Sacred Texts  Hinduism  Mahabharata  Index  Book 12 Index  Previous  Next 

Book 12 in English

The Mahabharata in Sanskrit

Book 12
Chapter 169

  1 [य]
      अतिक्रामति काले ऽसमिन सर्वभूतक्षयावहे
      किं शरेयः परतिपद्येत तन मे बरूहि पितामह
  2 [भीस्म]
      अत्राप्य उदाहरन्तीमम इतिहासं पुरातनम
      पितुः पुत्रेण संवादं तन निबॊध युधिष्ठिर
  3 दविजातेः कस्य चित पार्थ सवाध्यायनिरतस्य वै
      बभूव पुत्रॊ मेधावी मेधावी नाम नामतः
  4 सॊ ऽबरवीत पितरं पुत्रः सवाध्यायकरणे रतम
      मॊक्षधर्मार्थकुशलॊ लॊकतत्त्वविचक्षणः
  5 धीरः किं सवित तात कुर्यात परजानन; कषिप्रं हय आयुर भरश्यते मानवानाम
      पितस तद आचक्ष्व यथार्थयॊगं; ममानुपूर्व्या येन धर्मं चरेयम
  6 [पिता]
      वेदान अधीत्य बरह्मचर्येण पुत्र; पुत्रान इच्छेत पावनार्थं पितॄणाम
      अग्नीन आधाय विधिवच चेष्टयज्ञॊ; वनं परविश्याथ मुनिर बुभूसेत
  7 [पुत्र]
      एवम अभ्याहते लॊके समन्तात परिवारिते
      अमॊघासु पतन्तीषु किं धीर इव भाषसे
  8 [पिता]
      कथम अभ्याहतॊ लॊकः केन वा परिवारितः
      अमॊघाः काः पतन्तीह किं नु भीसयसीव माम
  9 [पुत्र]
      मृत्युनाभ्याहतॊ लॊकॊ जरया परिवारितः
      अहॊरात्राः पतन्त्य एते ननु कस्मान न बुध्यसे
  10 यदाहम एतज जानामि न मृत्युस तिष्ठतीति ह
     सॊ ऽहं कथं परतीक्षिष्ये जालेनापिहितश चरन
 11 रात्र्यां रात्र्यां वयतीतायाम आयुर अल्पतरं यदा
     गाधॊदके मत्स्य इव सुखं विन्देत कस तदा
     तद एव वन्ध्यं दिवसम इति विद्याद विचक्षणः
 12 अनवाप्तेषु कामेषु मृत्युर अभ्येति मानवम
     शस्पानीव विचिन्वन्तम अन्यत्र गतमानसम
     वृकीवॊरणम आसाद्य मृत्युर आदाय गच्छति
 13 अद्यैव कुरु यच छरेयॊ मा तवा कालॊ ऽतयगाद अयम
     अकृतेष्व एव कार्येषु मृत्युर वै संप्रकर्षति
 14 शवः कार्यम अद्य कुर्वीत पूर्वाह्ने चापराह्निकम
     न हि परतीक्षते मृत्युः कृतं वास्य न वा कृतम
     कॊ हि जानाति कस्याद्य मृत्युसेना निवेक्ष्यते
 15 युवैव धर्मशीलः सयाद अनिमित्तं हि जीवितम
     कृते धर्मे भवेत कीर्तिर इह परेत्य च वै सुखम
 16 मॊहेन हि समाविष्टः पुत्रदारार्थम उद्यतः
     कृत्वा कार्यम अकार्यं वा पुष्टिम एषां परयच्छति
 17 तं पुत्रपशुसंमत्तं वयासक्तमनसं नरम
     सुप्तं वयाघ्रं महौघॊ वा मृत्युर आदाय गच्छति
 18 संचिन्वानकम एवैकं कामानाम अवितृप्तकम
     वयाघ्रः पशुम इवादाय मृत्युर आदाय गच्छति
 19 इदं कृतम इदं कार्यम इदम अन्यत कृताकृतम
     एवम ईहा सुखासक्तं कृतान्तः कुरुते वशे
 20 कृतानां फलम अप्राप्तं कर्मणां फलसङ्गिनम
     कषेत्रापन गृहासक्तं मृत्युर आदाय गच्छति
 21 मृत्युर जरा च वयाधिश च दुःखं चानेक कारणम
     अनुषक्तं यदा देहे किं सवस्थ इव तिष्ठसि
 22 जातम एवान्तकॊ ऽनताय जरा चान्वेति देहिनम
     अनुषक्ता दवयेनैते भावाः सथावरजङ्गमाः
 23 मृत्यॊर वा गृहम एवैतद या गरामे वसतॊ रतिः
     देवामाम एष वै गॊष्ठॊ यद अरण्यम इति शरुतिः
 24 निबन्धनी रज्जुर एषा या गरामे वसतॊ रतिः
     छित्त्वैनां सुकृतॊ यान्ति नैनां छिन्दन्ति दुष्कृतः
 25 न हिंसयति यः परानान मनॊवाक्कायहेतुभिः
     जीवितार्थापनयनैः कर्मभिर न स बध्यते
