Sacred Texts  Hinduism  Mahabharata  Index  Book 12 Index  Previous  Next 

Book 12 in English

The Mahabharata in Sanskrit

Book 12
Chapter 94

  1 यत्राधर्मं परणयते दुर बले बलवत तरः
      तां वृत्तिम उपजीवन्ति ये भवन्ति तद अन्वयाः
  2 राजानम अनुवर्तन्ते तं पापाभिप्रवर्तकम
      अविनीत मनुष्यं तत कषिप्रं राष्ट्रं विनश्यति
  3 यद्वृत्तिम उपजीवन्ति परकृतिस्थस्य मानवाः
      तद एव विषमस्थस्य सवजनॊ ऽपि न मृष्यते
  4 साहस परकृतिर यत्र कुरुते किं चिद उल्बणम
      अशास्त्रलक्षणॊ राजा कषिप्रम एव विनश्यति
  5 यॊ ऽतयन्ताचरितां वृत्तिं कषत्रियॊ नानुवर्तते
      जितानाम अजितानां च कषत्रधर्माद अपैति सः
  6 दविषन्तं कृतकर्माणं गृहीत्वा नृपती रणे
      यॊ न मानयते दवेषात कषत्रधर्माद अपैति सः
  7 शक्तः सयात सुमुखॊ राजा कुर्यात कारुण्यम आपदि
      परियॊ भवति भूतानां न च विभ्रश्यते शरियः
  8 अप्रियं यस्य कुर्वीत भूयस तस्य परियं चरेत
      नचिरेण परियः स सयाद यॊ ऽपरियः परियम आचरेत
  9 मृषावादं परिहरेत कुर्यात परियम अयाचितः
      न च कामान न संरम्भान न दवेषाद धर्मम उत्सृजेत
  10 नापत्रपेत परश्नेषु नाभिभव्यां गिरं सृजेत
     न तवरेत न चासूयेत तथा संगृह्यते परः
 11 परिये नातिभृशं हृष्येद अप्रिये न च संज्वरेत
     न मुह्येद अर्थकृच्छ्रेषु परजाहितम अनुस्मरन
 12 यः परियं कुरुते नित्यं गुणतॊ वसुधाधिपः
     तस्य कर्माणि सिध्यन्ति न च संत्यज्यते शरिया
 13 निवृत्तं परतिकूलेभ्यॊ वर्तमानम अनुप्रिये
     भक्तं भजेत नृपतिस तद वै वृत्तं सताम इह
 14 अप्रकीर्णेन्द्रियं पराज्ञम अत्यन्तानुगतं शुचिम
     शक्तं चैवानुरक्तं च युञ्ज्यान महति कर्मणि
 15 एवम एव गुणैर युक्तॊ यॊ न रज्यति भूमिपम
     भर्तुर अर्थेष्व असूयन्तं न तं युञ्जीत कर्मणि
 16 मूढम ऐन्द्रियकं लुब्धम अनार्य चरितं शठम
     अनतीतॊपधं हिंस्रं दुर बुद्धिम अबहुश्रुतम
 17 तयक्तॊपात्तं मद्य रतं दयूतस्त्री मृगया परम
     कार्ये महति यॊ युञ्ज्याद धीयते स नृपः शरियः
 18 रक्षितात्मा तु यॊ राजा रक्ष्यान यश चानुरक्षति
     परजाश च तस्य वर्धन्ते धरुवं च महद अश्नुते
 19 ये के चिद भूमिपतयस तान सर्वान अन्ववेक्षयेत
     सुहृद्भिर अनभिख्यातैस तेन राजा न रिष्यते
 20 अपकृत्य बलस्थस्य दूरस्थॊ ऽसमीति नाश्वसेत
     शयेनानुचरितैर हय एते निपतन्ति परमाद्यतः
 21 दृढमूलस तव अदुष्टात्मा विदित्वा बलम आत्मनः
     अबलान अभियुञ्जीत न तु ये बलवत तराः
 22 विक्रमेण महीं लब्ध्वा परजा धर्मेण पालयन
     आहवे निधनं कुर्याद राजा धर्मपरायणः
 23 मरणान्तम इदं सर्वं नेह किं चिद अनामयम
     तस्माद धर्मे सथितॊ राजा परजा धर्मेण पालयेत
 24 रक्षाधिकरणं युद्धं तथा धर्मानुशासनम
     मन्त्रचिन्त्यं सुखं काले पञ्चभिर वर्धते मही
 25 एतानि यस्य गुप्तानि स राजा राजसत्तम
     सततं वर्तमानॊ ऽतर राजा भुङ्क्ते महीम इमाम
 26 नैतान्य एकेन शक्यानि सातत्येनान्ववेक्षितुम
