Sacred Texts  Hinduism  Mahabharata  Index  Book 12 Index  Previous  Next 

Book 12 in English

The Mahabharata in Sanskrit

Book 12
Chapter 141

  1 [य]
      पितामह महाप्राज्ञ सर्वशास्त्रविशारद
      शरणं पालयानस्य यॊ धर्मस तं वदस्व मे
  2 [भ]
      महान धर्मॊ महाराज शरणागत पालने
      अर्हः परष्टुं भवांश चैव परश्नं भरतसत्तम
  3 नृगप्रभृतयॊ राजन राजानः शरणागतान
      परिपाल्य महाराज संसिद्धिं परमां गताः
  4 शरूयते हि कपॊतेन शत्रुः शरणम आगतः
      पूजितश च यथान्यायं सवैश च मांसैर निमन्त्रितः
  5 [य]
      कथं कपॊतेन पुरा शत्रुः शरणम आगतः
      सवमांसैर भॊजितः कां च गतिं लेभे स भारत
  6 [भ]
      शृणु राजन कथां दिव्यां सर्वपापप्रणाशिनीम
      नृपतेर मुचुकुन्दस्य कथितां भार्गवेण ह
  7 इमम अर्थं पुरा पार्थ मुचुकुन्दॊ नराधिपः
      भार्गवं परिपप्रच्छ परणतॊ भरतर्षभ
  8 तस्मै शुश्रूषमाणाय भार्गवॊ ऽकथयत कथाम
      इयं यथा कपॊतेन सिद्धिः पराप्ता नराधिप
  9 धर्मनिश्चय संयुक्तां कामार्थसहितां कथाम
      शृणुष्वावहितॊ राजन गदतॊ मे महाभुज
  10 कश चित कषुद्रसमाचारः पृथिव्यां कालसंमतः
     चचार पृथिवीं पापॊ घॊरः शकुनिलुब्धकः
 11 काकॊल इव कृष्णाङ्गॊ रूक्षः पापसमाहितः
     यवमध्यः कृश गरीवॊ हरस्वपादॊ महाहनुः
 12 नैव तस्य सुहृत कश चिन न संबन्धी न बान्धवः
     स हि तैः संपरित्यक्तस तेन घॊरेण कर्मणा
 13 स वै कषारकम आदाय दविजान हत्वा वने सदा
     चकार विक्रयं तेषां पतंगानां नराधिप
 14 एवं तु वर्तमानस्य तस्य वृत्तिं दुरात्मनः
     अगमत सुमहान कालॊ न चाधर्मम अबुध्यत
 15 तस्य भार्या सहायस्य रममाणस्य शाश्वतम
     दैवयॊगविमूढस्य नान्या वृत्तिर अरॊचत
 16 ततः कदा चित तस्याथ वनस्थस्य समुद्गतः
     पातयन्न इव वृक्षांस तान सुमहान वातसंभ्रमः
 17 मेघसंकुलम आकाशं विद्युन्मण्डलमण्डितम
     संछन्नं सुमुहूर्तेन नौ सथानेनेव सागरः
 18 वारिधारा समूहैश च संप्रहृष्टः शतक्रतुः
     कषणेन पूरयाम आस सलिलेन वसुंधराम
 19 ततॊ धाराकुले लॊके संभ्रमन नष्टचेतनः
     शीतार्तस तद वनं सर्वम आकुलेनान्तर आत्मना
 20 नैव निम्नं सथलं वापि सॊ ऽविन्दत विहंगहा
     पूरितॊ हि जलौघेन मार्गस तस्य वनस्य वै
 21 पक्षिणॊ वातवेगेन हता लीनास तदाभवन
     मृगाः सिंहा वराहाश च सथलान्य आश्रित्य तस्थिरे
 22 महता वातवर्षेण तरासितास ते वनौकसः
     भयार्ताश च कषुधार्ताश च बभ्रमुः सहिता वने
 23 स तु शीतहतैर गात्रैर जगामैव न तस्थिवान
     सॊ ऽपश्यद वनषण्डेषु मेघनीलं वनस्पतिम
 24 ताराढ्यं कुमुदाकारम आकाशं निर्मलं च ह
     मेघैर मुक्तं नभॊ दृष्ट्वा लुब्धकः शीतविह्वलः
 25 दिशॊ ऽवलॊकयाम आस वेलां चैव दुरात्मवान
     दूरे गरामनिवेशश च तस्माद देशाद इति परभॊ
     कृतबुद्धिर वने तस्मिन वस्तुं तां रजनीं तदा
 26 सॊ ऽञजलिं परयतः कृत्वा वाक्यम आह वनस्पतिम
     शरणं यामि यान्य अस्मिन दैवतानीह भारत
 27 स शिलायां शिरः कृत्वा पर्णान्य आस्तीर्य भूतले
     दुःखेन महताविष्टस ततः सुष्वाप पक्षिहा
  1 [y]
      pitāmaha mahāprājña sarvaśāstraviśārada
      śaraṇaṃ pālayānasya yo dharmas taṃ vadasva me
  2 [bh]
