भूमित्वम उपगच्छति
 17 रसानां सर्वगन्धानां सनेहानां परानिनां तथा
     भूमिर यॊनिर इह जञेया यस्यां सर्वं परसूयते
  1 [bharadvāja]
      prajā visargaṃ vividhaṃ kathaṃ sa sṛjate prabhuḥ
      merumadhye sthito brahmā tad brūhi dvijasattama
  2 [bhṛgu]
      prajā visargaṃ vividhaṃ mānaso manasāsṛjat
      saṃdhukṣaṇārthaṃ bhūtānāṃ sṛṣṭaṃ prathamato jalam
  3 yat prānāḥ sarvabhūtānāṃ vardhante yena ca prajāḥ
      parityaktāś ca naśyanti tenedaṃ sarvam āvṛtam
  4 pṛthivī parvatā meghā mūrtimantaś ca ye pare
      sarvaṃ tad vāruṇaṃ jñeyam āpas tastambhire punaḥ
  5 [bha]
      kathaṃ salilam utpannaṃ kathaṃ caivāgnimārutau
      kathaṃ ca medinī sṛṣṭety atra me saṃśayo mahān
  6 [bh]
      brahmakalpe purā brahman brahmarṣīṇāṃ samāgame
      lokasaṃbhava saṃdehaḥ samutpanno mahātmanām
  7 te 'tiṣṭhan dhyānam ālambya maunam āsthāya niścalāḥ
      tyaktāhārāḥ pavanapā divyaṃ varṣaśataṃ dvijāḥ
  8 teṣāṃ dharmamayī vāṇī sarveṣāṃ śrotram āgamat
      divyā sarasvatī tatra saṃbabhūva nabhastalāt
  9 purā stimitaniḥśabdam ākāśam acalopamam
      naṣṭa candrārkapavanaṃ prasuptam iva saṃbabhau
  10 tataḥ salilam utpannaṃ tamasīvāparaṃ tamaḥ
     tasmāc ca salilotpīdād udatiṣṭhata mārutaḥ
 11 yathā bhājanam acchidraṃ niḥśabdam iva lakṣyate
     tac cāmbhasā pūryamāṇaṃ saśambdaṃ kurute 'nilaḥ
 12 tathā salilasaṃruddhe nabhaso 'nte nirantare
     bhittvārṇava talaṃ vāyuḥ samutpatati ghoṣavān
 13 sa eṣa carate vāyur arṇavotpīda saṃbhavaḥ
     ākāśasthānam āsādya praśāntiṃ nādhigacchati
 14 tasmin vāyvambusaṃgharṣe dīptatejā mahābalaḥ
     prādurbhavaty ūrdhvaśikhaḥ kṛtvā vitimiraṃ nabhaḥ
 15 agniḥ pavanasaṃyuktaḥ khāt samutpatate jalam
     so 'gnir māruta saṃyogād ghanatvam upapadyate
 16 tasyākāśe nipatitaḥ snehas tiṣṭhati yo 'paraḥ
     sa saṃghātatvam āpanno bhūmitvam upagacchati
 17 rasānāṃ sarvagandhānāṃ snehānāṃ prānināṃ tathā
     bhūmir yonir iha jñeyā yasyāṃ sarvaṃ prasūyate


Next: Chapter 177