Sacred Texts  Hinduism  Mahabharata  Index  Book 12 Index  Previous  Next 

Book 12 in English

The Mahabharata in Sanskrit

Book 12
Chapter 98

  1 कषत्रधर्मान न पापीयान धर्मॊ ऽसति भरतर्षभ
      अभियाने च युद्धे च राजा हन्ति महाजनम
  2 अथ सम कर्मणा येन लॊकाञ जयति पार्थिवः
      विद्वञ जिज्ञासमानाय परब्रूहि भरतर्षभ
  3 निग्रहेण च पापानां साधूनां परग्रहेण च
      यज्ञैर दानैश च राजानॊ भवन्ति शुचयॊ ऽमलाः
  4 उपरुन्धन्ति राजानॊ भूतानि विजयार्थिनः
      त एव विजयं पराप्य वर्धयन्ति पुनः परजाः
  5 अपविध्यन्ति पापानि दानयज्ञतपॊ बलैः
      अनुग्रहेण भूतानां पुण्यम एषां परवर्धते
  6 यथैव कषेत्रनिर्दाता निर्दन वै कषेत्रम एकदा
      हिनस्ति कक्षं धान्यं च न च धान्यं विनश्यति
  7 एवं शस्त्राणि मुञ्चन्तॊ घनन्ति वध्यान अथैक दा
      तस्यैषा निष्कृतिः कृत्स्ना भूतानां भावनं पुनः
  8 यॊ भूतानि धनज्यानाद वधात कलेशाच च रक्षति
      दस्युभ्यः पराणदानात सधनदः सुखदॊ विराट
  9 स सर्वयज्ञैर ईजानॊ राजाथाभय दक्षिणैः
      अनुभूयेह भद्राणि पराप्नॊद इन्द्र स लॊकताम
  10 बराह्मणार्थे समुत्पन्ने यॊ ऽभिनिःसृत्य युध्यते
     आत्मानं यूपम उच्छ्रित्य स यज्ञॊ ऽनन्त दक्षिणः
 11 अभीतॊ विकिरञ शत्रून परतिगृह्णञ शरांस तथा
     न तस्मात तरिदशाः शरेयॊ भुवि पश्यन्ति किं चन
 12 तस्य यावन्ति शस्त्राणि तवचं भिन्दन्ति संयुगे
     तावतः सॊ ऽशनुते लॊकान सर्वकामदुहॊ ऽकषयान
 13 न तस्य रुधिरं गात्राद आवेधेभ्यः परवर्तते
     स ह तेनैव रक्तेन सर्वपापैः परमुच्यते
 14 यानि दुःखानि सहते वरणानाम अभितापने
     न ततॊ ऽसति तपॊ भूय इति धर्मविदॊ विदुः
 15 पृष्ठतॊ भीरवः संख्ये वर्तन्ते ऽधम पूरुषाः
     शूराच छरणम इच्छन्तः पर्जन्याद इव जीवनम
 16 यदि शूरस तथा कषेमे परतिरक्षेत तथा भये
     परतिरूपं जनाः कुर्युर न च तद वर्तते तथा
 17 यदि ते कृतम आज्ञाय नमः कुर्युः सदैव तम
     युक्तं नयाय्यं च कुर्युस ते न च तद वर्तते तथा
 18 पुरुषाणां समानानां दृश्यते महद अन्तरम
     संग्रामे ऽनीक वेलायाम उत्क्रुष्टे ऽभिपतत्सु च
 19 पतत्य अभिमुखः शूरः परान भीरुः पलायते
     आस्थायास्वर्ग्यम अध्वानं सहायान विषमे तयजन
 20 मा सम तांस तादृशांस तात जनिष्ठाः पुरुषाधमान
     ये सहायान रणे हित्वा सवस्ति मन्तॊ गृहान ययुः
 21 अस्वस्ति तेभ्यः कुर्वन्ति देवा इन्द्रपुरॊगमाः
     तयागेन यः सहायानां सवान पराणांस तरातुम इच्छति
 22 तं हन्युः काष्ठलॊष्टैर वा दयेयुर वा कटाग्निना
     पशुवन मारयेयुर वा कषत्रिया ये सयुर ईदृशाः
 23 अधर्मः कषत्रियस्यैष यच छय्या मरणं भवेत
     विसृजञ शरेष्म पित्तानि कृपणं परिदेवयन
 24 अविक्षतेन देहेन परलयं यॊ ऽधिगच्छति
     कषत्रियॊ नास्य तत कर्म परशंसन्ति पुरा विदः
 25 न गृहे मरणं तात कषत्रियाणां परशस्यते
     शौटीराणाम अशौटीरम अधर्म्यं कृपणं च तत
 26 इदं दुःखम अहॊ कष्टं पापीय इति निष्टनन
     परतिध्वस्त मुखः पूतिर अमात्यान बहु शॊचयन
 27 अरॊगाणां सपृहयते मुहुर मृत्युम अपीच्छति
     वीरॊ दृप्तॊ ऽभिमानी च नेदृशं मृत्युम अर्हति
 28 रणेषु कदनं कृत्वा जञातिभिः परिवारितः
     तीक्ष्णैः शस्त्रैः सुविक्लिष्टः कषत्रियॊ मृत्युम अर्हति
 29 शूरॊ हि सत्यमन्युभ्याम आविष्टॊ युध्यते भृशम
     कृत्यमानानि गात्राणि परैर नैवावबुध्यते
 30 स संख्ये निधनं पराप्य परशस्तं लॊकपूजितम
     सवधर्मं विपुलं पराप्य शक्रस्यैति स लॊकताम
 31 सर्वॊ यॊधः परं तयक्तुम आविष्टस तयक्तजीवितः
     पराप्नॊतीन्द्रस्य सालॊक्यं शूरः पृष्ठम अदर्शयन
  1 kṣatradharmān na pāpīyān dharmo 'sti bharatarṣabha
      abhiyāne ca yuddhe ca rājā hanti mahājanam
