Sacred Texts  Hinduism  Mahabharata  Index  Book 12 Index  Previous  Next 

Book 12 in English

The Mahabharata in Sanskrit

Book 12
Chapter 163

  1 [भ]
      तस्यां निशायां वयुष्टायां गते तस्मिन दविजॊत्तमे
      निष्क्रम्य गौतमॊ ऽगच्छत समुद्रं परति भारत
  2 सामुद्रकान स वणिजस ततॊ ऽपश्यत सथितान पथि
      स तेन सार्थेन सह परययौ सागरं परति
  3 स तु सार्थॊ महाराज कस्मिंश चिद गिरिगह्वरे
      मत्तेन दविरदेनाथ निहतः परायशॊ ऽभवत
  4 स कथं चित ततस तस्मात सार्थान मुक्तॊ दविजस तदा
      कांदिग भूतॊ जीवितार्थी परदुद्रावॊत्तरां दिशम
  5 स सर्वतः परिभ्रष्टः सार्थाद देशात तथार्थतः
      एकाकी वयद्रवत तत्र वने किं पुरुषॊ यथा
  6 स पन्थानम अथासाद्य समुद्राभिसरं तदा
      आससाद वनं रम्यं महत पुष्पितपादपम
  7 सर्वर्तुकैर आम्रवनैः पुष्पितैर उपशॊभितम
      नन्दनॊद्देश सदृशं यक्षकिंनरसेवितम
  8 शालतालधवाश्वत्थत्वचागुरु वनैस तथा
      चन्दनस्य च मुख्यस्य पादपैर उपशॊभितम
      गिरिप्रस्थेषु रम्येषु शुभेषु सुसुगन्धिषु
  9 समन्ततॊ दविजश्रेष्ठा वल्गु कूजन्ति तत्र वै
      मनुष्यवदनास तव अन्ये भारुण्डा इति विश्रुताः
      भूलिङ्गशकुनाश चान्ये समुद्रं सर्वतॊ ऽभवन
  10 स तान्य अतिमनॊज्ञानि विहंगाभिरुतानि वै
     शृण्वन सुरमणीयानि विप्रॊ ऽगच्छत गौतमः
 11 ततॊ ऽपश्यत सुरम्ये स सुवर्णसिकताचिते
     देशभागे समे चित्रे सवर्गॊद्देश समप्रभे
 12 शरिया जुष्टं महावृक्षं नयग्रॊधं परिमण्डलम
     शाखाभिर अनुरूपाभिर भूषितं छत्रसंनिभम
 13 तस्य मूलं सुसंसिक्तं वरचन्दन वारिणा
     दिव्यपुष्पान्वितं शरीमत पितामह सदॊपमम
 14 तं दृष्ट्वा गौतमः परीतॊ मुनिकान्तम अनुत्तमम
     मेध्यं सुरगृह परख्यं पुष्पितैः पादपैर वृतम
     तम आगम्य मुदा युक्तस तस्याधस्ताद उपाविशत
 15 तत्रासीनस्य कौरव्य गौतमस्य सुखः शिवः
     पुष्पाणि समुपस्पृश्य परववाव अनिलः शुचिः
     हलादयन सर्वगात्राणि गौतमस्य तदा नृप
 16 स तु विप्रः परिश्रान्तः सपृष्टः पुण्येन वायुना
     सुखम आसाद्य सुष्वाप भास्करश चास्तम अभ्यगात
 17 ततॊ ऽसतं भास्करे याते संध्याकाल उपस्थिते
     आजगाम सवभवनं बरह्मलॊकात खगॊत्तमः
 18 नाडी जङ्घ इति खयातॊ दयितॊ बरह्मणः सखा
     बकराजॊ महाप्राज्ञः कश्यपस्यात्मसंभवः
 19 राजधर्मेति विख्यातॊ बभूवाप्रतिमॊ भुवि
     देवकन्या सुतः शरीमान विद्वान देवपतिप्रभः
 20 मृष्टहाटक संछन्नॊ भूषणैर अर्कसंनिभैः
     भूषितः सर्वगात्रेषु देवगर्भः शरिया जवलन
 21 तम आगतं दविजं दृष्ट्वा विस्मितॊ गौतमॊ ऽभवत
     कषुत्पिपासापरीतात्मा हिंसार्थी चाप्य अवैक्षत
 22 [राजधर्म]
     सवागतं भवते विप्र दिष्ट्या पराप्तॊ ऽसि मे गृहम
     अस्तं च सविता यातः संध्येयं समुपस्थिता
 23 मम तवं निलयं पराप्तः परियातिथिर अनिन्दितः
     पूजितॊ यास्यसि परातर विधिदृष्टेन कर्मणा
  1 [bh]
      tasyāṃ niśāyāṃ vyuṣṭāyāṃ gate tasmin dvijottame
