Sacred Texts  Hinduism  Mahabharata  Index  Book 12 Index  Previous  Next 

Book 12 in English

The Mahabharata in Sanskrit

Book 12
Chapter 89

  1 यदा राजा समर्थॊ ऽपि कॊशार्थी सयान महामते
      कथं परवर्तेत तदा तन मे बरूहि पिता मह
  2 यथादेशं यथाकालम अपि चैव यथाबलम
      अनुशिष्यात परजा राजा धर्मार्थी तद धिते रतः
  3 यथा तासां च मन्येत शरेय आत्मन एव च
      तथा धर्म्याणि सर्वाणि राजा राष्ट्रे परवर्तयेत
  4 मधु दॊहं दुहेद राष्ट्रं भरमरान न विपातयेत
      वत्सापेक्षी दुहेच चैव सतनांश च न विकुट्टयेत
  5 जलौका वत पिबेद राष्ट्रं मृदुनैव नराधिप
      वयाघ्रीव च हरेत पुत्रम अदष्ट्वा मा पतेद इति
  6 अल्पेनाल्पेन देयेन वर्धमानं परदापयेत
      ततॊ भूयस ततॊ भूयः कामं वृद्धिं समाचरेत
  7 दमयन्न इव दम्यानां शश्वद भारं परवर्धयेत
      मृदुपूर्वं परयत्नेन पाशान अभ्यवहारयेत
  8 सकृत पाशावकीर्णास ते न भविष्यन्ति दुर दमाः
      उचितेनेव भॊक्तव्यास ते भविष्यन्ति यत्नतः
  9 तस्मात सर्वसमारम्भॊ दुर लभः पुरुषव्रजः
      यथामुख्यान सान्त्वयित्वा भॊक्तव्य इतरॊ जनः
  10 ततस तान भेदयित्वाथ परस्परविवक्षितान
     भुञ्जीत सान्त्वयित्वैव यथासुखम अयत्न तः
 11 न चास्थाने न चाकाले करान एभ्यॊ ऽनुपातयेत
     आनुपूर्व्येण सान्त्वेन यथाकालं यथाविधि
 12 उपायान परब्रवीम्य एतान न मे माया विवक्षिता
     अनुपायेन दमयन परकॊपयति वाजिनः
 13 पानागाराणि वेशाश च वेश परापणिकास तथा
     कुशीलवाः स कितवा ये चान्ये के चिद ईदृशाः
 14 नियम्याः सर्व एवैते ये राष्ट्रस्यॊपघातकाः
     एते राष्ट्रे हि तिष्ठन्तॊ बाधन्ते भद्रिकाः परजाः
 15 न केन चिद याचितव्यः कश चित किं चिद अनापदि
     इति वयवस्था भूतानां पुरस्तान मनुना कृता
 16 सर्वे तथा न जीवेयुर न कुर्युः कर्म चेद इह
     सर्व एव तरयॊ लॊका न भवेयुर असंशयम
 17 परभुर नियमने राजा य एतान न नियच्छति
     भुङ्क्ते स तस्य पापस्य चतुर्भागम इति शरुतिः
     तथा कृतस्य धर्मस्य चतुर्भागम उपाश्नुते
 18 सथानान्य एतानि संगम्य परसङ्गे भूतिनाशनः
     कामप्रसक्तः पुरुषः किम अकार्यं विवर्जयेत
 19 आपद्य एव तु याचेरन येषां नास्ति परिग्रहः
     दातव्यं धर्मतस तेभ्यस तव अनुक्रॊशाद दयार्थिना
 20 मा ते राष्ट्रे याचनका मा ते भूयुश च दस्यवः
     इष्टादातार एवैते नैते भूतस्य भावकाः
 21 ये भूतान्य अनुगृह्णन्ति वर्धयन्ति च ये परजाः
     ते ते राष्ट्रे परवर्तन्तां मा भूतानाम अभावकाः
 22 दण्ड्यास ते च महाराज धनादान परयॊजनाः
     परयॊगं कारयेयुस तान यथाबलि करांस तथा
 23 कृषिगॊरक्ष्य वाणिज्यं यच चान्यत किं चिद ईदृशम
     पुरुषैः कारयेत कर्म बहुभिः सह कर्मिभिः
 24 नरश चेत कृषिगॊरक्ष्यं वाणिज्यं चाप्य अनुष्ठितः
     संशयं लभते किं चित तेन राजा विगर्ह्यते
 25 धनिनः पूजयेन नित्यं यानाच छादनभॊजनैः
     वक्तव्याश चानुगृह्णीध्वं पूजाः सह मयेति ह
 26 अङ्गम एतन महद राज्ञां धनिनॊ नाम भारत
     ककुदं सर्वभूतानां धनस्थॊ नात्र संशयः
 27 पराज्ञः शूरॊ धनस्थश च सवामी धार्मिक एव च
     तपस्वी सत्यवादी च बुद्धिमांश चाभिरक्षति
 28 तस्माद एतेषु सर्वेषु परीतिमान भव पार्थिव
     सत्यम आर्जवम अक्रॊधम आनृशंस्यं च पालय
 29 एवं दण्डं च कॊशं च मित्रं भूमिं च लप्स्यसे
     सत्यार्जव परॊ राजन मित्र कॊशसमन्वितः
  1 yadā rājā samartho 'pi kośārthī syān mahāmate
      kathaṃ pravarteta tadā tan me brūhi pitā maha
