Sacred Texts  Hinduism  Mahabharata  Index  Book 12 Index  Previous  Next 

Book 12 in English

The Mahabharata in Sanskrit

Book 12
Chapter 121

  1 [य]
      अयं पितामहेनॊक्तॊ राजधर्मः सनातनः
      ईश्वरश च महादण्डॊ दण्डे सर्वं परतिष्ठितम
  2 देवतानाम ऋषीणां च पितॄणां च महात्मनाम
      यक्षरक्षःपिशाचानां मर्त्यानां च विशेषतः
  3 सर्वेषां पराणिनां लॊके तिर्यक्ष्व अपि निवासिनाम
      सर्वव्यापी महातेजा दण्डः शरेयान इति परभॊ
  4 इत्य एतद उक्तं भवता सर्वं दण्ड्यं चराचरम
      दृश्यते लॊकम आसक्तं स सुरासुरमानुषम
  5 एतद इच्छाम्य अहं जञातुं तत्त्वेन भरतर्षभ
      कॊ दण्डः कीदृशॊ दण्डः किं रूपः किं परायणः
  6 किम आत्मकः कथं भूतः कति मूर्तिः कथं परभुः
      जागर्ति स कथं दण्डः परजास्व अवहितात्मकः
  7 कश च पूर्वापरम इदं जागर्ति परिपालयन
      कश च विज्ञायते पूर्वं कॊ ऽपरॊ दण्डसंज्ञितः
      किं संस्थश च भवेद दण्डः का चास्य गतिर इष्यते
  8 [भ]
      शृणु कौरव्य यॊ दण्डॊ वयवहार्यॊ यथा च सः
      यस्मिन हि सर्वम आयत्तं स दण्ड इह केवलः
  9 धर्मस्याख्या महाराज वयवहार इतीष्यते
      तस्य लॊपः कथं न सयाल लॊकेष्व अवहितात्मनः
      इत्य अर्थं वयवहारस्य वयवहारत्वम इष्यते
  10 अपि चैतत पुरा राजन मनुना परॊक्तम आदितः
     सुप्रणीतेन दण्डेन परियाप्रिय समात्मना
     परजा रक्षति यः सम्यग धर्म एव स केवलः
 11 अथॊक्तम एतद वचनं पराग एव मनुना पुरा
     जन्म चॊक्तं वसिष्ठेन बरह्मणॊ वचनं महत
 12 पराग इदं वचनं परॊक्तम अतः पराग वचनं विदुः
     वयवहारस्य चाख्यानाद वयवहार इहॊच्यते
 13 दण्डात तरिवर्गः सततं सुप्रणीतात परवर्तते
     दैवं हि परमॊ दण्ड्दॊ रूपतॊ ऽगनिर इवॊच्छिखः
 14 नीलॊत्पलदल शयामश चतुर्दंष्ट्रश चतुर्भुजः
     अष्ट पान नैकनयनः शङ्कुकर्णॊर्ध्व रॊमवान
 15 जटी दविजिह्वस ताम्रास्यॊ मृगराजतनुच छदः
     एतद रूपं बिभर्त्य उग्रं दण्डॊ नित्यं दुरावरः
 16 असिर गदा धनुः शक्तिस तरिशूलं मुद्गरः शरः
     मुसलं परशुश चक्रं परासॊ दण्डर्ष्टि तॊमराः
 17 सर्वप्रहरणीयानि सन्ति यानीह कानि चित
     दण्ड एव हि सर्वात्मा लॊके चरति मूर्तिमान
 18 भिन्दंश छिन्दन रुजन कृन्तन दारयन पाटयंस तथा
     घातयन्न अभिधावंश च दण्ड एव चरत्य उत
 19 असिर विशसनॊ धर्मस तीक्ष्णवर्त्मा दुरासदः
     शरीगर्भॊ विजयः शास्ता वयवहारः परजागरः
 20 शास्त्रं बराह्मणमन्त्रश च शास्ता पराग वचनं गतः
     धर्मपालॊ ऽकषरॊ देवः सत्यगॊ नित्यगॊ गरहः
 21 असङ्गॊ रुद्र तनयॊ मनुज्येष्ठः शिवं करः
     नामान्य एतानि दण्डस्य कीर्तितानि युधिष्ठिर
 22 दण्डॊ हि भगवान विष्णुर यज्ञॊ नारायणः परभुः
     शश्वद रूपं महद बिभ्रन महापुरुष उच्यते
 23 यथॊक्ता बरह्म कन्येति लक्ष्मीर नीतिः सरस्वती
     दण्डनीतिर जगद धात्री दण्डॊ हि बहु विग्रहः
