Sacred Texts  Hinduism  Mahabharata  Index  Book 12 Index  Previous  Next 

Book 12 in English

The Mahabharata in Sanskrit

Book 12
Chapter 127

  1 [य]
      नामृतस्येव पर्याप्तिर ममास्ति बरुवति तवयि
      तस्मात कथय भूयस तवं धर्मम एव पितामह
  2 [भ]
      अत्राप्य उदाहरन्तीमम इतिहासं पुरातनम
      गौतमस्य च संवादं यमस्य च महात्मनः
  3 पारियात्र गिरिं पराप्य गौतमस्याश्रमॊ महान
      उवास गौतमॊ यत्र कालं तद अपि मे शृणु
  4 षष्टिं वर्षसहस्राणि सॊ ऽतप्यद गौतमस तपः
      तम उग्रतपसं युक्तं तपसा भावितं मुनिम
  5 उपयातॊ नरव्याघ्र लॊकपालॊ यमस तदा
      तम अपश्यत सुतपसम ऋषिं वै गौतमं मुनिम
  6 स तं विदित्वा बरह्मर्षिर यमम आगतम ओजसा
      पराञ्जलिः परयतॊ भूत्वा उपसृप्तस तपॊधनः
  7 तं धर्मराजॊ दृष्ट्वैव नमस्कृत्य नरर्षभम
      नयमन्त्रयत धर्मेण करियतां किम इति बरुवन
  8 [ग]
      माता पितृभ्याम आनृण्यं किं कृत्वा समवाप्नुयात
      कथं च लॊकान अश्नाति पुरुषॊ दुर्लभाञ शुभान
  9 [य]
      तपः शौचवता नित्यं सत्यधर्मरतेन च
      मातापित्रॊर अहर अहः पूजनं कार्यम अञ्जसा
  10 अश्वमेधैश च यष्टव्यं बहुभिः सवाप्तदक्षिणैः
     तेन लॊकान उपाश्नाति पुरुषॊ ऽदभुतदर्शनान
  1 [y]
      nāmṛtasyeva paryāptir mamāsti bruvati tvayi
      tasmāt kathaya bhūyas tvaṃ dharmam eva pitāmaha
  2 [bh]
      atrāpy udāharantīmam itihāsaṃ purātanam
      gautamasya ca saṃvādaṃ yamasya ca mahātmanaḥ
  3 pāriyātra giriṃ prāpya gautamasyāśramo mahān
      uvāsa gautamo yatra kālaṃ tad api me śṛṇu
  4 ṣaṣṭiṃ varṣasahasrāṇi so 'tapyad gautamas tapaḥ
      tam ugratapasaṃ yuktaṃ tapasā bhāvitaṃ munim
  5 upayāto naravyāghra lokapālo yamas tadā
      tam apaśyat sutapasam ṛṣiṃ vai gautamaṃ munim
  6 sa taṃ viditvā brahmarṣir yamam āgatam ojasā
      prāñjaliḥ prayato bhūtvā upasṛptas tapodhanaḥ
  7 taṃ dharmarājo dṛṣṭvaiva namaskṛtya nararṣabham
      nyamantrayata dharmeṇa kriyatāṃ kim iti bruvan
  8 [g]
      mātā pitṛbhyām ānṛṇyaṃ kiṃ kṛtvā samavāpnuyāt
      kathaṃ ca lokān aśnāti puruṣo durlabhāñ śubhān
  9 [y]
      tapaḥ śaucavatā nityaṃ satyadharmaratena ca
      mātāpitror ahar ahaḥ pūjanaṃ kāryam añjasā
  10 aśvamedhaiś ca yaṣṭavyaṃ bahubhiḥ svāptadakṣiṇaiḥ
     tena lokān upāśnāti puruṣo 'dbhutadarśanān


Next: Chapter 128