Sacred Texts  Hinduism  Mahabharata  Index  Book 12 Index  Previous  Next 

Book 12 in English

The Mahabharata in Sanskrit

Book 12
Chapter 119

  1 [भ]
      एवं शुना समान भृत्यान सवस्थाने यॊ नराधिपः
      नियॊजयति कृत्येषु स राज्यफलम अश्नुते
  2 न शवा सवस्थानम उत्क्रम्य परमाणम अभि सत्कृतः
      आरॊप्यः शवा सवकात सथानाद उत्क्रम्यान्यत परपद्यते
  3 सवजातिकुलसंपन्नाः सवेषु कर्मस्व अव सथिताः
      परकर्तव्या बुधा भृत्या नास्थाने परक्रिया कषमा
  4 अनुरूपाणि कर्माणि भृत्येभ्यॊ यः परयच्छति
      स भृत्यगुणसंपन्नं राजा फलम उपाश्नुते
  5 शरभः शरभस्थाने सिंहः सिंह इवॊर्जितः
      वयाघ्रॊ वयाघ्र इव सथाप्यॊ दवीपी दवीपी यथातथा
  6 कर्मस्व इहानुरूपेषु नयस्या भृत्या यथाविधि
      परतिलॊमं न भृत्यास ते सथाप्याः कर्मफलैषिणा
  7 यः परमाणम अतिक्रम्य परतिलॊमं नराधिपः
      भृत्यान सथापयते ऽबुद्धिर न स रञ्जयते परजाः
  8 न बालिशा न च कषुद्रा न चाप्रतिमितेन्द्रियाः
      नाकुलीना नराः पार्श्वे सथाप्या राज्ञा हितैषिणा
  9 साधवः कुशलाः शूरा जञानवन्तॊ ऽनसूयकाः
      अक्षुद्राः शुचयॊ दक्षा नराः सयुः पारिपार्श्वकाः
  10 नयग भूतास तत्पराः कषान्ताश चौक्षाः परकृतिजाः शुभाः
     सवे सवे सथाने ऽपरिक्रुष्टास ते सयू राज्ञॊ बहिश्चराः
 11 सिंहस्य सततं पार्श्वे सिंह एव जनॊ भवेत
     असिंहः सिंहसहितः सिंहवल लभते फलम
 12 यस तु सिंहः शवभिः कीर्णः सिंहकर्मफले रतः
     न स सिंहफलं भॊक्तुं शक्तः शवभिर उपासितः
 13 एवम एतैर मनुष्येन्द्र शूरैः पराज्ञैर बहुश्रुतैः
     कुलीनैः सह शक्येत कृत्स्नां जेतुं वसुंधराम
 14 नावैद्यॊ नानृजुः पार्श्वे नाविद्यॊ नामहा धनः
     संग्राह्यॊ वसुधा पालैर भृत्यॊ भृत्यवतां वर
 15 बाणवद विसृता यान्ति सवामिकार्यपरा जनाः
     ये भृत्याः पार्थिव हितास तेषां सान्त्वं परयॊजयेत
 16 कॊशश च सततं रक्ष्यॊ यत्नम आस्थाय राजभिः
     कॊशमूला हि राजानः कॊशमूलकरॊ भव
 17 कॊष्ठागारं च ते नित्यं सफीतं धान्यैः सुसंचितम
     सदास्तु सत्सु संन्यस्तं धनधान्य परॊ भव
 18 नित्ययुक्ताश च ते भृत्या भवन्तु रणकॊविदाः
     वाजिनां च परयॊगेषु वैशारद्यम इहेष्यते
 19 जञातिबन्धुजनावेक्षी मित्र संबन्धिसंवृतः
     पौरकार्यहितान्वेषी भव कौरवनन्दन
 20 एषा ते नैष्ठिकी बुद्धिः परज्ञा चाभिहिता मया
     शवा ते निदर्शनं तात किं भूयः शरॊतुम इच्छसि
  1 [bh]
      evaṃ śunā samān bhṛtyān svasthāne yo narādhipaḥ
      niyojayati kṛtyeṣu sa rājyaphalam aśnute
  2 na śvā svasthānam utkramya pramāṇam abhi satkṛtaḥ
      āropyaḥ śvā svakāt sthānād utkramyānyat prapadyate
  3 svajātikulasaṃpannāḥ sveṣu karmasv ava sthitāḥ
      prakartavyā budhā bhṛtyā nāsthāne prakriyā kṣamā
  4 anurūpāṇi karmāṇi bhṛtyebhyo yaḥ prayacchati
      sa bhṛtyaguṇasaṃpannaṃ rājā phalam upāśnute
  5 śarabhaḥ śarabhasthāne siṃhaḥ siṃha ivorjitaḥ
      vyāghro vyāghra iva sthāpyo dvīpī dvīpī yathātathā
  6 karmasv ihānurūpeṣu nyasyā bhṛtyā yathāvidhi
      pratilomaṃ na bhṛtyās te sthāpyāḥ karmaphalaiṣiṇā
  7 yaḥ pramāṇam atikramya pratilomaṃ narādhipaḥ
      bhṛtyān sthāpayate 'buddhir na sa rañjayate prajāḥ
  8 na bāliśā na ca kṣudrā na cāpratimitendriyāḥ
      nākulīnā narāḥ pārśve sthāpyā rājñā hitaiṣiṇā
  9 sādhavaḥ kuśalāḥ śūrā jñānavanto 'nasūyakāḥ
      akṣudrāḥ śucayo dakṣā narāḥ syuḥ pāripārśvakāḥ
  10 nyag bhūtās tatparāḥ kṣāntāś caukṣāḥ prakṛtijāḥ śubhāḥ
     sve sve sthāne 'parikruṣṭās te syū rājño bahiścarāḥ
 11 siṃhasya satataṃ pārśve siṃha eva jano bhavet
     asiṃhaḥ siṃhasahitaḥ siṃhaval labhate phalam
 12 yas tu siṃhaḥ śvabhiḥ kīrṇaḥ siṃhakarmaphale rataḥ
     na sa siṃhaphalaṃ bhoktuṃ śaktaḥ śvabhir upāsitaḥ
 13 evam etair manuṣyendra śūraiḥ prājñair bahuśrutaiḥ
     kulīnaiḥ saha śakyeta kṛtsnāṃ jetuṃ vasuṃdharām
 14 nāvaidyo nānṛjuḥ pārśve nāvidyo nāmahā dhanaḥ
     saṃgrāhyo vasudhā pālair bhṛtyo bhṛtyavatāṃ vara
 15 bāṇavad visṛtā yānti svāmikāryaparā janāḥ
     ye bhṛtyāḥ pārthiva hitās teṣāṃ sāntvaṃ prayojayet
 16 kośaś ca satataṃ rakṣyo yatnam āsthāya rājabhiḥ
     kośamūlā hi rājānaḥ kośamūlakaro bhava
 17 koṣṭhāgāraṃ ca te nityaṃ sphītaṃ dhānyaiḥ susaṃcitam
     sadāstu satsu saṃnyastaṃ dhanadhānya paro bhava
 18 nityayuktāś ca te bhṛtyā bhavantu raṇakovidāḥ
     vājināṃ ca prayogeṣu vaiśāradyam iheṣyate
 19 jñātibandhujanāvekṣī mitra saṃbandhisaṃvṛtaḥ
     paurakāryahitānveṣī bhava kauravanandana
 20 eṣā te naiṣṭhikī buddhiḥ prajñā cābhihitā mayā
     śvā te nidarśanaṃ tāta kiṃ bhūyaḥ śrotum icchasi


Next: Chapter 120