 24 अर्थानर्थौ सुखं दुःखं धर्माधर्मौ बलाबले
     दौर्भाग्यं भागधेयं च पुण्यापुण्ये गुणागुणौ
 25 कामाकामाव ऋतुर मासः शर्वरी दिवसः कषणः
     अप्रसादः परसादश च हर्षः करॊधः शमॊ दमः
 26 दैवं पुरुषकारश च मॊक्षामॊक्षौ भयाभये
     हिंसाहिंसे तपॊयज्ञः संयमॊ ऽथ विषाविषम
 27 अन्तश चादिश च मध्यं च कृत्यानां च परपञ्चनम
     मदः परमादॊ दर्पश च दम्भॊ धैर्यं नयानयौ
 28 अशक्तिः शक्तिर इत्य एव मानस्तम्भौ वययाव्ययौ
     विनयश च विसर्गश च कालाकालौ च भारत
 29 अनृतं जञाज्ञता सत्यं शरद्धाश्रद्धे तथैव च
     कलीबता वयवसायश च लाभालाभौ जयाजयौ
 30 तीक्ष्णता मृदुता मृत्युर आगमानागमौ तथा
     विराद्धिश चैव राधिश च कार्याकार्ये बलाबले
 31 असूया चानसूया च धर्माधर्मौ तथैव च
     अपत्रपानपत्रपे हरीश च संपद विपच च ह
 32 तेजः कर्मणि पाण्डित्यं वाक शक्तिस तत्त्वबुद्धिता
     एवं दण्डस्य कौरव्य लॊके ऽसमिन बहुरूपता
 33 न सयाद यदीह दण्डॊ वै परमथेयुः परस्परम
     भयाद दण्डस्य चान्यॊन्यं घनन्ति नैव युधिष्ठिर
 34 दण्डेन रक्ष्यमाणा हि राजन्न अहर अहः परजाः
     राजानं वर्धयन्तीह तस्माद दण्डः परायणम
 35 वयवस्थापयति कषिप्रम इमं लॊकं नरेश्वर
     सत्ये वयवस्थितॊ धर्मॊ बराह्मणेष्व अवतिष्ठते
 36 धर्मयुक्ता दविजाः शरेष्ठा वेद युक्ता भवन्ति च
     बभूव यज्ञॊ वेदेभ्यॊ यज्ञः परीणाति देवताः
 37 परीताश च देवता नित्यम इन्द्रे परिददत्य उत
     अन्नं ददाति शक्रश चाप्य अनुगृह्णन्न इमाः परजाः
 38 पराणाश च सर्वभूतानां नित्यम अन्ने परतिष्ठिताः
     तस्मात परजाः परतिष्ठन्ते दण्डॊ जागर्ति तासु च
 39 एवं परयॊजनश चैव दण्डः कषत्रियतां गतः
     रक्षन परजाः परजागर्ति नित्यं सुविहितॊ ऽकषरः
 40 ईश्वरः पुरुषः पराणः सत्त्वं वित्तं परजापतिः
     भूतात्मा जीव इत्य एव नामभिः परॊच्यते ऽषटभिः
 41 अददद दण्ड एवास्मै धरुवम ऐश्वर्यम एव च
     बले नयश च संयुक्तः सदा पञ्च विधात्मकः
 42 कुलबाहुधनामात्याः परज्ञा चॊक्ता बलानि च
     आहार्यं चाष्टकैर दरव्यैर बलम अन्यद युधिष्ठिर
 43 हस्तिनॊ ऽशवा रथाः पत्तिर नावॊ विष्टिस तथैव च
     दैशिकाश चारकाश चैव तद अष्टाङ्गं बलं समृतम
 44 अष्टाङ्गस्य तु युक्तस्य हस्तिनॊ हस्तियायिनः
     अश्वारॊहाः पदाताश च मन्त्रिणॊ रसदाश च ये
 45 भिक्षुकाः पराड विवाकाश च मौहूर्ता दैवचिन्तकाः
     कॊशॊ मित्राणि धान्यं च सर्वॊपकरणानि च
 46 सप्त परकृतिचाष्टाङ्गं शरीरम इह यद विदुः
     राज्यस्य दण्ड एवाङ्गं दण्डः परभव एव च
 47 ईश्वरेण परयत्नेन धारणे कषत्रियस्य हि
     दण्डॊ दत्तः समानात्मा दण्डॊ हीदं सनातनम
     राज्ञां पूज्यतमॊ नान्यॊ यथा धर्मप्रदर्शनः
 48 बरह्मणा लॊकरक्षार्थं सवधर्मस्थापनाय च
     भर्तृप्रत्यय उत्पन्नॊ वयवहारस तथापरः
     तस्माद यः सहितॊ दृष्टॊ भर्तृप्रत्यय लक्षणः