 26 न मृत्युसेनाम आयान्तीं जातु कश चित परबाधते
     ऋते सत्यम असंत्याज्यं सत्ये हय अमृतम आश्रितम
 27 तस्मात सत्यव्रताचारः सत्ययॊगपरायनः
     सत्यारामः समॊ दान्तः सत्येनैवान्तकं जयेत
 28 अमृतं चैव मृत्युश च दवयं देहे परतिष्ठितम
     मृत्युम आपद्यते मॊहात सत्येनापद्यते ऽमृतम
 29 सॊ ऽहं हय अहिंस्रः सत्यार्थी कामक्रॊधबहिष्कृतः
     समदुःखसुखः कषेमी मृत्युं हास्याम्य अमर्त्यवत
 30 शान्ति यज्ञरतॊ दान्तॊ बरह्म यज्ञे सथितॊ मुनिः
     वाङ्मनः कर्म यज्ञश च भविष्याम्य उदगायने
 31 पशुयज्ञैः कथं हिंस्रैर मादृशॊ यस्तुम अर्हति
     अन्तवद्भिर उत पराज्ञः कषत्रयज्ञैः पिशाचवत
 32 यस्य वाङ्मनसी सयातां सम्यक परनिहिते सदा
     तपस तयागश च यॊगश च स वै सर्वम अवाप्नुयात
 33 नास्ति विद्या समं चक्षुर नास्ति विद्या समं बलम
     नास्ति रागसमं दुःखं नास्ति तयागसमं सुखम
 34 आत्मन्य एवात्मना जात आत्मनिष्ठॊ ऽपरजॊ ऽपि वा
     आत्मन्य एव भविष्यामि न मां तारयति परजा
 35 नैतादृशं बराह्मणस्यास्ति वित्तं; यथैकता समता सत्यता च
     शीले सथितिर दन्द निधानम आर्जवं; ततस ततश चॊपरमः करियाभ्यः
 36 किं ते धनैर बान्धवैर वापि किं ते; किं ते दारैर बराह्मण यॊ मरिष्यसि
     आत्मानम अन्विच्छ गुहां परविष्टं; पितामहस ते कव गतः पिता च
 37 [भीस्म]
     पुत्रस्यैतद वचः शरुत्वा तथाकार्षीत पिता नृप
     तथा तवम अपि वर्तस्य सत्यधर्मपरायनः
  1 [y]
      atikrāmati kāle 'smin sarvabhūtakṣayāvahe
      kiṃ śreyaḥ pratipadyeta tan me brūhi pitāmaha
  2 [bhīsma]
      atrāpy udāharantīmam itihāsaṃ purātanam
      pituḥ putreṇa saṃvādaṃ tan nibodha yudhiṣṭhira
  3 dvijāteḥ kasya cit pārtha svādhyāyaniratasya vai
      babhūva putro medhāvī medhāvī nāma nāmataḥ
  4 so 'bravīt pitaraṃ putraḥ svādhyāyakaraṇe ratam
      mokṣadharmārthakuśalo lokatattvavicakṣaṇaḥ
  5 dhīraḥ kiṃ svit tāta kuryāt prajānan; kṣipraṃ hy āyur bhraśyate mānavānām
      pitas tad ācakṣva yathārthayogaṃ; mamānupūrvyā yena dharmaṃ careyam
  6 [pitā]
      vedān adhītya brahmacaryeṇa putra; putrān icchet pāvanārthaṃ pitṝṇām
      agnīn ādhāya vidhivac ceṣṭayajño; vanaṃ praviśyātha munir bubhūset
  7 [putra]
      evam abhyāhate loke samantāt parivārite
      amoghāsu patantīṣu kiṃ dhīra iva bhāṣase
  8 [pitā]
      katham abhyāhato lokaḥ kena vā parivāritaḥ
      amoghāḥ kāḥ patantīha kiṃ nu bhīsayasīva mām
  9 [putra]
      mṛtyunābhyāhato loko jarayā parivāritaḥ
      ahorātrāḥ patanty ete nanu kasmān na budhyase
  10 yadāham etaj jānāmi na mṛtyus tiṣṭhatīti ha
     so 'haṃ kathaṃ pratīkṣiṣye jālenāpihitaś caran
 11 rātryāṃ rātryāṃ vyatītāyām āyur alpataraṃ yadā
     gādhodake matsya iva sukhaṃ vindeta kas tadā
     tad eva vandhyaṃ divasam iti vidyād vicakṣaṇaḥ
 12 anavāpteṣu kāmeṣu mṛtyur abhyeti mānavam
     śaspānīva vicinvantam anyatra gatamānasam
     vṛkīvoraṇam āsādya mṛtyur ādāya gacchati
 13 adyaiva kuru yac chreyo mā tvā kālo 'tyagād ayam