     एतेष्व आप्तान परतिष्ठाप्य राजा भुङ्क्ते महीं चिरम
 27 दातारं संविभक्तारं मार्दवॊपगतं शुचिम
     असंत्यक्त मनुष्यं च तं जनाः कुर्वते परियम
 28 यस तु निःश्रेयसं जञात्वा जञानं तत परतिपद्यते
     आत्मनॊ मतम उत्सृज्य तं लॊकॊ ऽनुविधीयते
 29 यॊ ऽरथकामस्य वचनं परातिकूल्यान न मृष्यते
     शृणॊति परतिकूलानि वि मना नचिराद इव
 30 अग्राम्यचरितां बुद्धिम अत्यन्तं यॊ न बुध्यते
     जितानाम अजितानां च कषत्रधर्माद अपैति सः
 31 मुख्यान अमात्यान यॊ हित्वा निहीनान कुरुते परियान
     स वै वयसनम आसाद्य गाध मार्तॊ न विन्दति
 32 यः कल्याण गुणाञ जञातीन दवेषान नैवाभिमन्यते
     अदृढात्मा दृढक्रॊधॊ नास्यार्थॊ रमते ऽनतिके
 33 अथ यॊ गुणसंपन्नान हृदयस्याप्रियान अपि
     परियेण कुरुते वश्यांश चिरं यशसि तिष्ठति
 34 नाकाले परणयेद अर्थान नाप्रिये जातु संज्वरेत
     परिये नातिभृशं हृष्येद युज्येतारॊग्य कर्मणि
 35 के मानुरक्ता राजानः के भयात समुपाश्रिताः
     मध्यस्थ दॊषाः के चैषाम इति नित्यं विचिन्तयेत
 36 न जातु बलवान भूत्वा दुर बले विश्वसेत कव चित
     भारुण्ड सदृशा हय एते निपतन्ति परमाद्यतः
 37 अपि सर्वैर गुणैर युक्तं भर्तारं परियवादिनम
     अभिद्रुह्यति पापात्मा तस्माद धि विभिषेज जनात
 38 एतां राजॊपनिषदं ययातिः समाह नाहुषः
     मनुष्यविजये युक्तॊ हन्ति शत्रून अनुत्तमान
  1 yatrādharmaṃ praṇayate dur bale balavat taraḥ
      tāṃ vṛttim upajīvanti ye bhavanti tad anvayāḥ
  2 rājānam anuvartante taṃ pāpābhipravartakam
      avinīta manuṣyaṃ tat kṣipraṃ rāṣṭraṃ vinaśyati
  3 yadvṛttim upajīvanti prakṛtisthasya mānavāḥ
      tad eva viṣamasthasya svajano 'pi na mṛṣyate
  4 sāhasa prakṛtir yatra kurute kiṃ cid ulbaṇam
      aśāstralakṣaṇo rājā kṣipram eva vinaśyati
  5 yo 'tyantācaritāṃ vṛttiṃ kṣatriyo nānuvartate
      jitānām ajitānāṃ ca kṣatradharmād apaiti saḥ
  6 dviṣantaṃ kṛtakarmāṇaṃ gṛhītvā nṛpatī raṇe
      yo na mānayate dveṣāt kṣatradharmād apaiti saḥ
  7 śaktaḥ syāt sumukho rājā kuryāt kāruṇyam āpadi
      priyo bhavati bhūtānāṃ na ca vibhraśyate śriyaḥ
  8 apriyaṃ yasya kurvīta bhūyas tasya priyaṃ caret
      nacireṇa priyaḥ sa syād yo 'priyaḥ priyam ācaret
  9 mṛṣāvādaṃ pariharet kuryāt priyam ayācitaḥ
      na ca kāmān na saṃrambhān na dveṣād dharmam utsṛjet
  10 nāpatrapeta praśneṣu nābhibhavyāṃ giraṃ sṛjet
     na tvareta na cāsūyet tathā saṃgṛhyate paraḥ
 11 priye nātibhṛśaṃ hṛṣyed apriye na ca saṃjvaret
     na muhyed arthakṛcchreṣu prajāhitam anusmaran
 12 yaḥ priyaṃ kurute nityaṃ guṇato vasudhādhipaḥ
     tasya karmāṇi sidhyanti na ca saṃtyajyate śriyā
 13 nivṛttaṃ pratikūlebhyo vartamānam anupriye
     bhaktaṃ bhajeta nṛpatis tad vai vṛttaṃ satām iha
 14 aprakīrṇendriyaṃ prājñam atyantānugataṃ śucim