 49 वयवहारस तु वेदात्मा वेद परत्यय उच्यते
     मौलश च नरशार्दूल शास्त्रॊक्तश च तथापरः
 50 उक्तॊ यश चापि दण्डॊ ऽसौ भर्तृप्रत्यय लक्षणः
     जञेयॊ न स नरेन्द्रस्थॊ दण्डप्रत्यय एव च
 51 दण्डप्रत्यय दृष्टॊ ऽपि वयवहारात्मकः समृतः
     वयवहारः समृतॊ यश च स वेद विषयात्मकः
 52 यश च वेद परसूतात्मा स धर्मॊ गुणदर्शकः
     धर्मप्रत्यय उत्पन्नॊ यथाधर्मः कृतात्मभिः
 53 वयवहारः परजा गॊप्ता बरह्म दिष्टॊ युधिष्ठिर
     तरीन धारयति लॊकान वै सत्यात्मा भूतिवर्धनः
 54 यश च दण्डः स दृष्टॊ नॊ वयवहारः सनातनः
     वयवहारश च यॊ दृष्टः स धर्म इति नः शरुतः
     यश च वेदः स वै धर्मॊ यश च धर्मः स सत्पथः
 55 बरह्मा परजापतिः पूर्वं बभूवाथ पितामहः
     लॊकानां स हि सर्वेषां स सुरासुररक्षसाम
     स मनुष्यॊरगवतां कर्ता चैव स भूतकृत
 56 ततॊ नॊ वयवहारॊ ऽयं भर्तृप्रत्यय लक्षणः
     तस्माद इदम अवॊचाम वयवहार निदर्शनम
 57 माता पिता च भराता च भार्या चाथ पुरॊहितः
     नादण्ड्यॊ विद्यते राज्ञां यः सवधर्मे न तिष्ठति
  1 [y]
      ayaṃ pitāmahenokto rājadharmaḥ sanātanaḥ
      īśvaraś ca mahādaṇḍo daṇḍe sarvaṃ pratiṣṭhitam
  2 devatānām ṛṣīṇāṃ ca pitṝṇāṃ ca mahātmanām
      yakṣarakṣaḥpiśācānāṃ martyānāṃ ca viśeṣataḥ
  3 sarveṣāṃ prāṇināṃ loke tiryakṣv api nivāsinām
      sarvavyāpī mahātejā daṇḍaḥ śreyān iti prabho
  4 ity etad uktaṃ bhavatā sarvaṃ daṇḍyaṃ carācaram
      dṛśyate lokam āsaktaṃ sa surāsuramānuṣam
  5 etad icchāmy ahaṃ jñātuṃ tattvena bharatarṣabha
      ko daṇḍaḥ kīdṛśo daṇḍaḥ kiṃ rūpaḥ kiṃ parāyaṇaḥ
  6 kim ātmakaḥ kathaṃ bhūtaḥ kati mūrtiḥ kathaṃ prabhuḥ
      jāgarti sa kathaṃ daṇḍaḥ prajāsv avahitātmakaḥ
  7 kaś ca pūrvāparam idaṃ jāgarti paripālayan
      kaś ca vijñāyate pūrvaṃ ko 'paro daṇḍasaṃjñitaḥ
      kiṃ saṃsthaś ca bhaved daṇḍaḥ kā cāsya gatir iṣyate
  8 [bh]
      śṛṇu kauravya yo daṇḍo vyavahāryo yathā ca saḥ
      yasmin hi sarvam āyattaṃ sa daṇḍa iha kevalaḥ
  9 dharmasyākhyā mahārāja vyavahāra itīṣyate
      tasya lopaḥ kathaṃ na syāl lokeṣv avahitātmanaḥ
      ity arthaṃ vyavahārasya vyavahāratvam iṣyate
  10 api caitat purā rājan manunā proktam āditaḥ
     supraṇītena daṇḍena priyāpriya samātmanā
     prajā rakṣati yaḥ samyag dharma eva sa kevalaḥ
 11 athoktam etad vacanaṃ prāg eva manunā purā
     janma coktaṃ vasiṣṭhena brahmaṇo vacanaṃ mahat
 12 prāg idaṃ vacanaṃ proktam ataḥ prāg vacanaṃ viduḥ
     vyavahārasya cākhyānād vyavahāra ihocyate
 13 daṇḍāt trivargaḥ satataṃ supraṇītāt pravartate
     daivaṃ hi paramo daṇḍdo rūpato 'gnir ivocchikhaḥ