      niṣkramya gautamo 'gacchat samudraṃ prati bhārata
  2 sāmudrakān sa vaṇijas tato 'paśyat sthitān pathi
      sa tena sārthena saha prayayau sāgaraṃ prati
  3 sa tu sārtho mahārāja kasmiṃś cid girigahvare
      mattena dviradenātha nihataḥ prāyaśo 'bhavat
  4 sa kathaṃ cit tatas tasmāt sārthān mukto dvijas tadā
      kāṃdig bhūto jīvitārthī pradudrāvottarāṃ diśam
  5 sa sarvataḥ paribhraṣṭaḥ sārthād deśāt tathārthataḥ
      ekākī vyadravat tatra vane kiṃ puruṣo yathā
  6 sa panthānam athāsādya samudrābhisaraṃ tadā
      āsasāda vanaṃ ramyaṃ mahat puṣpitapādapam
  7 sarvartukair āmravanaiḥ puṣpitair upaśobhitam
      nandanoddeśa sadṛśaṃ yakṣakiṃnarasevitam
  8 śālatāladhavāśvatthatvacāguru vanais tathā
      candanasya ca mukhyasya pādapair upaśobhitam
      giriprastheṣu ramyeṣu śubheṣu susugandhiṣu
  9 samantato dvijaśreṣṭhā valgu kūjanti tatra vai
      manuṣyavadanās tv anye bhāruṇḍā iti viśrutāḥ
      bhūliṅgaśakunāś cānye samudraṃ sarvato 'bhavan
  10 sa tāny atimanojñāni vihaṃgābhirutāni vai
     śṛṇvan suramaṇīyāni vipro 'gacchata gautamaḥ
 11 tato 'paśyat suramye sa suvarṇasikatācite
     deśabhāge same citre svargoddeśa samaprabhe
 12 śriyā juṣṭaṃ mahāvṛkṣaṃ nyagrodhaṃ parimaṇḍalam
     śākhābhir anurūpābhir bhūṣitaṃ chatrasaṃnibham
 13 tasya mūlaṃ susaṃsiktaṃ varacandana vāriṇā
     divyapuṣpānvitaṃ śrīmat pitāmaha sadopamam
 14 taṃ dṛṣṭvā gautamaḥ prīto munikāntam anuttamam
     medhyaṃ suragṛha prakhyaṃ puṣpitaiḥ pādapair vṛtam
     tam āgamya mudā yuktas tasyādhastād upāviśat
 15 tatrāsīnasya kauravya gautamasya sukhaḥ śivaḥ
     puṣpāṇi samupaspṛśya pravavāv anilaḥ śuciḥ
     hlādayan sarvagātrāṇi gautamasya tadā nṛpa
 16 sa tu vipraḥ pariśrāntaḥ spṛṣṭaḥ puṇyena vāyunā
     sukham āsādya suṣvāpa bhāskaraś cāstam abhyagāt
 17 tato 'staṃ bhāskare yāte saṃdhyākāla upasthite
     ājagāma svabhavanaṃ brahmalokāt khagottamaḥ
 18 nāḍī jaṅgha iti khyāto dayito brahmaṇaḥ sakhā
     bakarājo mahāprājñaḥ kaśyapasyātmasaṃbhavaḥ
 19 rājadharmeti vikhyāto babhūvāpratimo bhuvi
     devakanyā sutaḥ śrīmān vidvān devapatiprabhaḥ
 20 mṛṣṭahāṭaka saṃchanno bhūṣaṇair arkasaṃnibhaiḥ
     bhūṣitaḥ sarvagātreṣu devagarbhaḥ śriyā jvalan
 21 tam āgataṃ dvijaṃ dṛṣṭvā vismito gautamo 'bhavat
     kṣutpipāsāparītātmā hiṃsārthī cāpy avaikṣata
 22 [rājadharma]
     svāgataṃ bhavate vipra diṣṭyā prāpto 'si me gṛham
     astaṃ ca savitā yātaḥ saṃdhyeyaṃ samupasthitā
 23 mama tvaṃ nilayaṃ prāptaḥ priyātithir aninditaḥ
     pūjito yāsyasi prātar vidhidṛṣṭena karmaṇā


Next: Chapter 164