     śaktaṃ caivānuraktaṃ ca yuñjyān mahati karmaṇi
 15 evam eva guṇair yukto yo na rajyati bhūmipam
     bhartur artheṣv asūyantaṃ na taṃ yuñjīta karmaṇi
 16 mūḍham aindriyakaṃ lubdham anārya caritaṃ śaṭham
     anatītopadhaṃ hiṃsraṃ dur buddhim abahuśrutam
 17 tyaktopāttaṃ madya rataṃ dyūtastrī mṛgayā param
     kārye mahati yo yuñjyād dhīyate sa nṛpaḥ śriyaḥ
 18 rakṣitātmā tu yo rājā rakṣyān yaś cānurakṣati
     prajāś ca tasya vardhante dhruvaṃ ca mahad aśnute
 19 ye ke cid bhūmipatayas tān sarvān anvavekṣayet
     suhṛdbhir anabhikhyātais tena rājā na riṣyate
 20 apakṛtya balasthasya dūrastho 'smīti nāśvaset
     śyenānucaritair hy ete nipatanti pramādyataḥ
 21 dṛḍhamūlas tv aduṣṭātmā viditvā balam ātmanaḥ
     abalān abhiyuñjīta na tu ye balavat tarāḥ
 22 vikrameṇa mahīṃ labdhvā prajā dharmeṇa pālayan
     āhave nidhanaṃ kuryād rājā dharmaparāyaṇaḥ
 23 maraṇāntam idaṃ sarvaṃ neha kiṃ cid anāmayam
     tasmād dharme sthito rājā prajā dharmeṇa pālayet
 24 rakṣādhikaraṇaṃ yuddhaṃ tathā dharmānuśāsanam
     mantracintyaṃ sukhaṃ kāle pañcabhir vardhate mahī
 25 etāni yasya guptāni sa rājā rājasattama
     satataṃ vartamāno 'tra rājā bhuṅkte mahīm imām
 26 naitāny ekena śakyāni sātatyenānvavekṣitum
     eteṣv āptān pratiṣṭhāpya rājā bhuṅkte mahīṃ ciram
 27 dātāraṃ saṃvibhaktāraṃ mārdavopagataṃ śucim
     asaṃtyakta manuṣyaṃ ca taṃ janāḥ kurvate priyam
 28 yas tu niḥśreyasaṃ jñātvā jñānaṃ tat pratipadyate
     ātmano matam utsṛjya taṃ loko 'nuvidhīyate
 29 yo 'rthakāmasya vacanaṃ prātikūlyān na mṛṣyate
     śṛṇoti pratikūlāni vi manā nacirād iva
 30 agrāmyacaritāṃ buddhim atyantaṃ yo na budhyate
     jitānām ajitānāṃ ca kṣatradharmād apaiti saḥ
 31 mukhyān amātyān yo hitvā nihīnān kurute priyān
     sa vai vyasanam āsādya gādha mārto na vindati
 32 yaḥ kalyāṇa guṇāñ jñātīn dveṣān naivābhimanyate
     adṛḍhātmā dṛḍhakrodho nāsyārtho ramate 'ntike
 33 atha yo guṇasaṃpannān hṛdayasyāpriyān api
     priyeṇa kurute vaśyāṃś ciraṃ yaśasi tiṣṭhati
 34 nākāle praṇayed arthān nāpriye jātu saṃjvaret
     priye nātibhṛśaṃ hṛṣyed yujyetārogya karmaṇi
 35 ke mānuraktā rājānaḥ ke bhayāt samupāśritāḥ
     madhyastha doṣāḥ ke caiṣām iti nityaṃ vicintayet
 36 na jātu balavān bhūtvā dur bale viśvaset kva cit
     bhāruṇḍa sadṛśā hy ete nipatanti pramādyataḥ
 37 api sarvair guṇair yuktaṃ bhartāraṃ priyavādinam
     abhidruhyati pāpātmā tasmād dhi vibhiṣej janāt
 38 etāṃ rājopaniṣadaṃ yayātiḥ smāha nāhuṣaḥ
     manuṣyavijaye yukto hanti śatrūn anuttamān


Next: Chapter 95