 14 nīlotpaladala śyāmaś caturdaṃṣṭraś caturbhujaḥ
     aṣṭa pān naikanayanaḥ śaṅkukarṇordhva romavān
 15 jaṭī dvijihvas tāmrāsyo mṛgarājatanuc chadaḥ
     etad rūpaṃ bibharty ugraṃ daṇḍo nityaṃ durāvaraḥ
 16 asir gadā dhanuḥ śaktis triśūlaṃ mudgaraḥ śaraḥ
     musalaṃ paraśuś cakraṃ prāso daṇḍarṣṭi tomarāḥ
 17 sarvapraharaṇīyāni santi yānīha kāni cit
     daṇḍa eva hi sarvātmā loke carati mūrtimān
 18 bhindaṃś chindan rujan kṛntan dārayan pāṭayaṃs tathā
     ghātayann abhidhāvaṃś ca daṇḍa eva caraty uta
 19 asir viśasano dharmas tīkṣṇavartmā durāsadaḥ
     śrīgarbho vijayaḥ śāstā vyavahāraḥ prajāgaraḥ
 20 śāstraṃ brāhmaṇamantraś ca śāstā prāg vacanaṃ gataḥ
     dharmapālo 'kṣaro devaḥ satyago nityago grahaḥ
 21 asaṅgo rudra tanayo manujyeṣṭhaḥ śivaṃ karaḥ
     nāmāny etāni daṇḍasya kīrtitāni yudhiṣṭhira
 22 daṇḍo hi bhagavān viṣṇur yajño nārāyaṇaḥ prabhuḥ
     śaśvad rūpaṃ mahad bibhran mahāpuruṣa ucyate
 23 yathoktā brahma kanyeti lakṣmīr nītiḥ sarasvatī
     daṇḍanītir jagad dhātrī daṇḍo hi bahu vigrahaḥ
 24 arthānarthau sukhaṃ duḥkhaṃ dharmādharmau balābale
     daurbhāgyaṃ bhāgadheyaṃ ca puṇyāpuṇye guṇāguṇau
 25 kāmākāmāv ṛtur māsaḥ śarvarī divasaḥ kṣaṇaḥ
     aprasādaḥ prasādaś ca harṣaḥ krodhaḥ śamo damaḥ
 26 daivaṃ puruṣakāraś ca mokṣāmokṣau bhayābhaye
     hiṃsāhiṃse tapoyajñaḥ saṃyamo 'tha viṣāviṣam
 27 antaś cādiś ca madhyaṃ ca kṛtyānāṃ ca prapañcanam
     madaḥ pramādo darpaś ca dambho dhairyaṃ nayānayau
 28 aśaktiḥ śaktir ity eva mānastambhau vyayāvyayau
     vinayaś ca visargaś ca kālākālau ca bhārata
 29 anṛtaṃ jñājñatā satyaṃ śraddhāśraddhe tathaiva ca
     klībatā vyavasāyaś ca lābhālābhau jayājayau
 30 tīkṣṇatā mṛdutā mṛtyur āgamānāgamau tathā
     virāddhiś caiva rādhiś ca kāryākārye balābale
 31 asūyā cānasūyā ca dharmādharmau tathaiva ca
     apatrapānapatrape hrīś ca saṃpad vipac ca ha
 32 tejaḥ karmaṇi pāṇḍityaṃ vāk śaktis tattvabuddhitā
     evaṃ daṇḍasya kauravya loke 'smin bahurūpatā
 33 na syād yadīha daṇḍo vai pramatheyuḥ parasparam
     bhayād daṇḍasya cānyonyaṃ ghnanti naiva yudhiṣṭhira
 34 daṇḍena rakṣyamāṇā hi rājann ahar ahaḥ prajāḥ
     rājānaṃ vardhayantīha tasmād daṇḍaḥ parāyaṇam
 35 vyavasthāpayati kṣipram imaṃ lokaṃ nareśvara
     satye vyavasthito dharmo brāhmaṇeṣv avatiṣṭhate
 36 dharmayuktā dvijāḥ śreṣṭhā veda yuktā bhavanti ca
     babhūva yajño vedebhyo yajñaḥ prīṇāti devatāḥ