     akṛteṣv eva kāryeṣu mṛtyur vai saṃprakarṣati
 14 śvaḥ kāryam adya kurvīta pūrvāhne cāparāhnikam
     na hi pratīkṣate mṛtyuḥ kṛtaṃ vāsya na vā kṛtam
     ko hi jānāti kasyādya mṛtyusenā nivekṣyate
 15 yuvaiva dharmaśīlaḥ syād animittaṃ hi jīvitam
     kṛte dharme bhavet kīrtir iha pretya ca vai sukham
 16 mohena hi samāviṣṭaḥ putradārārtham udyataḥ
     kṛtvā kāryam akāryaṃ vā puṣṭim eṣāṃ prayacchati
 17 taṃ putrapaśusaṃmattaṃ vyāsaktamanasaṃ naram
     suptaṃ vyāghraṃ mahaugho vā mṛtyur ādāya gacchati
 18 saṃcinvānakam evaikaṃ kāmānām avitṛptakam
     vyāghraḥ paśum ivādāya mṛtyur ādāya gacchati
 19 idaṃ kṛtam idaṃ kāryam idam anyat kṛtākṛtam
     evam īhā sukhāsaktaṃ kṛtāntaḥ kurute vaśe
 20 kṛtānāṃ phalam aprāptaṃ karmaṇāṃ phalasaṅginam
     kṣetrāpana gṛhāsaktaṃ mṛtyur ādāya gacchati
 21 mṛtyur jarā ca vyādhiś ca duḥkhaṃ cāneka kāraṇam
     anuṣaktaṃ yadā dehe kiṃ svastha iva tiṣṭhasi
 22 jātam evāntako 'ntāya jarā cānveti dehinam
     anuṣaktā dvayenaite bhāvāḥ sthāvarajaṅgamāḥ
 23 mṛtyor vā gṛham evaitad yā grāme vasato ratiḥ
     devāmām eṣa vai goṣṭho yad araṇyam iti śrutiḥ
 24 nibandhanī rajjur eṣā yā grāme vasato ratiḥ
     chittvaināṃ sukṛto yānti naināṃ chindanti duṣkṛtaḥ
 25 na hiṃsayati yaḥ prānān manovākkāyahetubhiḥ
     jīvitārthāpanayanaiḥ karmabhir na sa badhyate
 26 na mṛtyusenām āyāntīṃ jātu kaś cit prabādhate
     ṛte satyam asaṃtyājyaṃ satye hy amṛtam āśritam
 27 tasmāt satyavratācāraḥ satyayogaparāyanaḥ
     satyārāmaḥ samo dāntaḥ satyenaivāntakaṃ jayet
 28 amṛtaṃ caiva mṛtyuś ca dvayaṃ dehe pratiṣṭhitam
     mṛtyum āpadyate mohāt satyenāpadyate 'mṛtam
 29 so 'haṃ hy ahiṃsraḥ satyārthī kāmakrodhabahiṣkṛtaḥ
     samaduḥkhasukhaḥ kṣemī mṛtyuṃ hāsyāmy amartyavat
 30 śānti yajñarato dānto brahma yajñe sthito muniḥ
     vāṅmanaḥ karma yajñaś ca bhaviṣyāmy udagāyane
 31 paśuyajñaiḥ kathaṃ hiṃsrair mādṛśo yastum arhati
     antavadbhir uta prājñaḥ kṣatrayajñaiḥ piśācavat
 32 yasya vāṅmanasī syātāṃ samyak pranihite sadā
     tapas tyāgaś ca yogaś ca sa vai sarvam avāpnuyāt
 33 nāsti vidyā samaṃ cakṣur nāsti vidyā samaṃ balam
     nāsti rāgasamaṃ duḥkhaṃ nāsti tyāgasamaṃ sukham
 34 ātmany evātmanā jāta ātmaniṣṭho 'prajo 'pi vā
     ātmany eva bhaviṣyāmi na māṃ tārayati prajā
 35 naitādṛśaṃ brāhmaṇasyāsti vittaṃ; yathaikatā samatā satyatā ca
     śīle sthitir danda nidhānam ārjavaṃ; tatas tataś coparamaḥ kriyābhyaḥ
 36 kiṃ te dhanair bāndhavair vāpi kiṃ te; kiṃ te dārair brāhmaṇa yo mariṣyasi
     ātmānam anviccha guhāṃ praviṣṭaṃ; pitāmahas te kva gataḥ pitā ca
 37 [bhīsma]
     putrasyaitad vacaḥ śrutvā tathākārṣīt pitā nṛpa
     tathā tvam api vartasya satyadharmaparāyanaḥ


Next: Chapter 170