  2 atha sma karmaṇā yena lokāñ jayati pārthivaḥ
      vidvañ jijñāsamānāya prabrūhi bharatarṣabha
  3 nigraheṇa ca pāpānāṃ sādhūnāṃ pragraheṇa ca
      yajñair dānaiś ca rājāno bhavanti śucayo 'malāḥ
  4 uparundhanti rājāno bhūtāni vijayārthinaḥ
      ta eva vijayaṃ prāpya vardhayanti punaḥ prajāḥ
  5 apavidhyanti pāpāni dānayajñatapo balaiḥ
      anugraheṇa bhūtānāṃ puṇyam eṣāṃ pravardhate
  6 yathaiva kṣetranirdātā nirdan vai kṣetram ekadā
      hinasti kakṣaṃ dhānyaṃ ca na ca dhānyaṃ vinaśyati
  7 evaṃ śastrāṇi muñcanto ghnanti vadhyān athaika dā
      tasyaiṣā niṣkṛtiḥ kṛtsnā bhūtānāṃ bhāvanaṃ punaḥ
  8 yo bhūtāni dhanajyānād vadhāt kleśāc ca rakṣati
      dasyubhyaḥ prāṇadānāt sadhanadaḥ sukhado virāṭ
  9 sa sarvayajñair ījāno rājāthābhaya dakṣiṇaiḥ
      anubhūyeha bhadrāṇi prāpnod indra sa lokatām
  10 brāhmaṇārthe samutpanne yo 'bhiniḥsṛtya yudhyate
     ātmānaṃ yūpam ucchritya sa yajño 'nanta dakṣiṇaḥ
 11 abhīto vikirañ śatrūn pratigṛhṇañ śarāṃs tathā
     na tasmāt tridaśāḥ śreyo bhuvi paśyanti kiṃ cana
 12 tasya yāvanti śastrāṇi tvacaṃ bhindanti saṃyuge
     tāvataḥ so 'śnute lokān sarvakāmaduho 'kṣayān
 13 na tasya rudhiraṃ gātrād āvedhebhyaḥ pravartate
     sa ha tenaiva raktena sarvapāpaiḥ pramucyate
 14 yāni duḥkhāni sahate vraṇānām abhitāpane
     na tato 'sti tapo bhūya iti dharmavido viduḥ
 15 pṛṣṭhato bhīravaḥ saṃkhye vartante 'dhama pūruṣāḥ
     śūrāc charaṇam icchantaḥ parjanyād iva jīvanam
 16 yadi śūras tathā kṣeme pratirakṣet tathā bhaye
     pratirūpaṃ janāḥ kuryur na ca tad vartate tathā
 17 yadi te kṛtam ājñāya namaḥ kuryuḥ sadaiva tam
     yuktaṃ nyāyyaṃ ca kuryus te na ca tad vartate tathā
 18 puruṣāṇāṃ samānānāṃ dṛśyate mahad antaram
     saṃgrāme 'nīka velāyām utkruṣṭe 'bhipatatsu ca
 19 pataty abhimukhaḥ śūraḥ parān bhīruḥ palāyate
     āsthāyāsvargyam adhvānaṃ sahāyān viṣame tyajan
 20 mā sma tāṃs tādṛśāṃs tāta janiṣṭhāḥ puruṣādhamān
     ye sahāyān raṇe hitvā svasti manto gṛhān yayuḥ
 21 asvasti tebhyaḥ kurvanti devā indrapurogamāḥ
     tyāgena yaḥ sahāyānāṃ svān prāṇāṃs trātum icchati
 22 taṃ hanyuḥ kāṣṭhaloṣṭair vā dayeyur vā kaṭāgninā
     paśuvan mārayeyur vā kṣatriyā ye syur īdṛśāḥ
 23 adharmaḥ kṣatriyasyaiṣa yac chayyā maraṇaṃ bhavet
     visṛjañ śreṣma pittāni kṛpaṇaṃ paridevayan
 24 avikṣatena dehena pralayaṃ yo 'dhigacchati
     kṣatriyo nāsya tat karma praśaṃsanti purā vidaḥ
 25 na gṛhe maraṇaṃ tāta kṣatriyāṇāṃ praśasyate
     śauṭīrāṇām aśauṭīram adharmyaṃ kṛpaṇaṃ ca tat
 26 idaṃ duḥkham aho kaṣṭaṃ pāpīya iti niṣṭanan
     pratidhvasta mukhaḥ pūtir amātyān bahu śocayan
 27 arogāṇāṃ spṛhayate muhur mṛtyum apīcchati
     vīro dṛpto 'bhimānī ca nedṛśaṃ mṛtyum arhati
 28 raṇeṣu kadanaṃ kṛtvā jñātibhiḥ parivāritaḥ
     tīkṣṇaiḥ śastraiḥ suvikliṣṭaḥ kṣatriyo mṛtyum arhati
 29 śūro hi satyamanyubhyām āviṣṭo yudhyate bhṛśam
     kṛtyamānāni gātrāṇi parair naivāvabudhyate
 30 sa saṃkhye nidhanaṃ prāpya praśastaṃ lokapūjitam
     svadharmaṃ vipulaṃ prāpya śakrasyaiti sa lokatām
 31 sarvo yodhaḥ paraṃ tyaktum āviṣṭas tyaktajīvitaḥ
     prāpnotīndrasya sālokyaṃ śūraḥ pṛṣṭham adarśayan


Next: Chapter 99