 37 prītāś ca devatā nityam indre paridadaty uta
     annaṃ dadāti śakraś cāpy anugṛhṇann imāḥ prajāḥ
 38 prāṇāś ca sarvabhūtānāṃ nityam anne pratiṣṭhitāḥ
     tasmāt prajāḥ pratiṣṭhante daṇḍo jāgarti tāsu ca
 39 evaṃ prayojanaś caiva daṇḍaḥ kṣatriyatāṃ gataḥ
     rakṣan prajāḥ prajāgarti nityaṃ suvihito 'kṣaraḥ
 40 īśvaraḥ puruṣaḥ prāṇaḥ sattvaṃ vittaṃ prajāpatiḥ
     bhūtātmā jīva ity eva nāmabhiḥ procyate 'ṣṭabhiḥ
 41 adadad daṇḍa evāsmai dhruvam aiśvaryam eva ca
     bale nayaś ca saṃyuktaḥ sadā pañca vidhātmakaḥ
 42 kulabāhudhanāmātyāḥ prajñā coktā balāni ca
     āhāryaṃ cāṣṭakair dravyair balam anyad yudhiṣṭhira
 43 hastino 'śvā rathāḥ pattir nāvo viṣṭis tathaiva ca
     daiśikāś cārakāś caiva tad aṣṭāṅgaṃ balaṃ smṛtam
 44 aṣṭāṅgasya tu yuktasya hastino hastiyāyinaḥ
     aśvārohāḥ padātāś ca mantriṇo rasadāś ca ye
 45 bhikṣukāḥ prāḍ vivākāś ca mauhūrtā daivacintakāḥ
     kośo mitrāṇi dhānyaṃ ca sarvopakaraṇāni ca
 46 sapta prakṛticāṣṭāṅgaṃ śarīram iha yad viduḥ
     rājyasya daṇḍa evāṅgaṃ daṇḍaḥ prabhava eva ca
 47 īśvareṇa prayatnena dhāraṇe kṣatriyasya hi
     daṇḍo dattaḥ samānātmā daṇḍo hīdaṃ sanātanam
     rājñāṃ pūjyatamo nānyo yathā dharmapradarśanaḥ
 48 brahmaṇā lokarakṣārthaṃ svadharmasthāpanāya ca
     bhartṛpratyaya utpanno vyavahāras tathāparaḥ
     tasmād yaḥ sahito dṛṣṭo bhartṛpratyaya lakṣaṇaḥ
 49 vyavahāras tu vedātmā veda pratyaya ucyate
     maulaś ca naraśārdūla śāstroktaś ca tathāparaḥ
 50 ukto yaś cāpi daṇḍo 'sau bhartṛpratyaya lakṣaṇaḥ
     jñeyo na sa narendrastho daṇḍapratyaya eva ca
 51 daṇḍapratyaya dṛṣṭo 'pi vyavahārātmakaḥ smṛtaḥ
     vyavahāraḥ smṛto yaś ca sa veda viṣayātmakaḥ
 52 yaś ca veda prasūtātmā sa dharmo guṇadarśakaḥ
     dharmapratyaya utpanno yathādharmaḥ kṛtātmabhiḥ
 53 vyavahāraḥ prajā goptā brahma diṣṭo yudhiṣṭhira
     trīn dhārayati lokān vai satyātmā bhūtivardhanaḥ
 54 yaś ca daṇḍaḥ sa dṛṣṭo no vyavahāraḥ sanātanaḥ
     vyavahāraś ca yo dṛṣṭaḥ sa dharma iti naḥ śrutaḥ
     yaś ca vedaḥ sa vai dharmo yaś ca dharmaḥ sa satpathaḥ
 55 brahmā prajāpatiḥ pūrvaṃ babhūvātha pitāmahaḥ
     lokānāṃ sa hi sarveṣāṃ sa surāsurarakṣasām
     sa manuṣyoragavatāṃ kartā caiva sa bhūtakṛt
 56 tato no vyavahāro 'yaṃ bhartṛpratyaya lakṣaṇaḥ
     tasmād idam avocāma vyavahāra nidarśanam
 57 mātā pitā ca bhrātā ca bhāryā cātha purohitaḥ
     nādaṇḍyo vidyate rājñāṃ yaḥ svadharme na tiṣṭhati


Next: Chapter 122