  2 yathādeśaṃ yathākālam api caiva yathābalam
      anuśiṣyāt prajā rājā dharmārthī tad dhite rataḥ
  3 yathā tāsāṃ ca manyeta śreya ātmana eva ca
      tathā dharmyāṇi sarvāṇi rājā rāṣṭre pravartayet
  4 madhu dohaṃ duhed rāṣṭraṃ bhramarān na vipātayet
      vatsāpekṣī duhec caiva stanāṃś ca na vikuṭṭayet
  5 jalaukā vat pibed rāṣṭraṃ mṛdunaiva narādhipa
      vyāghrīva ca haret putram adaṣṭvā mā pated iti
  6 alpenālpena deyena vardhamānaṃ pradāpayet
      tato bhūyas tato bhūyaḥ kāmaṃ vṛddhiṃ samācaret
  7 damayann iva damyānāṃ śaśvad bhāraṃ pravardhayet
      mṛdupūrvaṃ prayatnena pāśān abhyavahārayet
  8 sakṛt pāśāvakīrṇās te na bhaviṣyanti dur damāḥ
      uciteneva bhoktavyās te bhaviṣyanti yatnataḥ
  9 tasmāt sarvasamārambho dur labhaḥ puruṣavrajaḥ
      yathāmukhyān sāntvayitvā bhoktavya itaro janaḥ
  10 tatas tān bhedayitvātha parasparavivakṣitān
     bhuñjīta sāntvayitvaiva yathāsukham ayatna taḥ
 11 na cāsthāne na cākāle karān ebhyo 'nupātayet
     ānupūrvyeṇa sāntvena yathākālaṃ yathāvidhi
 12 upāyān prabravīmy etān na me māyā vivakṣitā
     anupāyena damayan prakopayati vājinaḥ
 13 pānāgārāṇi veśāś ca veśa prāpaṇikās tathā
     kuśīlavāḥ sa kitavā ye cānye ke cid īdṛśāḥ
 14 niyamyāḥ sarva evaite ye rāṣṭrasyopaghātakāḥ
     ete rāṣṭre hi tiṣṭhanto bādhante bhadrikāḥ prajāḥ
 15 na kena cid yācitavyaḥ kaś cit kiṃ cid anāpadi
     iti vyavasthā bhūtānāṃ purastān manunā kṛtā
 16 sarve tathā na jīveyur na kuryuḥ karma ced iha
     sarva eva trayo lokā na bhaveyur asaṃśayam
 17 prabhur niyamane rājā ya etān na niyacchati
     bhuṅkte sa tasya pāpasya caturbhāgam iti śrutiḥ
     tathā kṛtasya dharmasya caturbhāgam upāśnute
 18 sthānāny etāni saṃgamya prasaṅge bhūtināśanaḥ
     kāmaprasaktaḥ puruṣaḥ kim akāryaṃ vivarjayet
 19 āpady eva tu yāceran yeṣāṃ nāsti parigrahaḥ
     dātavyaṃ dharmatas tebhyas tv anukrośād dayārthinā
 20 mā te rāṣṭre yācanakā mā te bhūyuś ca dasyavaḥ
     iṣṭādātāra evaite naite bhūtasya bhāvakāḥ
 21 ye bhūtāny anugṛhṇanti vardhayanti ca ye prajāḥ
     te te rāṣṭre pravartantāṃ mā bhūtānām abhāvakāḥ
 22 daṇḍyās te ca mahārāja dhanādāna prayojanāḥ
     prayogaṃ kārayeyus tān yathābali karāṃs tathā
 23 kṛṣigorakṣya vāṇijyaṃ yac cānyat kiṃ cid īdṛśam
     puruṣaiḥ kārayet karma bahubhiḥ saha karmibhiḥ
 24 naraś cet kṛṣigorakṣyaṃ vāṇijyaṃ cāpy anuṣṭhitaḥ
     saṃśayaṃ labhate kiṃ cit tena rājā vigarhyate
 25 dhaninaḥ pūjayen nityaṃ yānāc chādanabhojanaiḥ
     vaktavyāś cānugṛhṇīdhvaṃ pūjāḥ saha mayeti ha
 26 aṅgam etan mahad rājñāṃ dhanino nāma bhārata
     kakudaṃ sarvabhūtānāṃ dhanastho nātra saṃśayaḥ
 27 prājñaḥ śūro dhanasthaś ca svāmī dhārmika eva ca
     tapasvī satyavādī ca buddhimāṃś cābhirakṣati
 28 tasmād eteṣu sarveṣu prītimān bhava pārthiva
     satyam ārjavam akrodham ānṛśaṃsyaṃ ca pālaya
 29 evaṃ daṇḍaṃ ca kośaṃ ca mitraṃ bhūmiṃ ca lapsyase
     satyārjava paro rājan mitra kośasamanvitaḥ


Next: Chapter 90