      mahān dharmo mahārāja śaraṇāgata pālane
      arhaḥ praṣṭuṃ bhavāṃś caiva praśnaṃ bharatasattama
  3 nṛgaprabhṛtayo rājan rājānaḥ śaraṇāgatān
      paripālya mahārāja saṃsiddhiṃ paramāṃ gatāḥ
  4 śrūyate hi kapotena śatruḥ śaraṇam āgataḥ
      pūjitaś ca yathānyāyaṃ svaiś ca māṃsair nimantritaḥ
  5 [y]
      kathaṃ kapotena purā śatruḥ śaraṇam āgataḥ
      svamāṃsair bhojitaḥ kāṃ ca gatiṃ lebhe sa bhārata
  6 [bh]
      śṛṇu rājan kathāṃ divyāṃ sarvapāpapraṇāśinīm
      nṛpater mucukundasya kathitāṃ bhārgaveṇa ha
  7 imam arthaṃ purā pārtha mucukundo narādhipaḥ
      bhārgavaṃ paripapraccha praṇato bharatarṣabha
  8 tasmai śuśrūṣamāṇāya bhārgavo 'kathayat kathām
      iyaṃ yathā kapotena siddhiḥ prāptā narādhipa
  9 dharmaniścaya saṃyuktāṃ kāmārthasahitāṃ kathām
      śṛṇuṣvāvahito rājan gadato me mahābhuja
  10 kaś cit kṣudrasamācāraḥ pṛthivyāṃ kālasaṃmataḥ
     cacāra pṛthivīṃ pāpo ghoraḥ śakunilubdhakaḥ
 11 kākola iva kṛṣṇāṅgo rūkṣaḥ pāpasamāhitaḥ
     yavamadhyaḥ kṛśa grīvo hrasvapādo mahāhanuḥ
 12 naiva tasya suhṛt kaś cin na saṃbandhī na bāndhavaḥ
     sa hi taiḥ saṃparityaktas tena ghoreṇa karmaṇā
 13 sa vai kṣārakam ādāya dvijān hatvā vane sadā
     cakāra vikrayaṃ teṣāṃ pataṃgānāṃ narādhipa
 14 evaṃ tu vartamānasya tasya vṛttiṃ durātmanaḥ
     agamat sumahān kālo na cādharmam abudhyata
 15 tasya bhāryā sahāyasya ramamāṇasya śāśvatam
     daivayogavimūḍhasya nānyā vṛttir arocata
 16 tataḥ kadā cit tasyātha vanasthasya samudgataḥ
     pātayann iva vṛkṣāṃs tān sumahān vātasaṃbhramaḥ
 17 meghasaṃkulam ākāśaṃ vidyunmaṇḍalamaṇḍitam
     saṃchannaṃ sumuhūrtena nau sthāneneva sāgaraḥ
 18 vāridhārā samūhaiś ca saṃprahṛṣṭaḥ śatakratuḥ
     kṣaṇena pūrayām āsa salilena vasuṃdharām
 19 tato dhārākule loke saṃbhraman naṣṭacetanaḥ
     śītārtas tad vanaṃ sarvam ākulenāntar ātmanā
 20 naiva nimnaṃ sthalaṃ vāpi so 'vindata vihaṃgahā
     pūrito hi jalaughena mārgas tasya vanasya vai
 21 pakṣiṇo vātavegena hatā līnās tadābhavan
     mṛgāḥ siṃhā varāhāś ca sthalāny āśritya tasthire
 22 mahatā vātavarṣeṇa trāsitās te vanaukasaḥ
     bhayārtāś ca kṣudhārtāś ca babhramuḥ sahitā vane
 23 sa tu śītahatair gātrair jagāmaiva na tasthivān
     so 'paśyad vanaṣaṇḍeṣu meghanīlaṃ vanaspatim
 24 tārāḍhyaṃ kumudākāram ākāśaṃ nirmalaṃ ca ha
     meghair muktaṃ nabho dṛṣṭvā lubdhakaḥ śītavihvalaḥ
 25 diśo 'valokayām āsa velāṃ caiva durātmavān
     dūre grāmaniveśaś ca tasmād deśād iti prabho
     kṛtabuddhir vane tasmin vastuṃ tāṃ rajanīṃ tadā
 26 so 'ñjaliṃ prayataḥ kṛtvā vākyam āha vanaspatim
     śaraṇaṃ yāmi yāny asmin daivatānīha bhārata
 27 sa śilāyāṃ śiraḥ kṛtvā parṇāny āstīrya bhūtale
     duḥkhena mahatāviṣṭas tataḥ suṣvāpa pakṣihā


Next: Chapter 142