Sacred Texts  Hinduism  Mahabharata  Index  Book 12 Index  Previous  Next 

Book 12 in English

The Mahabharata in Sanskrit

Book 12
Chapter 144

  1 [भ]
      ततॊ गते शाकुनिके कपॊती पराह दुःखिता
      संस्मृत्य भर्तारम अथॊ रुदती शॊकमूर्छिता
  2 नाहं ते विप्रियं कान्त कदा चिद अपि संस्मरे
      सर्वा वै विधवा नारी बहुपुत्रापि खेचर
      शॊच्या भवति बन्धूनां पतिहीना मनस्विनी
  3 लालिताहं तवया नित्यं बहुमानाच च सान्त्विता
      वचनैर मधुरैः सनिग्धैर असकृत सुमनॊहरैः
  4 कन्दरेषु च शैलानां नदीनां निर्झरेषु च
      दरुमाग्रेषु च रम्येषु रमिताहं तवया परिय
  5 आकाशगमने चैव सुखिताहं तवया सुखम
      विहृतास्मि तवया कान्त तन मे नाद्यास्ति किं चन
  6 मितं ददाति हि पिता मितं माता मितं सुतः
      अमितस्य तु दातारं भर्तारं का न पूजयेत
  7 नास्ति भर्तृसमॊ नाथॊ न च भर्तृसमं सुखम
      विसृज्य धनसर्वस्वं भर्ता वै शरणं सत्रियाः
  8 न कार्यम इह मे नाथ जीवितेन तवया विना
      पतिहीनापि का नारी सती जीवितुम उत्सहेत
  9 एवं विलप्य बहुधा करुणं सा सुदुःखिता
      पतिव्रता संप्रदीप्तं परविवेश हुताशनम
  10 ततश चित्राम्बर धरं भर्तारं सान्वपश्यत
     विमानस्थं सुकृतिभिः पूज्यमानं महात्मभिः
 11 चित्रमाल्याम्बरधरं सर्वाभरणभूषितम
     विमानशक्त कॊटीभिर आवृतं पुण्यकीर्तिभिः
 12 ततः सवर्गगतः पक्षी भार्यया सह संगतः
     कर्मणा पूजितस तेन रेमे तत्र सभार्यया
  1 [bh]
      tato gate śākunike kapotī prāha duḥkhitā
      saṃsmṛtya bhartāram atho rudatī śokamūrchitā
  2 nāhaṃ te vipriyaṃ kānta kadā cid api saṃsmare
      sarvā vai vidhavā nārī bahuputrāpi khecara
      śocyā bhavati bandhūnāṃ patihīnā manasvinī
  3 lālitāhaṃ tvayā nityaṃ bahumānāc ca sāntvitā
      vacanair madhuraiḥ snigdhair asakṛt sumanoharaiḥ
  4 kandareṣu ca śailānāṃ nadīnāṃ nirjhareṣu ca
      drumāgreṣu ca ramyeṣu ramitāhaṃ tvayā priya
  5 ākāśagamane caiva sukhitāhaṃ tvayā sukham
      vihṛtāsmi tvayā kānta tan me nādyāsti kiṃ cana
  6 mitaṃ dadāti hi pitā mitaṃ mātā mitaṃ sutaḥ
      amitasya tu dātāraṃ bhartāraṃ kā na pūjayet
  7 nāsti bhartṛsamo nātho na ca bhartṛsamaṃ sukham
      visṛjya dhanasarvasvaṃ bhartā vai śaraṇaṃ striyāḥ
  8 na kāryam iha me nātha jīvitena tvayā vinā
      patihīnāpi kā nārī satī jīvitum utsahet
  9 evaṃ vilapya bahudhā karuṇaṃ sā suduḥkhitā
      pativratā saṃpradīptaṃ praviveśa hutāśanam
  10 tataś citrāmbara dharaṃ bhartāraṃ sānvapaśyata
     vimānasthaṃ sukṛtibhiḥ pūjyamānaṃ mahātmabhiḥ
 11 citramālyāmbaradharaṃ sarvābharaṇabhūṣitam
     vimānaśakta koṭībhir āvṛtaṃ puṇyakīrtibhiḥ
 12 tataḥ svargagataḥ pakṣī bhāryayā saha saṃgataḥ
     karmaṇā pūjitas tena reme tatra sabhāryayā


Next: Chapter 145