Sacred Texts  Hinduism  Mahabharata  Index  Book 12 Index  Previous  Next 

Book 12 in English

The Mahabharata in Sanskrit

Book 12
Chapter 158

  1 [य]
      आनृशंस्यं विजानामि दर्शनेन सतां सदा
      नृशंसान न विजानामि तेषां कर्म च भारत
  2 कण्टकान कूपम अग्निं च वर्जयन्ति यथा नराः
      तथा नृशंसकर्माणं वर्जयन्ति नरा नरम
  3 नृशंसॊ हय अधमॊ नित्यं परेत्य चेह च भारत
      तस्माद बरवीहि कौरव्य तस्य धर्मविनिश्चयम
  4 [भ]
      सपृहास्यान्तर्हिता चैव विदितार्था च कर्मणा
      आक्रॊष्टा करुश्यते चैव बन्धिता बध्यते च यः
  5 दत्तानुकीर्ति विषमः कषुद्रॊ नैकृतिकः शठः
      असंभॊगी च मानी च तथा सङ्गी विकत्थनः
  6 सर्वातिशङ्की परुषॊ बालिशः कृपणस तथा
      वर्ग परशंसी सततम आश्रमद्वेषसंकरी
  7 हिंसाविहारी सततम अविशेष गुणागुणः
      बह्व अलीकॊ मनस्वी च लुब्धॊ ऽतयर्थं नृशंसकृत
  8 धर्मशीलं गुणॊपेतं पाप इत्य अवगच्छति
      आत्मशीलानुमानेन न विश्वसिति कस्य चित
  9 परेषां यत्र दॊषः सयात तद गुह्यं संप्रकाशयेत
      समानेष्व एव दॊषेषु वृत्त्यर्थम उपघातयेत
  10 तथॊपकारिणं चैव मन्यते वञ्चितं परम
     दत्त्वापि च धनं काले संतपत्य उपकारिणे
 11 भक्ष्यं भॊज्यम अथॊ लेह्यं यच चान्यत साधु भॊजनम
     परेक्षमाणेषु यॊ ऽशनीयान नृशंस इति तं विदुः
 12 बराह्मणेभ्यः परदायाग्रं यः सुहृद्भिः सहाश्नुते
     स परेत्य लभते सवर्गम इह चानन्त्यम अश्नुते
 13 एष ते भरतश्रेष्ठ नृशंसः परिकीर्तितः
     सदा विवर्जनीयॊ वै पुरुषेण बुभूषता
  1 [y]
      ānṛśaṃsyaṃ vijānāmi darśanena satāṃ sadā
      nṛśaṃsān na vijānāmi teṣāṃ karma ca bhārata
  2 kaṇṭakān kūpam agniṃ ca varjayanti yathā narāḥ
      tathā nṛśaṃsakarmāṇaṃ varjayanti narā naram
  3 nṛśaṃso hy adhamo nityaṃ pretya ceha ca bhārata
      tasmād bravīhi kauravya tasya dharmaviniścayam
  4 [bh]
      spṛhāsyāntarhitā caiva viditārthā ca karmaṇā
      ākroṣṭā kruśyate caiva bandhitā badhyate ca yaḥ
  5 dattānukīrti viṣamaḥ kṣudro naikṛtikaḥ śaṭhaḥ
      asaṃbhogī ca mānī ca tathā saṅgī vikatthanaḥ
  6 sarvātiśaṅkī paruṣo bāliśaḥ kṛpaṇas tathā
      varga praśaṃsī satatam āśramadveṣasaṃkarī
  7 hiṃsāvihārī satatam aviśeṣa guṇāguṇaḥ
      bahv alīko manasvī ca lubdho 'tyarthaṃ nṛśaṃsakṛt
  8 dharmaśīlaṃ guṇopetaṃ pāpa ity avagacchati
      ātmaśīlānumānena na viśvasiti kasya cit
  9 pareṣāṃ yatra doṣaḥ syāt tad guhyaṃ saṃprakāśayet
      samāneṣv eva doṣeṣu vṛttyartham upaghātayet
  10 tathopakāriṇaṃ caiva manyate vañcitaṃ param
     dattvāpi ca dhanaṃ kāle saṃtapaty upakāriṇe
 11 bhakṣyaṃ bhojyam atho lehyaṃ yac cānyat sādhu bhojanam
     prekṣamāṇeṣu yo 'śnīyān nṛśaṃsa iti taṃ viduḥ
 12 brāhmaṇebhyaḥ pradāyāgraṃ yaḥ suhṛdbhiḥ sahāśnute
     sa pretya labhate svargam iha cānantyam aśnute
 13 eṣa te bharataśreṣṭha nṛśaṃsaḥ parikīrtitaḥ
     sadā vivarjanīyo vai puruṣeṇa bubhūṣatā


Next: Chapter 159