Sacred Texts  Hinduism  Mahabharata  Index  Book 12 Index  Previous  Next 

Book 12 in English

The Mahabharata in Sanskrit

Book 12
Chapter 114

  1 [य]
      राजा राज्यम अनुप्राप्य दुर्बलॊ भरतर्षभ
      अमित्रस्यातिवृद्धस्य कथं तिष्ठेद असाधनः
  2 [भ]
      अत्राप्य उदाहरन्तीमम इतिहासं पुरातनम
      सरितां चैव संवादं सागरस्य च भारत
  3 सुरारिनिलयः शश्वत सागरः सरितां पतिः
      पप्रच्छ सरितः सर्वाः संशयं जातम आत्मनः
  4 स मूलशाखान पश्यामि निहतांश छायिनॊ दरुमान
      युष्पाभिर इह पूर्णाभिर अन्यांस तत्र न वेतसम
  5 अकायश चाल्पसारश च वेतसः कूलजश च वः
      अवज्ञाय न शक्यॊ वा किं चिद वा तेन वः कृतम
  6 तद अहं शरॊतुम इच्छामि सर्वासाम एव वॊ मतम
      यथा कूलानि चेमानि भित्त्वा नानीयते वशम
  7 ततः पराह नदी गङ्गा वाक्यम उत्तरम अर्थवत
      हेतुमद गराहकं चैव सागरं सरितां पतिम
  8 तिष्ठन्त्य एते यथास्थानं नगा हय एकनिकेतनाः
      ततस तयजन्ति तत सथानं परातिलॊम्याद अचेतसः
  9 वेतसॊ वेगम आयान्तं दृष्ट्वा नमति नेतरः
      स च वेगे ऽभयतिक्रान्ते सथानम आसाद्य तिष्ठति
  10 कालज्ञः समयज्ञश च सदा वश्यश च नॊ दरुमः
     अनुलॊमस तथास्तब्धस तेन नाभ्येति वेतसः
 11 मारुतॊदक वेगेन ये नमन्त्य उन्नमन्ति च
     ओषध्यः पादपा गुल्मा न ते यान्ति पराभवम
 12 यॊ हि शत्रॊर विवृद्धस्य परभॊर वधविनाशने
     पूर्वं न सहते वेगं कषिप्रम एव स नश्यति
 13 सारासारं बलं वीर्यम आत्मनॊ दविषतश च यः
     जानन विचरति पराज्ञॊ न स याति पराभवम
 14 एवम एव यदा विद्वान मन्येतातिबलं रिपुम
     संश्रयेद वैतसीं वृत्तिम एवं परज्ञान लक्षणम
  1 [y]
      rājā rājyam anuprāpya durbalo bharatarṣabha
      amitrasyātivṛddhasya kathaṃ tiṣṭhed asādhanaḥ
  2 [bh]
      atrāpy udāharantīmam itihāsaṃ purātanam
      saritāṃ caiva saṃvādaṃ sāgarasya ca bhārata
  3 surārinilayaḥ śaśvat sāgaraḥ saritāṃ patiḥ
      papraccha saritaḥ sarvāḥ saṃśayaṃ jātam ātmanaḥ
  4 sa mūlaśākhān paśyāmi nihatāṃś chāyino drumān
      yuṣpābhir iha pūrṇābhir anyāṃs tatra na vetasam
  5 akāyaś cālpasāraś ca vetasaḥ kūlajaś ca vaḥ
      avajñāya na śakyo vā kiṃ cid vā tena vaḥ kṛtam
  6 tad ahaṃ śrotum icchāmi sarvāsām eva vo matam
      yathā kūlāni cemāni bhittvā nānīyate vaśam
  7 tataḥ prāha nadī gaṅgā vākyam uttaram arthavat
      hetumad grāhakaṃ caiva sāgaraṃ saritāṃ patim
  8 tiṣṭhanty ete yathāsthānaṃ nagā hy ekaniketanāḥ
      tatas tyajanti tat sthānaṃ prātilomyād acetasaḥ
  9 vetaso vegam āyāntaṃ dṛṣṭvā namati netaraḥ
      sa ca vege 'bhyatikrānte sthānam āsādya tiṣṭhati
  10 kālajñaḥ samayajñaś ca sadā vaśyaś ca no drumaḥ
     anulomas tathāstabdhas tena nābhyeti vetasaḥ
 11 mārutodaka vegena ye namanty unnamanti ca
     oṣadhyaḥ pādapā gulmā na te yānti parābhavam
 12 yo hi śatror vivṛddhasya prabhor vadhavināśane
     pūrvaṃ na sahate vegaṃ kṣipram eva sa naśyati
 13 sārāsāraṃ balaṃ vīryam ātmano dviṣataś ca yaḥ
     jānan vicarati prājño na sa yāti parābhavam
 14 evam eva yadā vidvān manyetātibalaṃ ripum
     saṃśrayed vaitasīṃ vṛttim evaṃ prajñāna lakṣaṇam


Next: Chapter 115